समाचारं

मार्कोस् लोरेन्टे - अस्माभिः सुधारणीयाः विषयाः सन्ति तथा च नूतनाः हस्ताक्षराणि सम्यक् अनुकूलतां प्राप्तवन्तः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 20th विलारेल्-क्लबस्य सह २-२ इति बराबरी-क्रीडायाः अनन्तरं एट्लेटिको-मैड्रिड्-क्लबस्य रक्षकः मार्कोस् ल्लोरेन्टे इत्यनेन उक्तं यत् नूतनाः क्रीडकाः सम्यक् अनुकूलतां प्राप्तवन्तः ।

मार्कोस् ल्लोरेन्टे इत्यनेन एतत् उक्तं यत् "पुनः क्रीडां आरभ्य, महान् प्रतिद्वन्द्वीनां विरुद्धं एकस्मिन् शानदारे क्रीडाङ्गणे स्पर्धां कर्तुं महान् अस्ति, यत् वयं प्रेम्णामः। एषः एकः क्रीडा अस्ति यः अस्मान् एकस्मिन् लये प्रवेशं कर्तुं साहाय्यं करोति तथा च नूतनानां क्रीडकानां अनुकूलनं कर्तुं शक्नोति, तथा च वयं पूर्वमेव चिन्तयामः अग्रिमे क्रीडायां, अस्माभिः केचन विषयाः सुधारणीयाः सन्ति” इति ।

"वयं गोलानि अतीव सुलभतया शीघ्रं च स्वीकृतवन्तः येन कठिनं जातम् तथा च समीकरणस्य अनन्तरं वयं अन्यं गोलं स्वीकृतवन्तः येन पुनः कठिनं जातम् अस्ति तथा च अस्माभिः तस्मिन् सुधारः कर्तव्यः। अस्माकं कृते यथाशीघ्रं समीकरणं कर्तुं साधु भविष्यति , यतः एतत् कठिनम् अस्ति यथाशीघ्रं स्थितिं परिवर्तयन्तु, वयं तान् एतावत् शीघ्रं द्वितीयं गोलं कर्तुं न शक्नुमः” इति ।

"मम विचारेण नूतनाः क्रीडकाः अतीव सम्यक् अनुकूलतां प्राप्तवन्तः। अल्वारेजस्य पूर्वमेव अत्र क्रीडन्तः ज्ञाताः सङ्गणकस्य सहचराः सन्ति, भाषायाः दृष्ट्या च अनुकूलतायाः आवश्यकता नास्ति। अतीव सरलम्। ते सर्वे क्रीडकाः सन्ति ये उच्चस्तरस्य क्रीडनस्य अभ्यस्ताः सन्ति . अस्मिन् पक्षे किमपि वक्तुं न शक्यते।"