समाचारं

News See you at 8 o'clock丨अस्मिन् वर्षे प्रथमः "सुपरचन्द्रः" दृश्यते;

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【समसामयिकी】

“द्वयोः उच्चयोः” न्यायिकव्याख्या जारीकृता: धनशोधनसम्बद्धानां अपराधानां पहिचानस्य मानकानां स्पष्टीकरणं

सर्वोच्चजनन्यायालयेन सर्वोच्चजनअभियोजकालयेन च संयुक्तरूपेण एकं पत्रकारसम्मेलनं कृत्वा धनशोधनस्य आपराधिकप्रकरणानाम् निबन्धनस्य विषये न्यायिकव्याख्याः निर्गन्तुं, धनशोधनापराधैः सम्बद्धानां कानूनानां प्रयोगः निर्धारिताः, धनशोधनसम्बद्धानां अपराधानां परिचयमानकानां स्पष्टीकरणं च कृतम्। "व्याख्या" २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्कात् प्रवर्तते । (CCTV News) सम्पूर्णं पाठं पठन्तु >>>

चीनतटरक्षक : सर्वाणि उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं कुर्वन्तु

चीनतटरक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् अगस्तमासस्य १९ दिनाङ्के फिलिपिन्स्-देशः चीनस्य पुनः पुनः निवृत्तेः चेतावनीनां च अवहेलनां कृत्वा चीनस्य नान्शाद्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु अवैधरूपेण आक्रमणं कर्तुं तटरक्षक-जहाजान् ४४१०, ४४११ च प्रेषयितुं आग्रहं कृतवान् अस्मिन् काले फिलिपिन्स्-देशस्य तट रक्षक-जहाजः ४४१० क्रमाङ्कः सामान्यतया अधिकार-संरक्षणं कानून-प्रवर्तनं च प्रवर्तयन्तं चीनीय-तट-रक्षक-जहाजं जानी-बुझकर टकरावं कृतवान्, ततः चीनस्य नान्शा-द्वीपेषु रेन्'आइ-रीफ्-समीपे जलेषु अवैधरूपेण प्रहारं कृतवान् घृणितम् । चीनस्य तट रक्षकदलेन कानूनानां विनियमानाञ्च अनुसारं घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य अनुसरणं कृत्वा प्रभावीरूपेण नियन्त्रणं कृतम् । फिलिपिन्स्-देशस्य कार्याणि चीनस्य प्रादेशिकसार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवन्तः, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतवन्तः, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवन्तः चीनस्य नान्शाद्वीपेषु निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन्-प्रस्तरः, रेन’आइ-प्रस्तरः च सन्ति, तेषां समीपस्थजलयोः च । चीनस्य तट रक्षकः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति, सर्वान् उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं करिष्यति, तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति। (China Coast Guard) सम्पूर्णं पाठं पठन्तु >>>