समाचारं

गुटेरेस् यमनस्य हुथी-सैनिकानाम् आह्वानं करोति यत् ते संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः तत्क्षणमेव मुक्ताः भवेयुः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घस्य अनुसारं १९ अगस्तदिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् १९ दिनाङ्के प्रवक्ता दुजारिक् इत्यस्य माध्यमेन वक्तव्यं प्रकाशितवान् यत् यमनदेशे हुथीसशस्त्रसेनाः तत्क्षणमेव संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः अन्ये च कर्मचारिणः तेषां निरुद्धानां निःशर्ततया मुक्तिं कुर्वन्तु इति आग्रहं कृतवान्।

वक्तव्ये उक्तं यत् संयुक्तराष्ट्रसङ्घस्य, सर्वकारीयविभागानाम्, गैरसरकारीसंस्थानां, कूटनीतिकमिशनानाम्, नागरिकसमाजस्य च बहवः कर्मचारीः हौथीसशस्त्रसेनानां कृते मासद्वयाधिकं यावत् निरुद्धाः सन्ति, गुटेरेस् तेषां स्थितिविषये अतीव चिन्तितः अस्ति तथा च हुथीजनानाम् आग्रहः अस्ति सर्बियादेशस्य सशस्त्रसेनाः तत्क्षणमेव अशर्तं च तान् मुक्तवन्तः । गुटेरेस् इत्यनेन यमनराजधानी सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य कार्यालयेषु हौथी-दलस्य हाले बलात् प्रवेशस्य अपि घोर-निन्दा कृता। वक्तव्ये उक्तं यत् हौथी-दलेन १९ दिनाङ्के यमनदेशे संयुक्तराष्ट्रसङ्घस्य मानवीयसमन्वयकाय कार्यालयं प्रत्यागतम्।

वक्तव्ये उक्तं यत् यमनदेशस्य वर्तमानः मानवीयस्थितिः अतीव गम्भीरा अस्ति, तथा च संयुक्तराष्ट्रसङ्घः यमनदेशस्य जनानां उपरि गम्भीरस्थितेः प्रभावस्य समाधानार्थं बहु परिश्रमं कुर्वन् अस्ति, परन्तु संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां सुरक्षा सुनिश्चिता भवितुमर्हति। संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः तेषां भागिनश्च कदापि स्वकर्तव्यनिर्वहणे लक्ष्यं, गृहीतं, निरुद्धं वा न कर्तव्यम् ।

समाचारानुसारं जूनमासस्य आरम्भे हौथीसशस्त्रसेनाभिः संयुक्तराष्ट्रसङ्घस्य, अन्तर्राष्ट्रीयसङ्गठनानां, नागरिकसंस्थानां च ५० तः अधिकाः कर्मचारीः, उद्धारकर्मचारिणः च सनानगरे गृहीताः। अगस्तमासस्य आरम्भे सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयं हुथी-दलेन बलात् बन्दं कृतम् ।

सम्पादक लियू जियानी