समाचारं

प्राचीनः महाप्राचीरः परित्यक्तः प्रजननक्षेत्रः च एकस्मिन् एव फ्रेममध्ये सन्ति, तेषां नवीनीकरणं च आवश्यकम्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चकाचौंधं जनयति ! प्राचीनः महाप्राचीरः अवैधनिर्माणं च एकस्मिन् एव फ्रेममध्ये अस्ति

बीजिंग-नगरस्य हेबेइ-नगरे च अभियोजक-संस्थाः मिङ्ग्-वंशस्य महाप्राचीरस्य रक्षणार्थं सहकार्यं कुर्वन्ति

"पश्यन्तु, प्रजननक्षेत्रे परित्यक्ताः गृहाः ध्वस्ताः सन्ति।" "महाप्राचीरस्य परितः क्षेत्रं रमणीयं जीवनेन च परिपूर्णम् अस्ति।" हुआइलै काउण्टी अभियोजकालयस्य जनहितविवादविवादविभागः शुइटौ ग्रामस्य महाप्राचीरस्य पार्श्वे स्थितः आसीत्, अहं राहतेन निःश्वसितवान्।

बीजिंग-तिआन्जिन्-हेबेइ-प्रदेशस्य महाप्राचीरः भौगोलिकदृष्ट्या सम्बद्धा अस्ति । बीजिंग-नगरस्य मेन्टौगौ-मण्डलस्य, हेबेइ-प्रान्ते हुआइलै-मण्डलस्य च सङ्गमे शुइटौ-ग्रामे मिङ्ग्-वंशस्य महाप्राचीरः अस्ति । अस्मिन् वर्षे एप्रिलमासस्य आरम्भे बीजिंगनगरपालिकायाः ​​अभियोजकमण्डलेन चीनीयविज्ञान-अकादमीयाः एयरोस्पेस्-सूचना-नवीनीकरण-संस्थानं दूरसंवेदन-निरीक्षणं कर्तुं नियुक्तं तथा च शुइटौ-ग्रामे महाप्राचीरस्य निर्माणनियन्त्रणक्षेत्रे शङ्कितानि नवीनभवनानि सन्ति इति ज्ञातम् मेन्टौगौ जिला अभियोजकालयाय समर्पिताः।

सुरागस्य अनुसरणं कृत्वा मेन्टौगौ-जिल्ला-अभियोजकालयस्य पुलिस-अधिकारिणः लक्ष्यस्थानं गतवन्तः, किञ्चित् अन्वेषणं कृत्वा तेषां कृते महाप्राचीरस्य पादे लक्ष्यभवनं ज्ञातम् चिकित्सालयस्य एकः पुलिस-अधिकारी पत्रकारैः सह अवदत् यत् भवनस्य क्षेत्रफलं प्रायः ११०० वर्गमीटर् अस्ति, परित्यक्तं प्रजननक्षेत्रम् अस्ति । "दूरतः परित्यक्तं प्रजननक्षेत्रं पर्वतस्य पादे स्थितम् अस्ति, यत् परितः प्राकृतिकदृश्यैः सह असङ्गतं विशेषतया चञ्चलं दृश्यते

शुइटौ ग्रामस्य महाप्राचीरः एकः प्रमुखः सांस्कृतिकावशेषसंरक्षण-इकाई अस्ति हुआइलै काउण्टी अभियोजकालयात् सहायतां याचितवान् । "बीजिंग, तियानजिन् तथा हेबेई इत्यत्र अभियोजकसेवानां कृते सहकार्यरूपरेखायाः विषये रायाः तथा च बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासस्य गारण्टी" तथा "राजधानीयाः पश्चिमपारिस्थितिकीमेखलायाः अभियोजकसहनिर्माणसमझौता" इत्यादिषु सहयोगतन्त्रेषु निर्भरं भवति " पूर्वं बीजिंग, तियानजिन्, हेबेई च त्रयाणां स्थानानां अभियोजकालयैः स्थापितं, मेन्टौगौ जिला अभियोजकालयः तथा द हुआइलै काउण्टी अभियोजकालयः संयुक्तरूपेण प्रकरणं नियन्त्रयितुं सुरागस्य स्थानान्तरणं, अन्वेषणं, प्रमाणसङ्ग्रहं च निकटतया सहकार्यं कर्तुं च निश्चयं कृतवन्तः। अस्मिन् काले द्वयोः स्थानयोः योजना-नागरिककार्यविभागाः मिलित्वा अभिलेखसूचनाद्वारा ज्ञातवन्तः यत् तत्र सम्बद्धा भूमिः मेन्टौगौ-मण्डलस्य अस्ति, परन्तु हुआइलै-मण्डलेन दीर्घकालं यावत् उपयुज्यते स्म

द्वयोः स्थानयोः अभियोजकानाम् अवलोकनेन, प्रचारेन च द्वयोः सर्वकारयोः समाधानस्य विषये बहुवारं चर्चा कृता, अन्ते च एतादृशस्य समाधानस्य निर्णयः कृतः यस्मिन् अवैध-अपराधिनः भवनं ध्वस्तं कृत्वा भूमिस्य मूलरूपं पुनः स्थापयिष्यन्ति

अस्य प्रकरणस्य निबन्धनकाले सीमायां महाप्राचीरस्य रक्षणार्थं दूरस्थस्थानेषु सहकार्यं कर्तुं अभियोजकानाम् अनुभवः तन्त्ररूपेण ठोसः अभवत् अस्मिन् वर्षे मेमासे बीजिंगस्य मेन्टौगौ-मण्डलं, चाङ्गपिङ्ग्-मण्डलं, यान्किङ्ग्-जिल्ला-अभियोजकालयं च हेबेई-प्रान्तस्य हुआइलाइ-मण्डलस्य अभियोजकालयेन च संयुक्तरूपेण "उत्तरपश्चिमबीजिंग-देशे पार-क्षेत्रीय-महाप्राचीर-संरक्षण-अभियोजनस्य कृते जनहित-मुकदम-सहकार-तन्त्रस्य स्थापनायाः रायाः" इति हस्ताक्षरं कृतम् " to improve jurisdictional coordination, clue transfer, चतुर्णां स्थानानां मध्ये संयुक्तप्रकरणनिबन्धनस्य, परामर्शस्य, सम्पर्कस्य च पञ्च प्रमुखतन्त्रैः बीजिंग-हेबेई-पारक्षेत्रीयमहाप्राचीरस्य रक्षणार्थं ठोसन्यायिकबाधा निर्मितवती अस्ति जूनमासस्य अन्ते अवैधप्रजननक्षेत्रं, गृहस्य मुख्यशरीरं च सफलतया ध्वस्तं जातम् ।

(प्रोक्यूरेटरी दैनिक संक्षिप्त वांग ज़ुए)

प्रतिवेदन/प्रतिक्रिया