समाचारं

अयं वैद्यः वैद्यदिने अस्थिमज्जा दानं कृतवान्, "एषः दिवसः अहं कदापि न विस्मरामि" इति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के ८ वादने आकाशः धूसरवर्णः आसीत् । चीनीजनमुक्तिसेनायाः वायुसेनाविशेषचिकित्साकेन्द्रस्य आन्तरिकरोगीविभागस्य १५ तमे तलस्य रक्तकोशिकापृथक्करणयन्त्रं प्रारब्धं न्यूनगुञ्जनध्वनिं च कृतवान् दातुः दक्षिणोत्तराङ्गनाडीतः कृष्णरक्तं रक्तं रक्तसृजककाण्डकोशिकानां पृथक्करणार्थं विभाजकद्वारा गत्वा शेषघटकाः कैथेटरद्वारा तस्य वामउच्चाङ्गनाडीं प्रति प्रत्यागच्छन्ति
तस्मिन् एव काले पेकिङ्ग् विश्वविद्यालयस्य जनचिकित्सालये बाँझ-केबिने रक्तरोगयुक्तः एकः रोगी रक्तसृजनात्मक-स्टेम-सेल्-प्रत्यारोपणस्य सज्जतां कुर्वन् आसीत्
"एकः वैद्यः इति नाम्ना अहं चीनीयचिकित्सकदिने रक्तनिर्मित-स्टेम-सेल-दाता इति अनुभवामि।" , "एषः अन्यः उपायः अस्ति यत् वैद्यानां जीवनं रक्षितुं क्षतिग्रस्तानां चिकित्सां च कर्तुं मिशनं पूर्णं कर्तुं शक्यते। अयं उत्सवः आजीवनं अविस्मरणीयः भविष्यति!"
२०२१ तमे वर्षे स्वैच्छिकरक्तदानस्य समये सः चीनमज्जाबैङ्कस्य कृते ८ मिलिलीटर रक्तस्य नमूनां त्यक्त्वा बैंकप्रवेशसूचनाः पूरयित्वा चीनमज्जाबैङ्कस्य स्वयंसेवकः अभवत् अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के रात्रौ पालितः अवतरितस्य अनन्तरमेव चीन-अस्थि-मज्जा-बैङ्कात् तस्मै फ़ोनः आगतवान् यत् सः एकस्य तीव्र-ल्युकेमिया-रोगिणः सफलतया मेलनं कृतवान् इति, पृष्टवान् च यत् सः रक्तनिर्माण-स्टेम-कोशिकानां दानं कर्तुं इच्छति वा इति
वैद्यत्वेन सः अस्य विषयस्य महत्त्वं जानाति स्म । "यथा शीघ्रं एतत् कार्यान्वितं भवति तथा तथा रोगिणां चिकित्सायाः कृते उत्तमं भविष्यति।" स्वप्रेमिणा सह सरलसञ्चारस्य अनन्तरं परिवारस्य समर्थनस्य च अनन्तरं सः तस्मिन् एव दिने चीन-अस्थि-मज्जा-बैङ्कं प्रति प्रतिक्रियाम् अददात् यत् "अहं इच्छुकः अस्मि, अहं कदापि सहकार्यं करिष्यामि!
अग्रिमे मासे वा कोङ्ग् जेन् इदानीं कार्यात् बहिः गमनसमये अथवा स्वसहकारिभिः सह पाली परिवर्त्य विभिन्नविस्तृतमेलनपरीक्षाः कर्तुं समयं निपीडयति स्म यदा सर्वे परीक्षणपरिणामाः आवश्यकतां पूरयन्ति स्म तदा सः निश्छलतया प्रसन्नः अभवत् यत् "जनानाम् विशाले समुद्रे मम अस्थिमज्जा अपरिचितस्य प्राणान् रक्षितुं शक्नोति। किं अद्भुतं दैवम् अस्ति!
गतगुरुवासरात् आरभ्य कोङ्ग् जेन् चीन-अस्थि-मज्जा-बैङ्कस्य व्यवस्थायाः अन्तर्गतं दानस्य सज्जतां कुर्वन् अस्ति, प्रतिदिनं रक्तनिर्माण-स्टेम-सेल्-मोबिलाइजिंग्-एजेण्टस्य इन्जेक्शनं प्राप्नोति "यद्यपि मोबिलाइजेशन एजेण्ट् इत्यस्य इन्जेक्शन् इत्यनेन पृष्ठवेदना, क्लान्तता इत्यादीनि अल्पकालीनाः असुविधाः भविष्यन्ति तथापि इन्जेक्शनं स्थगयित्वा भवन्तः स्वस्थतां प्राप्तुं शक्नुवन्ति इति सः अवदत्, "अन्येभ्यः नूतनान् अवसरान् आनेतुं मम स्वस्य अल्पकालिकस्य असुविधायाः उपयोगः सार्थकः अस्ति!
"बीप!"प्रायः १३:०० वादने विभाजकेन स्पष्टं बीपं कृतम् - नगरस्य ६८८तमं असम्बद्धं रक्तसृजनात्मकं स्टेम सेलदानं सफलतया सम्पन्नम् ।
चीन-अस्थि-मज्जा-बैङ्कस्य कर्मचारिणः रक्तनिर्माण-स्टेम-सेल्-ग्राहकस्य हस्तलिखितं पत्रं कोङ्ग-गेन्क्सियन्-इत्यस्मै समर्पितवन्तः । पत्रे लिखितम् आसीत् यत्, "अहं भवन्तं मिलितवान् इति भाग्यशाली अस्मि। त्वया मां प्रकाशं आशां च दृष्टुं कृतम्। अस्मिन् जगति कोऽपि शब्दः भवतः प्रति मम कृतज्ञतां प्रकटयितुं न शक्नोति।"
पत्रं पठन् कोङ्ग् गेन्क्सियनस्य मुखस्य उपरि सर्वदा प्रसन्नं स्मितं भवति स्म ।
"ग्राहकः मम समानवयसः अस्ति, त्रिंशत् वर्षाणां मध्यभागे स्थितः पुरुषः। अहं तस्य कृते निश्छलतया प्रसन्नः अस्मि तथा च तस्य सुरक्षितं सुस्पष्टं च भविष्यं कामयामि, रोगात् दूरं तिष्ठतु च कोङ्ग गेन्क्सियनः पत्रं सावधानीपूर्वकं गुञ्जयित्वा दूरं स्थापयति . उत्तिष्ठ, सः अवदत्, "एतत् मया प्राप्तं सर्वाधिकं विशेषं वैद्यदिवसस्य 'उपहारः' अस्ति।"
प्रतिवेदन/प्रतिक्रिया