समाचारं

फिजीदेशस्य प्रधानमन्त्रिणः चीनयात्रा किमर्थं १० दिवसान् यावत् भवति ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता बाई बो

अगस्तमासस्य १२ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं फिजीदेशस्य प्रधानमन्त्री लम्बुका प्रधानमन्त्रीरूपेण द्वितीयकार्यकाले चीनदेशस्य प्रथमयात्राम् आरब्धवान् । चीनदेशस्य १० दिवसीययात्रायाः समये लम्बुका कुत्र गतः ? किं दृष्टवान् ? चीन-फिजी-देशयोः कृते चीन-फिजी-मैत्रीपूर्णसहकार्यस्य महत्त्वं चीन-फिजी-देशयोः कृते किम्?

"अहं टिप्पणीं कुर्वन् आस्मि"।

फिजी प्रशान्तद्वीपदेशेषु सशक्तः आर्थिकशक्तिः, उत्तमः आर्थिकविकासः, सक्रियकूटनीतिः च अस्ति, दक्षिणपश्चिमप्रशान्तसागरस्य केन्द्रे स्थितः अस्ति, यस्य क्षेत्रफलं १८,३०० वर्गकिलोमीटर् अस्ति, जनसंख्या च प्रायः ८९०,००० अस्ति केवलं प्रशान्तद्वीपदेशेषु पापुआ न्यूगिनीदेशं यावत् । १९७५ तमे वर्षे चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितवान् प्रथमः प्रशान्तद्वीपदेशः फिजीदेशः आसीत् ।

लम्बुका इत्यस्य जन्म १९४८ तमे वर्षे अभवत् ।१९९२ तः १९९९ पर्यन्तं फिजीदेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् २०२२ तमे वर्षे पुनः निर्वाचितः । यदा प्रथमवारं प्रधानमन्त्री अभवत् तदा लम्बुका १९९४ तमे वर्षे चीनदेशं गतः ।

सम्यक् ३० वर्षाणाम् अनन्तरं लम्बुका युन्नानतः पुनः चीनदेशस्य यात्रां आरभ्यत इति चितवान् । सः कुन्मिङ्ग्-नगरात् वेन्शान् झुआङ्ग्-नगरस्य मालिपो-मण्डलं, मियाओ-स्वायत्तप्रान्तं च यावत् दूरं गतः ।