समाचारं

हिज्बुल-सङ्घस्य द्वितीय-कमाण्डः रहस्यपूर्णं दूरभाषं प्राप्य गृहं प्रति त्वरितम् अगच्छत्, परन्तु तत्क्षणमेव इजरायल-क्षेपणास्त्रेण आक्रमणं कृतम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हनीयेहस्य वधात् कतिपयेषु घण्टेषु इजरायल्-देशः लेबनान-राजधानी-बेरुत-नगरे हिजबुल-सङ्घस्य द्वितीय-सेनापतिं शुकुर्-इत्येतत् लक्ष्यं कृतवान् वस्तुतः अस्य हिजबुल-नेतुः महत्त्वं हनीयेह-सङ्घस्य महत्त्वात् दूरतरम् आसीत् कि हमासस्य अद्यतनप्रतिष्ठा अतीव महती अभवत्, तेहराननगरे तस्य मृत्युः च शीर्षकपत्रेषु तस्य वर्चस्वं कृतवान्।

शुकुरस्य मृत्योः विषये वालस्ट्रीट् जर्नल् इत्यनेन एषा प्रक्रिया नवीनतया प्रकटिता ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​हिजबुलस्रोतानां उद्धृत्य उक्तं यत् अन्वेषणेन ज्ञातं यत् इजरायल् हिजबुलस्य आन्तरिकसञ्चारजालव्यवस्थायां प्रत्यक्षतया प्रवेशं कृतवान्, येन शुकुरस्य समीचीनतया उन्मूलनं कर्तुं शक्यते।

अन्वेषणस्य अनुसारं शुकरः बेरूतस्य दक्षिणदिशि स्थितस्य दहिया-नगरस्य आवासीयभवनस्य द्वितीयतलस्य कार्यालये अन्तिमदिनं व्यतीतवान्, परन्तु तस्य निवासस्थानस्य आवासीयभवनस्य सप्तमतलस्य उपरि एव सः मृतः

हिजबुल-स्रोताः प्रकाशितवन्तः यत् शुकरः तस्याः रात्रौ द्वितीयतलस्य कार्यालये आसीत्, इजरायल-गुप्तचर-संस्थायाः विश्वासः आसीत् यत् द्वितीयतलं क्षेपणास्त्रैः प्रहारः करणीयः इति सर्वोत्तमः उपायः आसीत् यत् सः सप्तम-तलस्य स्वगृहं प्रति प्रत्यागन्तुं शक्नोति .

ततः शुकरः स्वजीवने अन्तिमः अत्यन्तं रहस्यपूर्णः दूरभाषः प्राप्तवान् यदा सः दूरभाषं स्थापयित्वा सप्तमतलस्य स्वगृहं प्रत्यागतवान् तदा इजरायलस्य क्षेपणास्त्राः तस्य अनुसरणं कृतवन्तः तदा सः, तस्य त्रीणि महिलाः, द्वौ बालकौ च एकत्र मारिताः