समाचारं

शेन् जेन्झेन् लङ्के कप-अन्तिम-क्रीडायां प्रथमं विजयं प्राप्तवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल उपाधिः : शेन् जेन्झेन् लङ्के कप-अन्तिम-क्रीडायां प्रथमं विजयं प्राप्तवान्

सिन्हुआ न्यूज एजेन्सी, कुझौ, झेजियांग, अगस्त १९ दिनाङ्के चीनीय गो एसोसिएशनस्य अनुसारं द्वितीयस्य "कुझौ लङ्के कप" विश्वगो ओपनस्य अन्तिमपक्षस्य प्रथमः क्रीडायाः मञ्चनं १९ तमे दिनाङ्के कोरियादेशस्य शतरंजस्य खिलाडी झेजियांग-नगरस्य कुझौ-नगरे अभवत् शिन् जिन्-सू हस्तक्रीडायां श्वेतवर्णीयः १८० पराजितः चीनीयशतरंजक्रीडकः गु जिहाओ इत्येतां धारयित्वा अग्रतां प्राप्तवान् ।

गतवर्षे प्रथमे लङ्के कप-अन्तिम-क्रीडायां क्रीडायाः पूर्वं क्रमशः क्रीडाः जित्वा शेन् झेन्झेन् अग्रतां प्राप्तवान्, परन्तु गु जिहाओ शीघ्रमेव स्वराज्यं समायोजितवान्, क्रमशः सेट्-द्वयेषु चॅम्पियनशिपं जित्वा। एकस्यामेव विश्वश्रृङ्खलायाः अन्तिमपक्षे वर्षद्वयं यावत् क्रमशः मिलित्वा अयं आयोजनः विशेषतया आकर्षकः अस्ति ।

तस्मिन् दिने गु जिहाओ प्रथमं कृष्णवर्णीयं क्रीडति स्म, सः क्रमशः त्रुटयः कृतवान्, मध्यक्रीडायां तस्य विजयस्य दरः एकदा ५% तः न्यूनः अभवत् । शेन् जेन्झेन् स्थितिं नियन्त्रणं कृतवान्, परन्तु सः अग्रणीः सन् किञ्चित् शिथिलः अभवत्, उपरि दक्षिणकोणे श्वेतखण्डस्य दुर्गणना अभवत्, परन्तु समयस्य अभावात् गु जिहाओ अवसरं ग्रहीतुं असफलः अभवत् अन्ते गु जिहाओ इत्यस्य पराजयः निर्धारितः, सः १८० हस्तेषु आत्मसमर्पणं कृतवान् ।

शेन् जेन्झेन् इत्यनेन मेलनोत्तरसाक्षात्कारे उक्तं यत् गु जिहाओ अतीव प्रबलः प्रतिद्वन्द्वी अस्ति तथा च सः प्रथमं क्रीडां "जीवनमरणयुद्धम्" इति दृष्टवान् । अस्मिन् वर्षे स्थितिः गतवर्षस्य सदृशी अस्ति यत् अहं श्वेतशतरंजेन सह प्रथमक्रीडायां विजयं प्राप्तवान्, अतः प्रथमक्रीडायां विजयः भाग्यस्य देवस्य आशीर्वादः अपि भविष्यति "जीवनं मृत्युश्च "युद्धम्" इति गण्यते ।

अन्तिमत्रिक्रीडाणां द्वितीयः क्रीडा २१ दिनाङ्के भविष्यति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी