समाचारं

अविटा हुवावे इत्यस्य सहायककम्पनीयां ११.५ अरबं निवेशं करोति, चङ्गन् उपब्राण्ड्-प्रीमियमं वर्धयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के चङ्गन् आटोमोबाइल इत्यनेन घोषितं यत् तस्य अविटा ब्राण्ड् हुवावे इत्यस्य सहायककम्पनीयां "यिनवाङ्ग्" इत्यस्मिन् निवेशं करिष्यति । पूर्वं चङ्गन् ऑटोमोबाइलः प्रमुखप्रतिभागीरूपेण हुवावे इत्यनेन सह सहकार्यं कुर्वन् अस्ति यत् अस्मिन् समये अविटा इत्यनेन चङ्गन् ऑटोमोबाइल इत्यस्य स्थाने किं कारणम्? चंगन आटोमोबाइलस्य एकः कार्यकारी यः नाम न ज्ञातुम् इच्छति स्म सः अवदत् यत् - अवितायाः निवेशः "रुचिं आकर्षयति" तथा च चंगन आटोमोबाइलस्य सामरिकः विकल्पः अस्ति।

ज्ञातं यत् अविटा टेक्नोलॉजी २० अगस्तदिनाङ्के प्रातःकाले चोङ्गकिङ्ग्नगरे हुवावे इत्यनेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कर्तुं योजनां करोति, यत्र अविटा टेक्नोलॉजी यिनवाङ्ग् इत्यत्र हुवावे इत्यस्य इक्विटी इत्यस्य १०% भागं क्रीतुम् अर्हति, यत्र लेनदेनस्य राशिः ११.५ अरब आरएमबी (अतः परं) भविष्यति "This Transaction" इति उल्लिखितम्), तस्मिन् एव काले Avita Technology Huawei and Yinwang इत्यनेन सह "Shareholders Agreement" इत्यत्र हस्ताक्षरं कर्तुं योजनां करोति । अस्य लेनदेनस्य अनन्तरं यिनवाङ्ग-नगरे अविता-प्रौद्योगिकी-संस्थायाः भागधारक-अनुपातः १०%, यिनवाङ्ग-नगरे हुवावे-संस्थायाः भागधारक-अनुपातः च ९०% भविष्यति ।

ऑटोमोटिव विश्लेषकः लिङ्ग रन इत्यस्य मतं यत् अविटा चङ्गन ऑटोमोबाइलस्य उच्चस्तरीयविकासस्य दिशि गन्तुं महत्त्वपूर्णः समर्थनः अस्ति तथा च हुवावे इत्यनेन सह निकटसहकार्यं कर्तुं शक्नोति। अविता उभयपक्षं स्नेहयति चेत् ते केषुचित् निर्णयेषु अधिकं कार्यक्षमाः भवितुम् अर्हन्ति । भविष्ये अविता इत्यस्य अतिरिक्तं चङ्गन् आटोमोबाइलस्य ब्राण्ड्-उत्पादपङ्क्तयः यथा डीप् ब्लू ऑटोमोबाइल्, चङ्गन् कियुआन् च हुवावे इत्यनेन सह गहनसहकार्यं प्राप्तुं शक्नुवन्ति

चङ्गन् ऑटोमोबाइल् अविताम् अग्रे धकेलति, उभयपक्षयोः सहकार्यस्य आधारः अस्ति

चंगन आटोमोबाइल तथा हुवावे इत्यनेन संयुक्तरूपेण स्थापितेन संयुक्तोद्यमस्य विकासे निर्माणे च भागं ग्रहीतुं अविता चङ्गन् आटोमोबाइलस्य "प्रतिनिधिः" अभवत्

चंगन आटोमोबाइलस्य "बृहत् समूहः" किमर्थं निवृत्तः अभवत् तथा च "उच्चस्तरीयः उपब्राण्ड्" अविता विपण्यां प्रविष्टवान्?

शेल् फाइनेन्स् इति संवाददातारः चङ्गन् आटोमोबाइल इत्यनेन सह सम्बद्धानां बहवः अन्तःस्थजनानाम् साक्षात्कारं कृतवन्तः ते सर्वे सहमताः यत् चङ्गन् आटोमोबाइलस्य उच्चस्तरीयब्राण्ड् इति नाम्ना अविता इत्यनेन जन्मतः एव हुवावे इत्यनेन सह गहनसहकार्यं प्राप्तम्। यद्यपि बृहत् प्रणाल्याः लघुप्रणाल्यां परिवर्तनं भवति इति भासते तथापि तस्य कार्यदक्षता, संचारव्ययः च महतीं सुधारं प्राप्नुयात् ।

अपरपक्षे चङ्गन् आटोमोबाइल इत्यस्य उच्चस्तरीयस्य उपब्राण्ड् इत्यस्य अविता इत्यस्य संवर्धनम् अस्ति । झू हुआरोङ्ग इत्यादयः वरिष्ठाः कार्यकारीणः अवितायाः उच्चस्तरीयविकासस्य आशाभिः परिपूर्णाः सन्ति अस्मिन् समये अविता चङ्गन्-हुवावे-योः प्रतिनिधित्वं कृत्वा संयुक्त-उद्यमस्य स्थापनां करोति, यत् अवितायाः ब्राण्ड्-शक्तिं अधिकतया प्रदर्शयितुं शक्नोति

पूर्वं हुवावे-कम्पनी अविता-कम्पनीयां भागं प्राप्तुं योजनां कृतवान् इति अफवाः आसन्, परन्तु अन्ते तत् न सम्भवति स्म । पक्षद्वयस्य एतत् संयुक्तं उद्यमं "सम्बन्धस्य नवीकरणं" इति गणयितुं शक्यते ।

सम्प्रति अविटा इत्यनेन प्रक्षेपितौ नूतनौ कारौ सर्वेषु हुवावे-इत्यस्य बुद्धिमान् चालन-प्रणाल्याः उपयोगः भवति ।

केषाञ्चन सकारात्मककारकाणां अतिरिक्तं, चङ्गन् आटोमोबाइलस्य कृते, अविता मध्ये अस्ति, चंगन आटोमोबाइलस्य हुवावे च मध्ये संचारः अधिकं "मृदु" भवितुम् अर्हति पूर्वविश्लेषकाः अवदन् यत् चङ्गन् आटोमोबाइल्, हुवावे इत्येतयोः दिग्गजयोः प्रत्येकस्य स्वकीयाः शैल्याः चिन्तनं च अस्ति, तथा च सहकारेण केचन घर्षणाः अनिवार्यतया भविष्यन्ति। अवितायाः "केन्द्रीकरणं" अपि सहकार्यस्य स्नेहकं भवितुम् अर्हति ।

अन्ते चङ्गन् आटोमोबाइल इत्यनेन स्पष्टतया न उक्तं यत् भविष्ये संयुक्तोद्यमे निवेशं न करिष्यति, तदनन्तरं सहकार्यस्य स्थानं त्यक्तवान् एकः अनामिकः चाङ्गन् ऑटोमोबाइलस्य कार्यकारी शेल् फाइनेन्स इत्यस्य संवाददातारं अवदत् यत् अविटा-हुवावे-योः सहकार्यं चङ्गन् आटोमोबाइलस्य सामरिकः विकल्पः अस्ति।

अविता प्रथमं शॉट् प्रहारितवती, डीप् ब्लू इत्यादयः ब्राण्ड्-संस्थाः सहकार्यं गभीरं कर्तुं निकटतया अनुसरणं कर्तुं शक्नुवन्ति ।

अविता इत्यस्य अतिरिक्तं भविष्ये सहकार्यं कृत्वा केषां ब्राण्ड्-समूहानां लाभः भवितुम् अर्हति ?

लिङ्ग रणस्य मतं यत् डीप् ब्लू, चङ्गन् ऑटोमोबाइलस्य प्रत्यक्षब्राण्ड्रूपेण यः युवानां उपयोक्तृसमूहेषु केन्द्रितः अस्ति तथा च मध्यतः उच्चस्तरीयबाजारे स्थितः अस्ति, सः अविटा इत्यस्य पश्चात् हुवावे इत्यनेन सह गहनतया सहकार्यं कुर्वन् द्वितीयः चङ्गन् स्वतन्त्रः ब्राण्ड् भवितुम् अर्हति वर्तमान समये डीप ब्लू ऑटोमोबाइल इत्यनेन चङ्गन् आटोमोबाइल इत्यस्मात् व्यापकं संसाधनसमर्थनं अपि प्राप्तम् अस्ति, सः डीप ब्लू ऑटोमोबाइल इत्यस्य अध्यक्षत्वेन अपि कार्यं कृतवान् अस्ति, यत् अग्रे दर्शयति यत् चंगन ऑटोमोबाइल इत्यस्य डीप ब्लू ऑटोमोबाइल इत्यस्य महत्त्वं वर्तते। सम्प्रति Deep Blue Auto इत्येतत् Changan Automobile इत्यस्य नूतन ऊर्जाप्रणाल्यां द्रुततरं वर्धमानं बृहत्तमं च ब्राण्ड् अस्ति Deep Blue Auto इत्यस्य Huawei इत्यनेन सह तकनीकीसहकार्यम् अपि एकवर्षं यावत् अस्ति ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के डीप् ब्लू आटोमोबाइल् इत्यनेन हुवावे इत्यनेन सह सहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम् । सहयोगसम्झौतेः अनुसारं द्वयोः पक्षयोः वाहनगुप्तचरक्षेत्रे ध्यानं दत्तं भविष्यति तथा च स्मार्टविद्युत्वाहनानां क्षेत्रे नवीनप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयिष्यति।

अद्यपर्यन्तं हुवावे, डीप् ब्लू ऑटोमोबाइल च संयुक्तरूपेण डीप् ब्लू एस०७ मॉडल् प्रदर्शितवन्तौ, मूल्यं च २,००,००० युआन् इत्यस्मात् न्यूनं कृतम् अस्ति । सम्प्रति हुवावे इत्यस्य स्मार्टड्राइविंग् इत्यनेन चालितं नूतनं कारं S07 उपयोक्तृभ्यः उच्चगतियुक्तं नगरीयं स्मार्टड्राइविंग् अनुभवं च प्रदातुं शक्नोति ।

तदतिरिक्तं २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २५ दिनाङ्के डीप् ब्लू-आटोमोबाइलस्य महाप्रबन्धकः डेङ्ग चेन्घाओ इत्यनेन उक्तं यत्, द्वयोः पक्षयोः बुद्धिमान् चालनप्रणालीनां, बुद्धिमान् सम्बद्धानां वाहनानां वृद्धिशीलघटकानाम् अनुसन्धानं विकासं, उत्पादनं, विक्रयणं, सेवा च केन्द्रीक्रियते

उल्लेखनीयं यत् चङ्गन् कियुआन् इत्यस्य नवीनतमस्य उत्पादस्य E70 इत्यस्य वर्तमानसार्वजनिकसूचना दर्शयति यत् एतत् चङ्गन् ऑटोमोबाइल इत्यनेन स्वतन्त्रतया विकसितस्य स्मार्टड्राइविंग् प्रौद्योगिक्याः उपयोगं करिष्यति। चङ्गन् आटोमोबाइलस्य स्मार्टड्राइविंग् टेक्नोलॉजी लेआउट् इत्यस्य अन्यत् कडिम् अपि एतत् भवितुम् अर्हति ।

चंगन ऑटोमोबाइलस्य कदमः अविटा इत्यस्य हुवावे इत्यस्य बन्धनं कृत्वा तस्य ब्राण्ड् मूल्यं वर्धयितुं बाध्यं कर्तुं भवितुम् अर्हति। परन्तु तस्मिन् एव काले मध्यतः उच्चस्तरीयविपण्ये चङ्गन् आटोमोबाइलस्य उत्पादानाम् अपि बुद्धिमान् चालनसशक्तिकरणस्य आवश्यकता वर्तते, तथा च डीप् ब्लू आटोमोबाइल-हुआवे-योः मध्ये बन्धनं निरन्तरं सुदृढं भवितुम् अर्हति डीप ब्लू ऑटोमोबाइल तथा हुवावे इत्येतयोः सहकार्यस्य विषये डीप ब्लू ऑटोमोबाइलस्य महाप्रबन्धकः डेङ्ग चेन्घाओ इत्यनेन सह अनेके कार्यकारीभिः अपि विभिन्नेषु अवसरेषु डीप ब्लू ऑटोमोबाइलस्य अग्रिमः उत्पादः L07 इत्यपि हुवावे इत्यस्य कियानकुन् इंटेलिजेण्ट् प्रौद्योगिक्या सुसज्जितस्य पुष्टिः कृता अस्ति।

भविष्ये चङ्गन् आटोमोबाइल-हुवावे-योः कथा अधिका रोमाञ्चकारी भवितुम् अर्हति ।

बीजिंग न्यूज शेल् वित्त संवाददाता बाई हाओटियन

सम्पादक ली झेंग

जिया निंग द्वारा प्रूफरीडिंग

कवर IC फोटो