समाचारं

अमेरिकी-माध्यमानां असामान्यः तर्कः : यदि चीन-देशेन सह बृहत्-प्रमाणेन युद्धं करोति तर्हि अमेरिकी-औद्योगिक-आधारः तस्य दुर्बलता भविष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जलसन्धिस्य अधिकाधिकं तनावपूर्ण-स्थितेः पृष्ठतः वस्तुतः चीन-अमेरिका-देशयोः स्पर्धा अस्ति । सोवियतसङ्घस्य विघटनानन्तरं अमेरिकादेशः वास्तविकः "एकान्तहारी" भूत्वा विश्वस्य शीर्षस्थानं प्राप्तवान् पश्चात् पश्यन् तस्य शिष्टः प्रतिद्वन्द्वी अपि नासीत् परन्तु चीनगणराज्यस्य स्थापनायाः अनन्तरं विशेषतया च ४० वर्षाणाम् अधिककालस्य सुधारस्य उद्घाटनस्य च विकासस्य अनन्तरं प्राचीनः प्राच्यदेशः चीनदेशः व्यापकराष्ट्रीयशक्तेः दृष्ट्या विश्वे द्वितीयस्थानं प्राप्तवान् अस्ति तथा च औद्योगिकप्रौद्योगिकी, केषुचित् क्षेत्रेषु अपि अमेरिकादेशं अतिक्रान्तवती अस्ति ।

अपरपक्षे अमेरिकादेशस्य विकासः पूर्वमेव क्षीणः अभवत्, विशेषतः महामारी-उत्तरयुगे न केवलं अमेरिका-देशः आन्तरिकरूपेण महामारी-विरुद्धं युद्धं कर्तुं असफलः अभवत्, अपितु तदनुरूपं अन्तर्राष्ट्रीय-दायित्वं ग्रहीतुं अपि असफलः अभवत् rate इत्यनेन अधोगतिप्रवृत्तिः अपि दर्शिता अस्ति । यद्यपि अमेरिकादेशस्य राजधानी तुल्यकालिकरूपेण समृद्धा अस्ति तथापि तस्य समाप्तेः दिवसः सर्वदा भविष्यति, तावत्पर्यन्तं चीनदेशः अमेरिकादेशं अतिक्रमयिष्यति इति अतीव सम्भाव्यते

चीनदेशस्य दबावं अमेरिकादेशः स्वाभाविकतया अनुभवितुं शक्नोति। अत एव निकटभविष्यत्काले चीनस्य सुविकासस्य स्थितिं अवरुद्ध्य पेलोसी-नगरस्य ताइवान-देशं प्रति लीक-प्रसङ्गस्य लाभं गृहीतवन्तः, येन तस्य वर्चस्वं निरन्तरं स्थापयितुं शक्यते चीन-अमेरिका-देशयोः क्रमिकसैन्य-अभ्यासानां कारणात् विदेशीय-माध्यमेन तेषु बहुधा ध्यानं दत्तम् अस्ति ।

वस्तुतः चीनदेशः सर्वदा पाश्चात्यमाध्यमानां यातायातगुप्तशब्दः एव आसीत् यदा चीनस्य विषयः आगच्छति तदा सः वीडियो वा मुद्रितमाध्यमः वा। विक्रयः उत्तमः भवितुमर्हति। अद्यैव एकेन अमेरिकनपत्रेण एकः टिप्पणीलेखः प्रकाशितः, यस्मिन् उक्तं यत्, "यदि चीनदेशः अमेरिका च भविष्ये दीर्घकालं यावत् पारम्परिकशस्त्रसङ्घर्षं कुर्वन्ति तर्हि अमेरिकी औद्योगिक आधारः तस्य समर्थनं कर्तुं न शक्नोति" इति