2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे रूसी-युक्रेन-देशस्य अग्रपङ्क्तिः दृश्यते
अस्य अंकस्य विषयः अस्ति यत् कुर्स्क्-नगरे १० दिवसाभ्यधिकं यावत् युक्रेन-सेनायाः आक्रमणं कृतम् अस्ति वा, किं रूसी-सेना प्रतियुद्धं न कृतवती? यदि युक्रेन-सेना किमपि महत् कर्तुम् इच्छति तर्हि मलिनं बम्बं विस्फोटयिष्यति कुर्स्क-परमाणुविद्युत्संस्थाने, जापोरिजिया-परमाणुविद्युत्संस्थाने च मलिनबम्ब-आक्रमणस्य सम्भावना अतीव अधिका अस्ति।
युक्रेन-सेनायाः रूस-देशे लक्ष्य-आक्रमणात् एकसप्ताहाधिकं यावत् अनन्तरं युक्रेन-देशस्य पूर्व-मोर्चायां सैन्यदबावस्य दुर्बलतायाः लक्षणं नास्ति इति युक्रेन-देशेन १५ दिनाङ्के उक्तं यत् सप्ताहेषु घोरं युद्धं पोक्रोव्स्क्-नगरस्य समीपे अभवत् एकस्मिन् दिने द्वयोः पक्षयोः ५८ युद्धानि अभवन्, एकस्मिन् दिने युद्धानां संख्या अगस्तमासे सर्वाधिकं आसीत् ।
रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के उक्तं यत् रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवन्तः युक्रेन-सैनिकाः प्रतिहत्यासु रूसीसैनिकाः कुलम् २,८६० युक्रेन-सैनिकाः मारिताः, घातिताः च अभवन् सेर्स्की इत्यनेन सायंकाले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सेना तस्मिन् दिने कुर्स्क् ओब्लास्ट् इत्यत्र विभिन्नदिशि १ तः ३ किलोमीटर् यावत् अग्रे गच्छति स्म, अद्यापि सम्पूर्णे अग्रपङ्क्तौ युद्धं प्रचलति, युक्रेनदेशस्य सेना च स्थितिं नियन्त्रयति स्म
चित्रे युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की दृश्यते