समाचारं

आईपीओ निलम्बनस्य तुल्यम् अस्ति! २० अगस्त दिनाङ्के अद्य प्रातःकाले चत्वारि प्रमुखाणि वार्तानि किण्वनं निरन्तरं कुर्वन्ति स्म!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आईपीओ निलम्बनस्य तुल्यम् अस्ति! चीनप्रतिभूतिनियामकआयोगेन स्थापितैः दण्डैः बेकर टिल्लि इन्टरनेशनल् प्रभावितः अभवत्, तस्य भागं गृहीतानाम् अनेकानां आईपीओ परियोजनानां अस्थायीरूपेण शेल्फ् करणीयम् आसीत्

बीजिंग-स्टॉक-एक्सचेंजे अद्यापि ६ आईपीओ-परियोजनानि समीक्षाधीनानि सन्ति, येषां शीघ्रं स्थगनं कृतम् अस्ति । अस्मिन् समये अधिकसूचना अद्यतनं न कृतम् । ज्ञातव्यं यत् बेकर टिली इन्टरनेशनल् इत्यस्य अपि ३४ इक्विटी फाइनेंसिंग् परियोजनाः समीक्षायै पङ्क्तौ प्रतीक्षन्ते ।

वर्तमानस्थितिं दृष्ट्वा अहं मन्ये यत् यावत् जारीकर्ता "विनिमयं परिवर्तयितुं" न चयनं करोति तावत् एतेषां आईपीओ-प्रक्रियाणां कृते अग्रे गन्तुं कठिनं भविष्यति, यत् विरामस्य तुल्यम् अस्ति

2. नानशान् समूहस्य मतं आसीत् यत् हेङ्गटोङ्ग-शेयरस्य मूल्यं मार्केट्-द्वारा गम्भीररूपेण न्यूनीकृतम् अस्ति, अतः तया 4.8% प्रीमियम-मूल्येन निविदा-प्रस्तावः प्रस्तावितः ।

हेङ्गटोङ्ग् शेयर्स् इत्यनेन नानशान् समूहात् निविदाप्रस्तावस्य प्रतिवेदनं प्राप्तम् इति घोषणा कृता। यदि अधिग्रहणं सफलं भवति तर्हि नानशानसमूहस्य तस्य च सहकार्यं कुर्वतां व्यक्तिनां भागधारकानुपातः सापेक्षिकनियन्त्रणात् ५२.२७% यावत् वर्धते, निरपेक्षनियन्त्रणं प्राप्स्यति

नानशान् समूहः स्वस्य अपि च समन्वयेन कार्यं कुर्वतां व्यक्तिनां व्यतिरिक्तं सर्वेभ्यः हेङ्गटोङ्ग-शेयरधारकेभ्यः आंशिक-शेयर-निविदा-प्रस्तावम् निर्गन्तुं योजनां करोति । अत्र सम्मिलितस्य कुलभागस्य संख्या ३५.७०९४ मिलियनं भागः अस्ति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ५% भागं भवति । निविदाप्रस्तावस्य मूल्यं प्रतिशेयरं ८.७२ युआन् इति निर्धारितम् अस्ति, यत् हेङ्गटोङ्ग-शेयरस्य नवीनतमसमापनमूल्यात् प्रायः ४.८% अधिकम् अस्ति ।