समाचारं

कोलम्बियादेशः इजरायल्-देशं प्रति अङ्गारस्य निर्यातं स्थगयति, सम्भवतः इजरायल्-देशस्य अङ्गार-आयातस्य अर्धं भागं कटयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १८ दिनाङ्के कोलम्बिया-सर्वकारेण इजरायल्-देशं प्रति अङ्गारस्य निर्यातं प्रतिषिद्धं फरमानं अनुमोदितम्, कोलम्बिया इजरायल्-देशं प्रति अङ्गारस्य निर्यातं स्थगयिष्यति । अगस्तमासस्य २२ दिनाङ्कात् एषः फरमानः प्रभावी भविष्यति।

कोलम्बियादेशस्य राष्ट्रपतिः गुस्तावो पेट्रो इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् इजरायलस्य सैन्यकार्याणां कारणेन मानवीयसंकटस्य आधारेण अयं निर्णयः कृतः ।

अस्मिन् वर्षे जूनमासस्य आरम्भे एव गुस्तावो पेट्रो इत्यनेन उक्तं यत् कोलम्बिया इजरायलदेशं प्रति अङ्गारस्य निर्यातं स्थगयिष्यति इति।

कोलम्बिया इजरायलस्य मुख्यः अङ्गारस्य आपूर्तिकर्ता अस्ति, इजरायलस्य अङ्गारस्य आयातस्य आर्धाधिकं कोलम्बियादेशात् आगच्छति । २०२३ तमे वर्षे कोलम्बियादेशेन इजरायल्-देशाय प्रायः ४५० मिलियन-डॉलर्-मूल्यकं अङ्गारं प्रदत्तम् ।

इजरायल्-देशे प्राकृतिकवायुस्य प्रचुरः सिद्धः भण्डारः अस्ति ।

इजरायले अङ्गारशक्तिः अधिकाधिकं प्राकृतिकवायुशक्त्या प्रतिस्थाप्यते । २०१९ तमे वर्षे इजरायल्-देशेन प्रस्तावः कृतः यत् २०२५ तमस्य वर्षस्य अन्ते यावत् विद्युत्-उत्पादनार्थं अङ्गारस्य उपयोगं पूर्णतया त्यक्त्वा "अङ्गार-रहित-विद्युत्-उत्पादन-युगे" प्रवेशं करिष्यति । तस्मिन् एव काले २०२५ तमे वर्षे नवीकरणीय ऊर्जाविद्युत्निर्माणस्य अनुपातं २०% यावत्, २०३० तमे वर्षे ३०% यावत् वर्धयितुं योजना अस्ति ।

कोलम्बिया विश्वस्य प्रमुखेषु अङ्गार-उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति ।