समाचारं

गाजादेशे युद्धविरामस्य मध्यस्थतायै मध्यपूर्वदेशस्य नवमयात्रा कियत् समीपे अस्ति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविदेशसचिवः ब्लिन्केन् १८ दिनाङ्के इजरायल् आगतः, आगामिषु कतिपयेषु दिनेषु मध्यपूर्वे गहनकूटनीतिकमध्यस्थतां करिष्यति, यत् गाजानगरे युद्धविरामविषये प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) इजरायलस्य च मध्ये मतभेदं पूरयिष्यति, आशास्ति दलालः युद्धविरामसम्झौतेः ।

परन्तु इजरायल्-हमास-देशयोः परस्परं युद्धविरामसम्झौते बाधां जनयति इति आरोपः कृतः, अमेरिकीराष्ट्रपतिः जो बाइडेन् अद्यापि युद्धविरामः सम्भवः इति उक्तवान्, अस्मिन् सप्ताहे सम्झौतां प्राप्तुं आशास्ति च। संयोगवशं बाइडेनस्य डेमोक्रेटिकपार्टी अस्मिन् सप्ताहे राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं स्वस्य राष्ट्रियसम्मेलनं करोति। युद्धविरोधिप्रदर्शनानि सम्मेलने छायाम् अकुर्वन्, विश्लेषकाः वदन्ति यत् निर्वाचने डेमोक्रेटिकपक्षस्य कृते अंकं प्राप्तुं बाइडेन् प्रशासनस्य गाजादेशे युद्धस्य "मध्यस्थतां" कर्तुं तत्काल आवश्यकता वर्तते।

ब्लिङ्केन् नवमवारं मध्यपूर्वं प्रति गच्छति

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः इति कारणतः मध्यपूर्वस्य मध्यपूर्वस्य नवमयात्रा अस्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं मध्यपूर्वस्य वर्तमानस्थितिः तनावपूर्णा अस्ति, क्षेत्रीयसङ्घर्षाणां विस्तारस्य जोखिमः अपि आसन्नः अस्ति । बाइडेन् इत्यनेन उक्तं यत् अस्मिन् समये सः ब्लिन्केन् मध्यपूर्वस्य भ्रमणार्थं प्रेषितवान् इति कारणं एकतः युद्धविरामसम्झौतेः प्रवर्धनार्थं गहनकूटनीतिकमध्यस्थतां निरन्तरं कर्तुं, अपरतः च "व्यापकयुद्धविरामस्य सम्झौता इति बोधयितुं" इति तथा च निरुद्धानां मुक्तिः दृष्टिगोचरः अस्ति।

कतारस्य राजधानी दोहा-नगरे १५ दिनाङ्के गाजा-युद्धविराम-वार्तालापः पुनः आरब्धः, १६ तमे दिनाङ्के च समाप्तः । ततः अमेरिकीवार्तालापकारिणः हमास-इजरायल-देशयोः कृते तेषां मतभेदं पूरयितुं नूतनं युद्धविरामयोजनां प्रस्तावितवन्तः ।