समाचारं

अद्यतनकाले फिलिपिन्स्-देशेन ज़ियान्बिन्-रीफ्-इत्यत्र बहुधा उत्तेजनाः किमर्थं कृताः ? विशेषज्ञः - फिलिपिन्स् क्रमेण क्षियान्बिन्-प्रस्तरस्य कब्जां कर्तुं प्रयतते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशः क्रमेण क्षियान्बिन्-प्रस्तरस्य कब्जां कर्तुं प्रयतते, परन्तु एषः प्रयासः सफलः न भविष्यति ।

चीनतटरक्षकस्य प्रवक्ता फिलिपिन्स्-देशस्य तटरक्षक-जहाजस्य चीन-तट-रक्षक-पोतेन सह जानी-बुझकर टकरावस्य विषये वक्तव्यं प्रकाशितवान्

चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् १९ अगस्त दिनाङ्के चीनस्य नान्शाद्वीपे क्षियान्बिन् रीफ् इत्यस्य समीपे स्थितेषु जलेषु ४४१०, ४४११ क्रमाङ्काः फिलिपिन्स्-देशस्य तटरक्षकजहाजाः चीनसर्वकारस्य अनुमतिं विना अवैधरूपेण आक्रमणं कृतवन्तः नियमानुसारं जहाजाः। ०३:२४ वादने फिलिपिन्स्-देशस्य ४४१० क्रमाङ्क-जहाजः चीनस्य पुनः पुनः गम्भीर-चेतावनीनां अवहेलनां कृत्वा सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीनीय-जहाजं २१५५१-इत्यनेन सह जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च टकरावं कृतवान् उत्तरदायित्वं पूर्णतया फिलिपिन्स्-देशस्य अस्ति ।

गन् यू इत्यनेन दर्शितं यत् वयं फिलिपिन्स्-देशं वदामः यत् सः तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयन्तु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति |. चीनदेशस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । चीनस्य तटरक्षकदलः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।

चीन दक्षिणचीनसागरसंशोधनसंस्थायाः विश्वनौसेनासंशोधनकेन्द्रस्य निदेशकः चेन् क्षियाङ्गमियाओ द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् अस्मिन् समये फिलिपिन्स् तट रक्षकजहाजः अस्माकं कानूनप्रवर्तनजहाजेन सह जानी-बुझकर टकरावं कृतवान्, यस्य वृद्धिः आसीत् क्षियान्बिन्-प्रस्तरस्य उपरि फिलिपिन्स-देशस्य उत्तेजनं तथा च क्रमेण द्वीपस्य कब्जां कर्तुं तस्य प्रयासः वस्तुतः गतवर्षात् आरभ्य फिलिपिन्स्-देशः क्षियान्बिन्-प्रस्तरस्य विषये प्रवृत्तः भवितुम् आरब्धवान् । अस्मिन् वर्षे एप्रिलमासात् आरभ्य फिलिपिन्स्-देशस्य तटरक्षकजहाजः ९७०१ चीनदेशस्य क्षियान्बिन्-रीफ्-जलक्षेत्रे अवैधरूपेण प्रवेशं कृत्वा अत्र उल्लङ्घन-क्रियाकलापं निरन्तरं कुर्वन् अस्ति

चेन् क्षियाङ्गमियाओ द पेपर इत्यस्मै अवदत् यत् क्षियान्बिन् रीफ् इत्यस्य भौगोलिकं स्थानं अतीव महत्त्वपूर्णम् अस्ति। गतवर्षात् फिलिपिन्स्-देशः द्वितीय-थोमस-शोल्-इत्यत्र आपूर्ति-स्थानरूपेण क्षियान्बिन्-रीफ्-इत्यस्य उपयोगं कुर्वन् अस्ति continued to provoke provocations at Xianbin Reef एकः उद्देश्यः क्रमेण Xianbin Reef इत्यस्य वास्तविकनियन्त्रणम् अस्ति ।