समाचारं

"मम पुरतः एतावत् मिष्टान्नं अस्ति, अपरिचितानाम् दयालुता च एतावत् हृदयस्पर्शी अस्ति!"

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातःकाले जनसङ्ख्यायुक्ते मेट्रोस्थानके हाइपोग्लाइसीमिया-रोगेण कश्चन सहसा मूर्च्छितः भूमौ पतितः, ये राहगीराः त्वरितरूपेण आसन्, ते क्रमेण स्थगितवन्तः, मिष्टान्नं, पूरकं च समर्प्य, आलिंगनं, आरामं च दत्तवन्तः अस्मिन् विशाले नगरे कदापि परस्परं न मिलितानां अपरिचितानाम् मध्ये उष्णदया प्रसारिता भवति...
१९ अगस्तदिनाङ्के प्रातः ८ वादने मेट्रोरेखां १ गृहीत्वा यथासाधारणं कार्यं कर्तुं गच्छन् शेन् वेन्यी इत्ययं डोङ्गडान्-स्थानकस्य समीपं गच्छन् सहसा चक्करः अनुभवति स्म । "अहं प्रायः रक्ताल्पता-रोगेण पीडितः अस्मि, पूर्वं प्रातःकाले मम रक्तशर्करायाः न्यूनता अपि अभवत्" इति भावः पुनः तस्य रक्तशर्करा न्यूनीभवति इति भावः, जिओ शेन् स्टेशनं प्राप्त्वा शीघ्रमेव कारात् अवतीर्य स्थानं प्राप्तवान् विश्रामं कर्तुं स्टेशनस्य अन्तः।
परन्तु किञ्चित्कालानन्तरं चक्करः न शाम्यः अभवत्, तस्याः शिरः सर्वेषु शरीरेषु शीतलं स्वेदं कर्तुं आरब्धा, तस्याः शिरः अधिकाधिकं चक्करः अभवत्, सा मुखं प्रक्षालितुं, स्वेदं च मार्जयितुम् इच्छति स्म परन्तु डोङ्गडान् मेट्रोस्थानकस्य स्नानगृहं लाइन् ५ इत्यस्य मञ्चे अस्ति स्नानगृहं प्रति गच्छन् मार्गे जिओ शेन् इत्यस्य दृष्टिः अन्धकारमयः अभवत् तदा सः मूर्च्छितः अभवत्...
"किं दोषम्? किं त्वं हाइपोग्लाइसीमिकः असि?"अचिरेण धुन्धले क्षियाओ शेन् कृष्णवर्णीयस्कर्टधारिणी बालिका अधः कूजति इति अनुभवति स्म। ततः, अन्यः बालिका निवृत्य तां तस्य बाहुयुग्मे गृहीतवती । "मा भयम्, मा भयम्!"
"किं सा हाइपोग्लाइसीमिकः अस्ति? मम शर्करा अस्ति!" "अत्र अपि मम शर्करा अस्ति!"... तदनन्तरं तत्क्षणमेव बहवः राहगीराः स्थगितवन्तः। यद्यपि तस्य दृष्टिः धुन्धली आसीत् तथापि जिओ शेन् सर्वदिशाभ्यः आगच्छन्तः जिज्ञासाः श्रोतुं शक्नोति स्म यत् "मातुलाः, पितामहाः... सम्भवतः दशाधिकाः भिन्नाः स्वराः आसन्। सहसा, तत्र बहु ​​मिष्टान्नानि समर्प्यन्ते स्म front of me." Xiao Shen स्मरणं कृतवान् यत् एकः बालकः अपि आसीत् यः विशेषग्लूकोजपेयस्य एकं शीशकं समर्पितवान्, सः अवदत् यत् सः पुलिसकर्मचारी अस्ति तथा च व्यावसायिक-अभ्यासात् बहिः, सः प्रायः एतत् पेयं स्वेन सह वहति, तत् शीघ्रं कार्यं करिष्यति इति .
जिओ शेन् इत्यस्य पुटके मिष्टान्नं, ग्लूकोजं, जलं च समायोजितम् आसीत्अस्मिन् समये मेट्रोस्थानकस्य द्वौ स्टेशन-अटेण्डन्ट् अपि ग्लूकोज-जलेन सह त्वरितम् आगतवन्तौ, ते बालिकायाः ​​बाहुभ्यां क्षियाओ शेन्-इत्येतत् गृहीत्वा अवदन्, "वयं तत् सम्पादयिष्यामः। भवन्तः शीघ्रमेव कार्यं कर्तुं गच्छन्तु। नमस्कार! जिओ शेन् ग्लूकोजस्य अधिकांशं पुटं पिबित्वा तस्याः श्वसनं सुलभं जातम् इति अनुभवति स्म । "किं त्वं इदानीं परिभ्रमितुं शक्नोषि? भवन्तं विश्रामं कर्तुं नेष्यामः!" क्षियाओ शेन् इत्यस्य मनसि आसीत् यत् सा स्वयमेव गन्तुं शक्नोति, अतः द्वौ स्टेशन-अटेण्डन्टौ तस्याः ५ रेखायाः निर्गमनपर्यन्तं साहाय्यं कृतवन्तौ, तस्याः कृते उपविश्य विश्रामं कर्तुं कुर्सीम् अन्विषताम् ।
उपविष्टस्य अनन्तरं स्टेशन-अटेण्डन्ट् तस्याः स्थितिं प्रति ध्यानं ददाति स्म, एकः स्वयंसेविका मातुलः तां पृच्छति स्म - "किं भवतः मनः सुस्थः अस्ति? किं भवतः चिकित्सालयं गन्तुम् इच्छति? किं भवतः ग्रहणार्थं कोऽपि आगच्छति?"... जिओ Shen said , तस्मिन् समये सा पूर्वमेव कुशलं इव आसीत्, परन्तु अद्यापि त्रयः चत्वारः अपरिचिताः आसन् ये तस्याः चिन्तां कर्तुं स्थगितवन्तः। "एकः मातुलः, टर्नस्टाइलस्य पारं, मम हस्ते चॉकलेटस्य द्वौ खण्डौ दत्तवती। सा अपि अवदत् यत् चॉकलेट् चिरकालात् पुटके अवशिष्टम् अस्ति, किञ्चित् द्रवितं च अस्ति, परन्तु सा खाद्यम् अस्ति। सा मां अवदत् यत् अहं बहु लज्जितः न भवेयम् ..." तस्मिन् क्षणे, Xiao Shen Bitou मम वेदना अभवत्, मम नेत्राणि रक्तानि च अभवन्।
अर्धघण्टााधिकं विश्रामं कृत्वा क्षियाओ शेन् पूर्णतया स्वस्थः इति अनुभवति स्म, अतः सः टैक्सीयानं गृहीत्वा प्रस्थितवान् । यदा सा कम्पनीं प्राप्तवती तदा सा पुटं उद्घाट्य ज्ञातवती यत् तत्र स्ट्रॉबेरी, नारिकेलं, दुग्धं, ग्लूकोजं, जलं च सहितं बहुभिः मिष्टान्नैः परिपूर्णम् अस्ति... सर्वेषां मुखं शर्करा, पूरकं च इदानीं एव यत् पोषितं तत् स्मरणं कृत्वा अद्यापि क्षियाओ शेन् इत्यस्य कृते मधुरं अनुभवन्ति, तस्याः हृदयस्य कृते च ते मधुराः सन्ति। "भवतः साहाय्यार्थं सर्वेषां धन्यवादः! बीजिंग-नगरं अतीव सुन्दरम् अस्ति!"
मेट्रोयाने हाइपोग्लाइसीमियाकारणात् उद्धारिताः जनाः प्रायः प्रतिदिनं भवन्ति । परन्तु यदा अपरिचितानाम् एताः दयालुताः प्रत्येकं साहाय्यं प्राप्यमाणस्य व्यक्तिं प्रति प्रसारिताः भवन्ति तदा एषा सच्चा उष्णता स्पर्शः च अस्माकं हृदयेषु सर्वदा स्मर्यते।
प्रतिवेदन/प्रतिक्रिया