समाचारं

ए-शेयर-स्टॉक-पुनर्क्रयण-अवलोकनम् : ३० कम्पनयः पुनः-क्रयण-प्रगतिम् प्रकटयन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ एक्स्प्रेस् इत्यस्य अनुसारं विन्ड् इत्यस्य आँकडानुसारं २० अगस्त दिनाङ्के कुलम् ३० कम्पनयः स्टॉक् पुनः क्रयणसम्बद्धानि घोषणानि जारीकृतवन्तः । तेषु २ कम्पनीनां भागधारकाः कम्पनी-शेयर-पुनर्क्रयणं प्रस्तावितवन्तः, ३ कम्पनीभिः प्रथमवारं स्टॉक-पुनर्क्रयण-योजनानि प्रकटितानि, ४ कम्पनीनां पुनर्क्रयण-योजनानि भागधारक-सभाभिः अनुमोदितानि, ४ कम्पनीभिः स्टॉक-पुनर्क्रयण-कार्यन्वयनस्य प्रगतिः प्रकटिता, १७ कम्पनीभिः च पुनर्क्रयणयोजनाः सम्पन्नाः सन्ति कार्यान्वयनम् सम्पन्नम्।

पुनर्क्रयणयोजनानां प्रथमप्रकाशनात् न्याय्यं चेत्, तस्मिन् दिने एकस्याः कम्पनीयाः स्टॉकपुनर्क्रयणयोजनानां कुलम् एककोटिम् अतिक्रान्तम् । Huatong Co., Ltd., Xinghui Co., Ltd., तथा Chuangyuan Technology इत्येतयोः सर्वाधिकपुनर्क्रयणयोजना अस्ति, यत्र क्रमशः 100 मिलियन युआन, 1.745 मिलियन युआन, 209,100 युआन इत्यस्मात् अधिकं न भवति इति योजनाकृतं पुनर्क्रयणं भवति

भागधारकसमागमेन पारितानां पुनर्क्रयणयोजनानां आधारेण तस्मिन् दिने कुलम् ३ कम्पनीनां पुनर्क्रयणयोजना एककोटिः अतिक्रान्तवती । गुआङ्ग्री-शेयर्स्, न्यू-माइलेज्, हुआलन-शेयर्स् इत्यादीनां पुनर्क्रयणस्य राशिः सर्वाधिका अस्ति, तेषां योजना अस्ति यत् ते क्रमशः २० कोटि युआन्, १० कोटि युआन्, ८ कोटि युआन् च अधिकं न पुनः क्रयणं करिष्यन्ति

पुनर्क्रयणकार्यन्वयनस्य प्रगतेः आधारेण लियो शेयर्स्, प्लेको, जिन्जियाङ्ग होटेल्स् इत्येतयोः पुनर्क्रयणराशिः सर्वाधिकः अस्ति, यत्र क्रमशः २०२ मिलियन युआन्, ५४.२३५३ मिलियन युआन्, ३६.७२१८ मिलियन युआन् च पुनर्क्रयणं कृतम् अस्ति

सम्पन्नपुनर्क्रयणानां आधारेण तस्मिन् दिने कुलम् १० कम्पनयः एककोटियुआन्-अधिकं पुनर्क्रयणं कृतवन्तः । जुनेयाओ विमानसेवा, झोङ्ग्वेई समूहः, किङ्ग्फा टेक्नोलॉजी च सर्वाधिकं पुनःक्रयणराशिं सम्पन्नवन्तः, यत्र क्रमशः ३० कोटि युआन्, २९ कोटि युआन्, १७६ मिलियन युआन् च पुनर्क्रयणं कृतम् अस्ति

२० अगस्तपर्यन्तं अस्मिन् वर्षे १५८६ पुनर्क्रयणयोजनाः कार्यान्विताः सन्ति, येषु १,२१२ कम्पनयः सम्मिलिताः सन्ति, येषु २६० कम्पनयः १० कोटियुआन्-अधिकं पुनर्क्रयणराशिं सम्पन्नवन्तः तेषु Gree Electric Appliances, Hikvision, WuXi AppTec इत्येतयोः पुनर्क्रयणराशिः सर्वाधिकं भवति, येषु क्रमशः ३.०० अरब युआन्, २.८९४ अरब युआन्, २.००० अरब युआन् च पुनर्क्रयणं सम्पन्नम् अस्ति

दैनिक आर्थिकवार्ता