समाचारं

मद्यउद्योगस्य प्रातःकाले जिनसेङ्गः丨चीन रिसोर्सेस् बियर तथा यान्जिङ्ग् बियर इति प्रमुखौ बीयर दिग्गजौ स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवन्तौ

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: ज़ी झेनु सम्पादक: डोंग ज़िंगशेंग

丨मंगलवार, २० अगस्त २०२४丨

NO.1चीनसंसाधनबीयरः : वर्षस्य प्रथमार्धे समग्ररूपेण कारोबारः २३.७४४ अरब युआन् आसीत्

१९ अगस्त २०१८.चीन संसाधन बीयर२०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां घोषणा। २०२४ तमे वर्षे प्रथमार्धे कम्पनीयाः कारोबारः २३.७४४ अरब युआन् आसीत्, मूलकम्पनीयाः कारणं शुद्धलाभः ४.७०५ अरब युआन् आसीत्, यत् वर्षे वर्षे १.२% वृद्धिः अभवत् तेषु वर्षस्य प्रथमार्धे बीयरव्यापारस्य समग्रविक्रयः ६.३४८ मिलियनलीटरः अभवत्, यत् वर्षे वर्षे ३.४% न्यूनता अभवत् । व्याजं करं च पूर्वं ६.३६५ अरब आरएमबी लाभं प्राप्तवान् । मद्यव्यापारस्य दृष्ट्या वर्षस्य प्रथमार्धे कारोबारः १.१७८ अरब युआन् आसीत्, यत् वर्षे वर्षे २०.६% वृद्धिः अभवत्, येन सकललाभमार्जिनं २.१ प्रतिशताङ्केन ६७.६% यावत् वर्धितम् राष्ट्रीयबृहत्-परिमाणस्य एकल-उत्पादस्य "डाइजेस्ट्" इत्यस्य विक्रय-मात्रायां वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत्, यत् मद्य-व्यापार-कारोबारस्य प्रायः ७०% योगदानं दत्तवान्

टिप्पणियाँ : १.चाइना रिसोर्सेस् बियरस्य समग्रं प्रदर्शनं ठोसम् अस्ति, तस्य मद्यव्यापारस्य न्यूनमूलस्य कारणेन वर्षस्य प्रथमार्धे तुल्यकालिकरूपेण उच्चवृद्धिः भवति

NO.2यान्जिङ्ग् बियर् : २०२४ तमस्य वर्षस्य प्रथमार्धे शुद्धलाभः ७५८ मिलियन युआन् अस्ति

१९ अगस्त २०१८.यांजिंग बीयर२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवती, कम्पनी वर्षस्य प्रथमार्धे ८.०४६ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृत-कम्पनीयाः भागधारकाणां कारणं शुद्धलाभः ७५८ मिलियन-युआन् आसीत् , वर्षे वर्षे ४७.५४% वृद्धिः अभवत् ।

टिप्पणियाँ : १.वर्षस्य प्रथमार्धे यान्जिङ्ग् बीयरस्य राजस्वं वर्धितम्, केषुचित् व्ययेषु न्यूनतायाः कारणेन शुद्धलाभः अपि अधिकं वर्धितः ।