समाचारं

आरएमबी अतीव प्रशंसति! अद्य प्रातःकाले त्रयः प्रमुखाः वार्ताः किण्वनं कुर्वन्ति (८.२०)!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आरएमबी अतीव प्रशंसति! अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः अचानकं महतीं वृद्धिं अनुभवति स्म विशेषतः, तत् १७२ आधार-बिन्दुभिः वर्धमानं ७.१४७० यावत् अभवत् ।

अस्य पृष्ठतः कारणं मार्केट् इत्यस्य अपेक्षायाः सह सम्बद्धं भवितुम् अर्हति यत् फेडरल् रिजर्वः सितम्बरमासे व्याजदराणि न्यूनीकर्तुं शक्नोति इति वर्तमानकाले अस्याः अपेक्षायाः सम्भावना ७०% अधिका अस्ति। रोचकं तत् अस्ति यत् अस्मिन् काले आरएमबी इत्यस्य मूल्यं प्रायः १७० अंकैः तीव्रगत्या अभवत् ।

एतेन प्रभावितः ए-शेयर-विपण्यं उत्तमं प्रदर्शनं कृतवान्, ए५० सूचकाङ्कस्य वायदा च तीव्ररूपेण वृद्धिः अभवत्, एकस्मिन् समये १% अधिकं वृद्धिः अभवत् । तथैव हाङ्गकाङ्ग-शेयर-बजारस्य मुख्यसूचकाङ्केषु अपि १% अधिकं लाभः दृश्यते ।

समाचारपक्षः

2. सेफालोस्पोरिन् औषधमध्यवर्तीक्षेत्रे अग्रणीस्थानं धारयति इति कम्पनी जिन्चेङ्ग फार्मास्युटिकल् इत्यस्याः स्टॉकमूल्ये रोलरकोस्टरसदृशं उतार-चढावः अद्यतने एव अभवत्।

कम्पनीयाः महत्त्वपूर्णाः भागधारकाः अपि अस्य उतार-चढावस्य विषये असहजाः इव भासन्ते स्म, ते सर्वे स्वस्य धारणानां न्यूनीकरणं, नगदं च कर्तुं चयनं कृतवन्तः । जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य घोषणायाम् ज्ञायते यत् यद्यपि कम्पनीयाः राजस्वं वर्धितम् तथापि तदनुसारं तस्याः लाभप्रदता न वर्धिता, तस्याः प्रदर्शनं च तुल्यकालिकरूपेण दुर्बलम् अभवत्