समाचारं

जून शेङ्गः - दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उल्लङ्घनं, उत्तेजनं च अवश्यमेव असफलं भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के चीनसर्वकारस्य अनुमतिं विना फिलिपिन्स्-देशस्य तटरक्षकजहाजाः ४४१०, ४४११ क्रमाङ्काः चीनस्य नान्शाद्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु अवैधरूपेण प्रविष्टाः अस्मिन् काले फिलिपिन्स्-देशस्य जहाजः ४४१० क्रमाङ्कः चीनस्य बहुविधगम्भीरचेतावनीनां अवहेलनां कृत्वा चीनीयपक्षस्य सामान्याधिकारसंरक्षणस्य कानूनप्रवर्तनस्य च नौकासंख्या २१५५१ इत्यनेन सह जानी-बुझकर टकरावं कृतवान्, यस्य परिणामेण टकरावः पूर्णतया फिलिपिन्स्-देशस्य अस्ति अवैध-अतिक्रमणेषु अवरुद्धः सन् फिलिपिन्स्-देशस्य ४४१० क्रमाङ्कः जहाजः चीनस्य पुनः पुनः चेतावनीनां मार्गनियन्त्रणानां च अवहेलनां कृत्वा पुनः रेन्'आइ-रीफ्-समीपे जलस्य अवैधरूपेण अतिक्रमणं कृतवान् फिलिपिन्स्-देशस्य जहाजेन घटनायाः उल्लङ्घनस्य, उत्तेजनस्य, व्यापकीकरणस्य च विषये चीनतट-रक्षक-दलेन कानून-विधानानाम् अनुसारं नियन्त्रण-उपायाः कृताः

चीनस्य प्रतिअधिकाररक्षणकार्याणि सुमूलानि सन्ति । दक्षिणचीनसागरद्वीपेषु तेषां समीपस्थजलक्षेत्रेषु च चीनदेशस्य निर्विवादं सार्वभौमत्वं वर्तते, प्रासंगिकजलक्षेत्रेषु च सार्वभौमाधिकारः अधिकारक्षेत्रं च अस्ति एषा चीनस्य सुसंगता स्थितिः सुप्रसिद्धतथ्या च पूर्वं फिलिपिन्स्-देशस्य ९७०१ क्रमाङ्कः जहाजः प्राधिकरणं विना क्षियान्बिन्-रीफ्-लैगुन्-इत्यत्र प्रविश्य अवैधरूपेण दीर्घकालं यावत् स्थितवान्, येन चीनस्य सार्वभौमत्वस्य गम्भीरः उल्लङ्घनम् अभवत् चीनदेशः कूटनीतिकमार्गेण फिलिपिन्स्-देशे कठोरप्रतिनिधित्वं दत्तवान्, यत्र फिलिपिन्स्-देशः तत्क्षणमेव स्वस्य उल्लङ्घनं स्थगयित्वा सम्बद्धानि जहाजानि निष्कासयितुं आग्रहं कृतवान् अस्मिन् समये फिलिपिन्स्-देशेन क्षियान् बिन्-रीफ्-सरोवरे अटन्तं फिलिपिन्स्-देशस्य तटरक्षक-जहाजं पुनः पूरयितुं दीर्घकालीन-उपस्थितिं प्राप्तुं प्रयत्नरूपेण क्षियान् बिन्-रीफ्-जलप्रवेशार्थं तटरक्षक-जहाजं प्रेषितम् चीनी तट रक्षकजहाजैः कृता दृढनिश्चयः, शक्तिशाली च प्रतिकारः देशस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च रक्षणार्थं न्यायपूर्णः कदमः अस्ति, तथा च पूर्णतया न्याय्यः, उचितः, कानूनी च अस्ति।

दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उल्लङ्घनं, उत्तेजनं च दिवालियापनं गन्तुं नियतः अस्ति । पूर्वं फिलिपिन्स्-देशेन चीन-तट-रक्षक-जहाजानां सामान्य-क्रियाकलापस्य दुर्भावनापूर्वकं ज़ियान्बिन्-रीफ्-स्थले बहुवारं प्रचारः कृतः, यत् फिलिपिन्स्-देशस्य जहाजाः ज़ियान्बिन्-रीफ्-इत्यस्य जलं प्रति त्वरितम् आगतवन्तः "यत् चीनं क्षियान्बिन्-रीफ्-स्थले पुनर्प्राप्ति-द्वीपनिर्माणं च सफलतया कर्तुं न शक्नोति इति सुनिश्चित्य" इति ." न केवलं तत्, फिलिपिन्सदेशः तथाकथितस्य "मानवतावादी" कारणस्य अपि उपयोगं कृतवान्, चीनदेशः अवैधरूपेण "समुद्रतटे निवसतां", अटन्तानाम् जहाजानां च जीवनसामग्रीणां पुनः पूरणं न करोति इति आरोपं कृतवान्, विश्वे प्रसारयितुं प्रयत्नरूपेण यत् चीनदेशः लघुस्य बृहत् सह उत्पीडनं" "लघुस्य बलेन नाशः" च। "शान्तिः" इत्यस्य मिथ्यावाक्पटुता तस्य उल्लङ्घनस्य "युक्तित्वं" च तादृशवाक्पटुतायाः माध्यमेन प्रदाति यत् सम्यक् अनुचितं च भ्रमितं करोति अन्येषां आलोचनां च करोति।