समाचारं

चेल्सी-पराजयः, एन्जो पुनः कुण्ठितः अभवत् : चॅम्पियनशिप-मध्यक्षेत्रं सक्रियं कर्तुं द्वौ रणनीतौ

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेल्सी-क्लबः रक्षकविजेता म्यान्चेस्टर-नगरेण सह ०-२ इति स्कोरेन पराजितः अभवत्, ततः स्वामिना बर्ले असन्तुष्ट्या पूर्वमेव क्रीडां त्यक्तवान् । क्रीडायाः अनन्तरं एन्जो फर्नाण्डिजः पुनः सर्वैः पक्षैः क्रीडायां कृतानां त्रुटयः आलोचितः । यद्यपि एन्जो अर्जेन्टिना-राष्ट्रीयदलेन सह कोपा-अमेरिका-क्रीडाद्वयं विश्वकपं च जित्वा विश्वकप-क्रीडायां सर्वोत्तम-नवागतः इति नामाङ्कितः, तथापि चेल्सी-क्रीडायां तस्य प्रदर्शनं अपेक्षानुसारं न अभवत् अतः, भवन्तः एन्जो इत्यस्य पूर्णक्षमताम् कथं प्राप्तुं प्रेरयन्ति?

एन्जो फर्नाण्डिजस्य रक्षात्मकमध्यक्षेत्रस्य स्थानात् आक्रामकमध्यक्षेत्रस्य कृते परिवर्तनं स्पष्टतया त्रुटिः आसीत् । यद्यपि एन्जो अपराधे रक्षायां च उत्तमं प्रदर्शनं करोति तथापि कन्दुकं, चोरीं, दीर्घदूरपर्यन्तं शॉट् च अग्रे सारयितुं क्षमता अस्ति तथापि तस्य वर्तमानस्य रक्षात्मकगुणाः अद्यापि तस्य आक्रामकगुणानां अपेक्षया अधिकाः सन्ति एन्जो इत्यस्य रक्षात्मकमध्यक्षेत्रस्य आक्रमणकर्तृत्वेन परिवर्तनेन न केवलं मध्यक्षेत्रे तस्य रक्षात्मकभूमिका दुर्बलतां प्राप्तवती, अपितु अपराधस्य रक्षायाः च द्वयं दबावं एकस्मिन् समये सहितुं शक्नोति स्म अवरुद्धस्य मध्यक्षेत्रस्य अभावे म्यान्चेस्टर-नगरं मध्यक्षेत्रस्य द्रुतगत्या चेल्सी-क्लबस्य रक्षां सहजतया भङ्गयितुं शक्नोति । अतः एन्जो इत्यस्मै अग्रभागे अतिरिक्तं दबावं वहितुं न दत्तस्य स्थाने, दलस्य रक्षायाः रक्षणं प्रदातुं रक्षात्मके अन्ते च अधिकतमं लाभं प्राप्तुं रक्षात्मकमध्यक्षेत्रस्य सेवां निरन्तरं कर्तुं त्यक्तुं श्रेयस्करम्।

अन्यत् रणनीतिः स्यात् यत् एन्जो इत्यस्य अग्रे धावनस्य रक्षणार्थं गल्लाघर् इत्यादिं खिलाडी धारकमध्यक्षेत्रस्य रूपेण आनयितुं शक्यते । यद्यपि एन्जो रक्षायां ध्यानं दातुं ददति तथापि तस्य अग्रभागस्य उन्नतिः दीर्घदूरपर्यन्तं शूटिंग् क्षमता च अद्यापि सामरिकमूल्यं वर्तते । २००६ तमे वर्षे इटालियनदलस्य "मध्यक्षेत्रस्य पृष्ठतः" इति क्रीडाशैल्या वयं शिक्षितुं शक्नुमः, परन्तु एतदर्थं गल्लाघर् इत्यस्य दलस्य महत्त्वपूर्णं स्थानं ग्रहीतुं आवश्यकम् अस्ति । चेल्सी-क्लबस्य प्रबन्धन-प्रशिक्षक-कर्मचारिणः सम्भवतः अवगतवन्तः यत् गल्लाघर्-इत्यस्य बहिष्कारस्य निर्णयः पूर्वमेव संदिग्धः आसीत् । सौभाग्येन अद्यापि स्थानान्तरणविण्डो मध्ये दशदिनाधिकाः अवशिष्टाः सन्ति, चेल्सी च पङ्क्तिं पूर्णं कर्तुं हस्ताक्षरं कर्तुं विचारयितुं शक्नोति ।

सः एन्जो इत्यस्य उपयोगं रक्षात्मकमध्यक्षेत्रस्य रूपेण करोति वा, गट्टुसो अथवा डिपॉल इत्यादिना सशक्तेन रक्षात्मकेन मध्यक्षेत्रेण सुसज्जितं करोति वा, अथवा केवलं गल्लाघेरं पुनः आनयति वा, एते समाधानाः एन्जो इत्यस्य वर्तमानकाले अत्यधिकदबावस्य अधीनं स्थापयितुं अपेक्षया उत्तमाः सन्ति