समाचारं

सिन्वारः खलु सरलः नास्ति! विस्फोटस्य शब्दः विश्वे प्रतिध्वनितवान्, नेतन्याहू च जानाति स्म यत् पूर्वमेव अतीव विलम्बः जातः इति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-अनलाईन-पत्रिकायाः ​​समाचारः अस्ति यत् २०२२ तमस्य वर्षस्य आरम्भात् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः १० मासाधिकं यावत् चलितः अस्ति सम्प्रति इजरायल-सेनायाः सैन्य-कार्यक्रमस्य कारणेन गाजा-पट्टिकायां ४०,००० तः अधिकाः जनाः मृताः सन्ति विगत २० वर्षेषु एषः घातकः संघर्षः चक्रः अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) गाजा-पट्टिकातः इजरायल्-देशे आक्रमणं कृत्वा बहूनां बन्धकान् जप्तवान् तदनन्तरं इजरायलसैन्येन गाजापट्टिकायां बहुवारं वायुप्रहारं कृत्वा जलस्य, विद्युत्, इन्धनस्य च आपूर्तिः कटिता

सीसीटीवी न्यूज इत्यस्य प्रतिवेदनानुसारं इजरायलस्य तेल अवीव इत्यस्य समीपे अद्यतनविस्फोटाः अभवन्, परन्तु तेषां कृते वायुरक्षायाः सायरनः न प्रवर्तते स्म । प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रपक्षः कस्साम-ब्रिगेड्-समूहः अस्य घटनायाः उत्तरदायित्वं स्वीकृतवान् । इजरायल-रक्षासेनाभिः सूचितं यत् तस्मिन् दिने गाजा-पट्टिकातः इजरायल्-देशं प्रति रॉकेट्-द्वयं प्रक्षिप्तम्, परन्तु इजरायल्-देशे द्वयोः अपि लक्ष्यं न आहतम् । एकः रॉकेट् भूमध्यसागरे पतितः अपरः गाजा-पट्टिकां त्यक्त्वा न गतः । आईडीएफ-प्रवक्ता सामाजिकमाध्यमेषु अवदत् यत् इजरायल्-देशे प्यालेस्टिनी-सशस्त्र-समूहानां निरन्तरं रॉकेट्-प्रहारं दृष्ट्वा इजरायल-सेना दक्षिण-गाजा-पट्टिकायाः ​​खान-यूनिस्-नगरे सैन्य-कार्यक्रमं प्रारभते, क्षेत्रे केषाञ्चन परिसराणां निवासिनः निष्कासनं कर्तुं प्रवृत्ताः भविष्यन्ति |.

अधुना एव इजरायलस्य तेल अवीवस्य समीपे विस्फोटाः अभवन्, हमासः च तत्सम्बद्धानि आक्रमणानि कृतवान् इति पुष्टिं कृतवान् । स्पष्टतया हमासः इजरायल्-देशः च एतत् कदमम् परीक्षारूपेण मन्यन्ते । अन्यथा हमास-सङ्घः स्वस्य नेतारस्य प्रतिशोधं कुर्वन् इजरायल्-देशं प्रति रॉकेट्-द्वयं न प्रहारितवान् स्यात् । तस्मिन् एव काले इजरायल्-देशः एतत् अवसरं स्वीकृत्य दक्षिणगाजा-पट्टिकायां खान-यूनिस्-क्षेत्रे इजरायल-सेना अधिकसैन्य-कार्यक्रमं प्रारभ्यते इति घोषितवान्, क्षेत्रे निवासिनः निष्कासयितुं च प्रवृत्ताः