2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं जर्मन-माध्यमेन प्रकाशितं यत् जून-मासस्य आरम्भे एव जर्मन-महा अभियोजककार्यालयः "नॉर्ड-स्ट्रीम्"-पाइपलाइन-विस्फोटस्य संदिग्धस्य मृगयाम् आरब्धवान् - युक्रेन-देशस्य कीव्-देशस्य गोताखोरी-प्रशिक्षकः व्लादिमीर् झाः अद्यैव जर्मनी-सर्वकारेण घोषितम् युक्रेनदेशस्य सैन्यसहायतायाः समर्थनं न्यूनीकरिष्यति स्म, ।स्थितिं शिथिलीकरणस्य लक्षणैः सह रूसदेशः लोहं उष्णं भवति चेत् प्रहारं कुर्वन् अस्ति, तस्मात् अधिकं गन्तुम् इच्छति।
(जर्मनीदेशः अधुना अमेरिकी-एलएनजी-विषये अतिशयेन आश्रितः अस्ति)
रूसस्य विदेशमन्त्रालयस्य तृतीय-यूरोपीयविभागस्य निदेशकः ओलेग् टायपकिन् मीडिया-माध्यमेभ्यः अवदत् यत् रूस-देशः जर्मनी-देशं "नॉर्ड-स्ट्रीम्"-घटनायाः अन्वेषणार्थं औपचारिकरूपेण अनुरोधं कृतवान्, संयुक्तराष्ट्रसङ्घस्य आतङ्कवाद-विरोधी-सम्मेलनस्य अन्तर्गतं दायित्वं च निर्वहतु इति च आह तथा संदिग्धानां प्रभावीरूपेण कार्यान्वयनम्।
नोर्ड् स्ट्रीम्-पाइपलाइनस्य विस्फोटानन्तरं केचन यूरोपीय-अमेरिका-देशाः रूस-देशेन सह सहकार्यं कर्तुं न अस्वीकृतवन्तः, मुख्यस्वामिनं च अन्वेषणात् बहिष्कृतवन्तःयत्र विस्फोटः अभवत् तस्मिन् समुद्रक्षेत्रे स्वीडेन्-डेन्मार्क-देशयोः रूसी-अनुसन्धातृभ्यः समुद्रक्षेत्रे प्रवेशः अपि न कृतः यत्र एषा घटना अभवत् यद्यपि रूसदेशः बहुवारं प्रासंगिकदेशेषु, यूरोपीयसङ्घं, संयुक्तराष्ट्रसङ्घं च अन्वेषणे भागं ग्रहीतुं आवेदनं कृतवान् तथापि किमपि न अभवत्
समुद्रजलेन प्रक्षाल्य कालान्तरेण मनुष्यैः शुद्धीकृत्य किं प्रमाणं अवशिष्यते इति को जानाति?रूसस्य हृदये कायरतायाः भावः अस्ति, अधुना सा किञ्चित् आरामस्य लक्षणं ग्रहीतव्यम् । अपि च, यद्यपि अस्मिन् सर्वकारेण जर्मनी-रूसयोः सहकारीसम्बन्धः बाधितः अस्ति तथापि जर्मनी-रूसयोः सम्बन्धः सर्वदा एवम् भवितुम् अर्हति वा ? कदाचित् अग्रिमसर्वकाराय वक्तुं कठिनं भविष्यति।