समाचारं

जनरल् मोटर्स् वैश्विकपरिच्छेदनं कटयति, येन सॉफ्टवेयरविभागस्य १,००० तः अधिकाः कर्मचारिणः आहताः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे, अगस्तमासस्य १९ दिनाङ्के, पूर्वसमये मीडिया-समाचारस्य अनुसारं जनरल् मोटर्स्-संस्थायाः "सॉफ्टवेयर-सेवाविभागस्य" सुव्यवस्थितसमीक्षां कृत्वा विश्वव्यापीरूपेण १,००० तः अधिकान् वेतनभोगीकर्मचारिणः परित्यक्तुं निर्णयः कृतः उद्योगस्य चुनौतीनां निवारणाय, व्ययस्य कटौतीं कर्तुं, विद्युत्वाहनानि, सॉफ्टवेयर-निर्धारितवाहनानि च इत्यादिषु नूतनक्षेत्रेषु निवेशं कर्तुं संसाधनानाम् केन्द्रीकरणाय जीएम-संस्थायाः प्रयत्नस्य भागः अस्ति

परिच्छेदेषु डेट्रोइट्-नगरस्य समीपे जीएम-संस्थायाः प्रौद्योगिकी-परिसरस्य प्रायः ६०० कार्याणि सन्ति । सोमवासरे प्रातःकाले प्रभावितकर्मचारिभ्यः सूचितम्। गतवर्षस्य अन्ते यावत् परिच्छेदाः कम्पनीयाः कारणं भवन्ति स्मविश्वव्यापी७६,००० वेतनप्राप्तकर्मचारिणां प्रायः १.३% भागः, यत्र प्रायः ५३,०००अमेरिकावेतनभोगी कर्मचारी।

मीडिया इत्यनेन दर्शितं यत् मुख्यतया व्ययस्य कटौतीं कर्तुं तथा च वाहन-उद्योगस्य सम्भाव्य-क्षयस्य सामना कर्तुं कम्पनी स्वस्य धनं नूतनक्षेत्रेषु निवेशं कर्तुं केन्द्रीक्रियितुं शक्नोति सर्वविद्युत्वाहनानि तथाकथितानि "सॉफ्टवेयर-निर्धारितकाराः" इत्यादिषु क्षेत्रेषु । जनरल् मोटर्स् इदानीं सॉफ्टवेयरस्य महत् महत्त्वं ददाति तथा च सॉफ्टवेयरविक्रयणं कृत्वा सदस्यतासेवाः प्रदातुं वा दीर्घकालीनलाभप्रदवृद्धिं प्राप्तुं आशास्ति। कम्पनीयाः "सॉफ्टवेयर-सेवाविभागः" कार-अन्तर्गत-मनोरञ्जन-प्रणाली, सुरक्षा-सेवा, सदस्यता-सेवाः इत्यादयः क्षेत्राणि च समाविष्टानि सन्ति ।

जीएम-प्रवक्ता ईमेल-माध्यमेन वक्तव्ये अवदत् यत् -

"जनरल मोटर्स् इत्यस्य भविष्यस्य निर्माणार्थं वयं प्रक्रियाः सुव्यवस्थितं कुर्मः, गतिं उत्कृष्टतां च अनुसृत्य, साहसिकनिर्णयान् च कुर्मः। वयं तान् निवेशान् प्राथमिकताम् दास्यामः येषां प्रभावः सर्वाधिकं भविष्यति तथा च अस्माकं सॉफ्टवेयर-सेवा-सङ्गठनेषु कतिपयानां दलानाम् सुव्यवस्थितीकरणं करिष्यामः। वयं प्रति प्रतिबद्धाः स्मः अस्माकं कर्मचारिणां कृतज्ञाः सन्ति ये अस्मान् एकं दृढं आधारं निर्मातुं साहाय्यं कृतवन्तः येन जीएम अग्रे गन्तुं शक्नोति।"

जीएम इत्यस्य सॉफ्टवेयर एण्ड् सर्विसेज विभागे विगतषड्मासेषु नेतृत्वपरिवर्तनं दृष्टम्। एप्पल्-कम्पन्योः पूर्वकार्यकारी माइक एबट् २०२३ तमस्य वर्षस्य मे-मासे जनरल् मोटर्स्-कम्पनीयाः प्रथमः कार्यकारी-उपाध्यक्षः नियुक्तः, परन्तु जनरल्-मोटर्स्-संस्थायां सम्मिलितस्य एकवर्षात् अपि न्यूनकालं यावत् सः अस्मिन् वर्षे मार्च-मासे स्वास्थ्यकारणात् निर्गतवान् तदनन्तरं तस्य स्थाने बैरिस् सेटिनोक्, डेव रिचर्डसन च स्थापिताः, ये कैलिफोर्निया-देशे स्थिताः सन्ति ।

सेटिनोक् सम्प्रति सॉफ्टवेयर-सेवा-उत्पाद-प्रबन्धनस्य, कार्यक्रम-प्रबन्धनस्य, डिजाइनस्य च वरिष्ठ-उपाध्यक्षत्वेन कार्यं करोति, यत्र सः जीएम-सङ्घस्य सॉफ्टवेयर-मार्गचित्रं, सॉफ्टवेयर-विकास-विमोचन-सुधार-प्रक्रियाः च विकसयति इति दलस्य प्रबन्धनं करोति रिचर्डसनः सॉफ्टवेयर-सेवा-इञ्जिनीयरिङ्गस्य वरिष्ठ-उपाध्यक्षत्वेन कार्यं करोति, अग्रणी-सॉफ्टवेयर-इञ्जिनीयरिङ्ग-रूपेण, यत्र एम्बेडेड्-मञ्चाः, डिजिटल-उत्पादाः, वाणिज्यिक-समाधानाः, सुपर-क्रूज्-उन्नत-चालक-सहायता-प्रणाली च सन्ति