समाचारं

दक्षिणकोरिया, अमेरिकी "उल्ची फ्रीडम शील्ड" संयुक्त अभ्यासः उत्तरकोरियायाः निन्दायाः आरम्भं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तस्य प्रातःकाले दक्षिणकोरिया-अमेरिका-देशस्य "उल्ची फ्रीडम शील्ड्" इति संयुक्ताभ्यासस्य आधिकारिकरूपेण आरम्भः अभवत् ।

योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरिया-अमेरिका-देशस्य संयुक्ताभ्यासः - "उल्ची फ्रीडम शील्ड्" इति आधिकारिकतया १९ दिनाङ्के ०:०१ वादने प्रारब्धः अयं अभ्यासः १० दिवसान् यावत् चलति, अस्मिन् मासे २९ दिनाङ्कपर्यन्तं च भविष्यति।

अस्मिन् अभ्यासे दक्षिणकोरियादेशस्य १९,००० तः अधिकाः सैन्याधिकारिणः सैनिकाः च भागं गृहीतवन्तः. दक्षिणकोरियादेशस्य संयुक्तप्रमुखैः उक्तं यत् दक्षिणकोरिया-अमेरिका-सैन्ययोः उत्तरकोरिया-शस्त्राणां प्रति प्रतिक्रिया-क्षमतासु सुधारं कर्तुं ध्यानं दास्यति तथा च रक्षां अधिकं सुदृढं कर्तुं बहु-क्षेत्र-युद्ध-मिशनं कर्तुं भू-समुद्र-वायु-साइबर-अन्तरिक्ष-युद्ध-क्षमतां संयोजयिष्यति | क्षमतां दक्षिणकोरिया-अमेरिका-गठबन्धनस्य सजग-मुद्रा च।

उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य अमेरिकनसंस्थायाः दक्षिणकोरियादेशस्य अमेरिकादेशस्य च निन्दा १८ दिनाङ्के अभवत् ।उल्चिमुक्तःकवच"सैन्य-अभ्यासाः उत्तरकोरियाविरुद्धाक्रमणस्य अनुकरणं, "परमाणुयुद्धस्य पूर्वाभ्यासः" च ।. उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य मतं यत् एषः अभ्यासः "विश्वस्य सर्वाधिकं आक्रामकः उत्तेजकः च सैन्यव्यायामः" अस्ति तथा च उत्तरकोरियादेशः राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, हितस्य, प्रादेशिकस्य अखण्डतायाः च रक्षणार्थं सुदृढराष्ट्रीयरक्षाक्षमतानां निर्माणं करिष्यति इति।

दक्षिणकोरिया-अमेरिका-देशस्य संयुक्तसैन्य-अभ्यासस्य विरुद्धं दक्षिणकोरिया-देशस्य अनेकाः नागरिकसमूहाः विरोधं कुर्वन्ति

१९ दिनाङ्के प्रातःकाले दक्षिणकोरियादेशस्य नागरिकसमाजसमूहानां सङ्ख्या सियोलनगरस्य योङ्गसानराष्ट्रपतिभवनस्य सम्मुखे विरोधसभां कृत्वा तस्मिन् दिने दक्षिणकोरिया-अमेरिका-सैनिकैः आरब्धस्य संयुक्तसैन्य-अभ्यासस्य तत्कालं स्थगितस्य आग्रहः कृतः

सभायां भागं गृहीतवन्तः दक्षिणकोरियादेशस्य जनाः "परमाणुयुद्धस्य अभ्यासस्य विरोधं कुर्वन्तु" तथा "सैन्यव्यायामान् अङ्गीकृत्य संचारमार्गान् निर्मायताम्" इत्यादीनि नारानि धारयन्ति स्म तथा च "दक्षिणकोरिया-अमेरिका-सैन्य-अभ्यासेषु सहभागितायाः विरोधं कुर्वन्तु" तथा "दक्षिणकोरिया-अभ्यासस्य विरोधं कुर्वन्तु तथा च... अमेरिकीसैन्यव्यायामाः।"

कोरियादेशस्य नागरिकसमाजस्य आन्दोलनकारिणः : १.युद्धस्य पुनरावृत्तिं निवारयतु। वयं युद्धस्य पुनरावृत्तेः विरोधं कुर्मः।

कोरियादेशस्य नागरिकसमाजस्य प्रमुखः : १.एषः "उल्ची फ्रीडम शील्ड्" अभ्यासः कोरियाद्वीपसमूहे पूर्वोत्तर एशिया च परमाणुसङ्घर्षं युद्धं च वर्धयिष्यति। परमाणुसङ्घर्षस्य अन्तिमपरिणामः सम्पूर्णस्य राष्ट्रस्य विनाशं जनयिष्यति, परमाणुसङ्घर्षं युद्धं च प्रवर्धयति उल्ची-स्वतन्त्रता-कवच-अभ्यासस्य अन्त्यं आह्वयितुं वयं अत्र समागताः स्मः |.