2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशाले वैश्विकसंसाधनमानचित्रे दुर्लभपृथिव्याः, "औद्योगिकविटामिन" इति नाम्ना प्रसिद्धः बहुमूल्यः संसाधनः, पुनः अन्तर्राष्ट्रीयमञ्चस्य केन्द्रबिन्दुः अभवत् अद्यैव चीनदेशस्य अधिकारिणः "दुर्लभपृथिवीप्रबन्धनविनियमाः" इति महता प्रतिध्वनितबलेन घोषितवन्तः, तथैव पाश्चात्यदेशानां हृदयेषु तरङ्गाः उत्पन्नाः। एतत् कदमः न केवलं चीनस्य कृते दुर्लभपृथिवीसंसाधनप्रबन्धनक्षेत्रे प्रमुखं समायोजनं आसीत्, अपितु अमेरिकादेशेन आरब्धस्य "दुर्लभपृथिवीगठबन्धनस्य" अपि अप्रत्याशितरूपेण विघटनं जातम्, येन ३,१०० टनभारस्य विशालः "दुर्लभपृथिवीयोजना" इत्यस्य कगारे स्थापितः दिवालियापन। इदं न केवलं चीनस्य दुर्लभपृथिवीरणनीतेः प्रमुखः विन्यासः, अपितु वैश्विकदुर्लभपृथिवीप्रतिमानस्य गहनं पुनर्निर्माणम् अपि अस्ति ।
1. दुर्लभपृथिवीलोकस्य वशं कस्य अस्ति ?
यदा दुर्लभपृथिव्याः विषयः आगच्छति तदा अस्माभिः चीनदेशस्य उल्लेखः करणीयः, यः दुर्लभपृथिवीविशालः अस्ति यः वैश्विकदुर्लभपृथिवीभण्डारस्य ३६% भागं धारयति, ९७% उत्पादनं च करोति दुर्लभपृथिवीनां बृहत्तमः उपभोक्तृत्वेन अमेरिकादेशः चीनदेशस्य दुर्लभपृथिव्याः गहननिर्भरतायाः सामना चिरकालात् कर्तव्यः अस्ति । यदा आस्ट्रेलियादेशस्य पैराबेलम् रिसोर्सेस् इति कम्पनी मंगोलियादेशे दुर्लभानां पृथिवीनिक्षेपाणां विशालमात्रायां आविष्कृत्य "चीनदेशं अतिक्रम्य" इति उद्घोषयति स्म तदा दुर्लभपृथिवीसम्पदां विषये मुक्तं गुप्तं च युद्धं शान्ततया आरब्धम्
2. दुर्लभपृथिवीगठबन्धनं कागदव्याघ्राणां मोहः च
अमेरिकादेशः शीघ्रमेव कार्यं कृत्वा चीनस्य दुर्लभपृथिवीएकाधिकारं भङ्गयितुं मङ्गोलिया, दक्षिणकोरिया, आस्ट्रेलिया इत्यादिभिः देशैः सह मिलित्वा "दुर्लभपृथिवीगठबन्धनं" निर्मितवान् तथापि एतत् शक्तिशाली इव गठबन्धनं वस्तुतः भंगुरम् अस्ति । मङ्गोलियादेशस्य विशालः दुर्लभपृथिवीक्रमः अन्ततः परिवहनमार्गस्य अभावात्, सम्पूर्णस्य उद्योगशृङ्खलायाः समर्थनस्य च कारणेन शून्यवार्ता अभवत् चीनदेशस्य दुर्लभपृथिवीसम्पदां पूर्णनियन्त्रणेन “दुर्लभपृथिवीगठबन्धनस्य” भ्रमः सर्वथा भग्नः अभवत् ।