समाचारं

म्यान्चेस्टर-नगरं २-० चेल्सी-क्रीडां कृत्वा सम्पूर्णे सत्रे प्रीमियर-लीग्-क्रीडायां क्रमशः १०तमं विजयं स्थापयित्वा हालैण्ड् १०० क्रीडासु एकं माइलस्टोन् कृतवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तस्य प्रातःकाले बीजिंगसमये प्रीमियरलीगस्य प्रथमपरिक्रमे चेल्सी-नगरस्य गृहाङ्गणे म्यान्चेस्टर-नगरेण गृहात् दूरं ब्लूस्-क्लबस्य आव्हानं कृतम् क्रीडायाः आरम्भस्य बहुकालं न व्यतीतः, हालैण्ड् म्यान्चेस्टर-नगरस्य कृते गतिरोधं भङ्गं कृतवान्, म्यान्चेस्टर-नगरे स्वस्य ९१तमं गोलं च प्रारब्धवान्, जैक्सनस्य गोलस्य आरम्भं च आफ्साइड्-कारणात् अस्वीकृतम् अन्ते म्यान्चेस्टर-नगरं चेल्सी-क्लबं २-० इति स्कोरेन पराजितवान्, नूतनस्य ऋतुस्य सफलतया आरम्भं च कृतवान् ।

रक्षकविजेता इति नाम्ना म्यान्चेस्टर-नगरं गतसीजनस्य क्रमशः चत्वारि चॅम्पियनशिप-क्रीडासु विजयं प्राप्तवान् तथापि अस्मिन् ग्रीष्मकालीन-विण्डो-मध्ये दलेन नूतनानां खिलाडिनां परिचयः न कृतः, तस्य स्थाने कार्मिकाणां हानिः अभवत् एतेन गार्डिओला-सङ्घस्य चॅम्पियनशिप-चुनौत्यं जातम् मार्गः । गतसीजनस्य प्रथमे क्रीडने चेल्सी-क्लबस्य साक्षात्कारः अभवत् । चेल्सी-क्लबस्य सम्मुखे म्यान्चेस्टर-नगरस्य विजयाय सर्वं कर्तव्यम् ।

क्रीडायाः १८ तमे मिनिट् मध्ये म्यान्चेस्टर-नगरेण अन्ततः स्थितिः उद्घाटिता : डोकुः वामभागे कन्दुकं कृत्वा तिर्यक् पासं प्रेषितवान् तथा च सीट् बीतः चतुरेण पासेन हालैण्ड् शान्ततया कोल्विल्-कुकुरेल्ला-योः घेरणात् पलायितवान् , सफलतया कन्दुकं जालस्य अधः प्रेषितवान्, ततः म्यान्चेस्टर-नगरं १-० अग्रतां प्राप्तवान् । एतत् लक्ष्यं न केवलं नूतनसीजनस्य हालाण्ड् इत्यस्य कृते उत्तमः आरम्भः अस्ति, अपितु प्रीमियरलीगस्य प्रथमपरिक्रमे गोलस्य उत्तमः अभिलेखः अपि त्रयः वर्षाणि यावत् क्रमशः निरन्तरं वर्तते।