समाचारं

तेल अवीवनगरे विस्फोटः अभवत्! भारतस्य प्रधानमन्त्री मोदी युक्रेन भ्रमणं करिष्यन्ति! दक्षिणकोरिया-अमेरिका-देशयोः बृहत्-प्रमाणेन सैन्य-अभ्यासः भवति, उत्तरकोरिया-देशः च वदति! मध्यमदीर्घकालं यावत् रजतस्य उदयाय अद्यापि बहु स्थानं अस्ति वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुप्रभातम्, अत्र काचित् उष्णवार्ता अस्ति!

संवेदनशीलक्षणे तेल अवीवनगरे विस्फोटः अभवत्

एएफपी-संस्थायाः १९ अगस्तदिनाङ्के उद्धृतानां सन्दर्भवार्तानां अनुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) प्यालेस्टिनी-इस्लामिक-जिहाद् (जिहाद्) च १९ तमे दिनाङ्के तेल अवीव-नगरे घटितस्य विस्फोटस्य उत्तरदायी इति घोषितवन्तः, गाजा-युद्धेन सह इति यदि एतत् निरन्तरं भवति तर्हि ते इजरायल्-देशे अधिकानि आक्रमणानि करिष्यन्ति ।

समाचारानुसारं इजरायलपुलिसः पूर्वं १९ दिनाङ्के उक्तवान् यत् १८ दिनाङ्के सायं तेल अवीवनगरे विस्फोटः "आतङ्कवादी आक्रमणम्" इति ।

समाचारानुसारं इजरायल्-देशेन उक्तं यत् विस्फोटे एकः व्यक्तिः मृतः, अन्यः घातितः च अभवत् ।

हमास-जिहादयोः सशस्त्रगुटयोः संयुक्तवक्तव्ये उक्तं यत् ते १८ दिनाङ्के सायं तेल अवीवनगरे "आत्महत्याकार्यक्रमं" कृतवन्तः।

संयुक्तवक्तव्ये उक्तं यत्, हमासः जिहादः च इजरायले अधिकानि आक्रमणानि करिष्यन्ति यावत् इजरायलस्य "नरसंहारस्य हत्यायाः च नीतिः" गाजा-देशस्य जनानां विस्थापनं च निरन्तरं भवति।

समाचारानुसारं इजरायलपुलिसः अवदत् यत् अधिकारिभिः अलर्टस्तरं वर्धयितुं आदेशः दत्तः, तेल अवीवक्षेत्रे अन्वेषणं च कृतम्।

अमेरिकीविदेशसचिवस्य ब्लिङ्केन् तेल अवीव-नगरम् आगमनस्य किञ्चित्कालानन्तरं विस्फोटः अभवत् इति समाचाराः सूचितवन्तः ।

भारतस्य प्रधानमन्त्री नरेन्द्र मोदी यूक्रेन भ्रमणं करिष्यति