द न्यू ग्लोबल पूर्, मेड इन अमेरिका
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य एकपक्षीयप्रतिबन्धानां अविवेकीरूपेण आरोपणस्य आलोचना अद्यापि वर्तते।
अधुना एव विश्वस्य शतशः वकिलाः बाइडेन् इत्यस्मै पत्रं लिखित्वा अमेरिकादेशं एकपक्षीय-आर्थिक-प्रतिबन्धानां उपयोगं त्यक्तुं आह्वयन्ति स्म, यत् एतादृशाः साधनानि नागरिकानां सामूहिक-दण्डस्य परिमाणं भवन्ति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च कुर्वन्ति इति
आर्थिकप्रतिबन्धानां कूटनीतिकसाधनरूपेण उपयोगे अमेरिकादेशः चिरकालात् निपुणः अस्ति । यथा पत्रे उक्तं यत्, "अद्यत्वे अमेरिकीविदेशनीतौ सामूहिकदण्डः एकः मानकप्रथा अस्ति, व्यापकैकपक्षीय-आर्थिकवित्तीयप्रतिबन्धरूपेण"
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः शोधकः चेन् फेङ्गिङ्ग्-इत्यनेन सान्लिहे-महोदयाय उक्तं यत् चीन-विरुद्धं अमेरिकी-प्रतिबन्ध-नीतेः विषये वकिलानां ध्यानस्य वर्तमानं केन्द्रं अस्ति यत् अमेरिकी-व्यापार-प्रतिनिधि-कार्यालयेन अस्मिन् वर्षे एप्रिल-मासे घोषितं यत् सः ए चीनस्य समुद्रीय, रसद, जहाजनिर्माण उद्योगेषु "३०१ अन्वेषणम्" सम्प्रति टिप्पणीपदे।
"उभौ विश्वव्यापारसंस्थायाः सदस्यौ स्तः, सर्वाधिकं अनुकूलराष्ट्रव्यवहारं च आनन्दयन्ति। शुल्कविषयेषु द्विपक्षीयरूपेण वार्ता करणीयम्। यदि अमेरिका चीनदेशे पूर्वमेव आरोपितशुल्कस्य आधारेण चीनदेशे अतिरिक्तशुल्कं निरन्तरं आरोपयति तर्हि तस्य आवश्यकता अस्ति ऐतिहासिकेन तर्कसंगतदृष्ट्या च समस्यायाः गम्भीरताम् अवलोकयितुं” इति।
निर्वाचनवर्षे अमेरिकादेशः पुनः एतेषु त्रयेषु क्षेत्रेषु दृष्टिपातं करोति, निःसंदेहं मतस्पर्धां कर्तुं। अमेरिकी इस्पात-उद्योगः पेन्सिल्वेनिया इत्यादिषु स्विंग्-राज्येषु प्रसारितः अस्ति, "रस्ट्-बेल्ट्" इत्यस्मिन् एते नील-कालर-कर्मचारिणः रिपब्लिकन्-डेमोक्रेटिक-दलयोः युद्धस्य मतदानस्य आधारः सन्ति
अतिरिक्तशुल्कं आरोपयितुं "चीनपत्तेः" द्वयोः पक्षयोः क्रीडनं प्रथमवारं न भवति । परन्तु इतिहासः दर्शयति यत् प्रायः सः स्वयमेव पादे एव विदारयति ।
अमेरिकनग्राहकाः तस्य भारं वहन्ति। मूडीज इत्यस्य पूर्वानुमानानाम् अनुसारं चीनदेशे अतिरिक्तशुल्कस्य ९२% भागं अमेरिकीग्राहकाः वहन्ति ।
अमेरिकी-उद्योगेन अपि बिलम् अदातुम् अस्ति । बन्दरगाहक्रेनस्य करदरः शून्यतः २५% यावत् वर्धितः ततः परं अमेरिकन-बन्दरगाहाधिकारिसङ्घः अवदत् यत् एतेन बन्दरगाहसञ्चालनव्ययस्य तीव्रवृद्धिः भविष्यति तथा च विद्यमानविस्तारनिवेशपरियोजनासु प्रभावः भविष्यति
अमेरिकीसर्वकारेण कार्यरक्षणस्य प्रतिज्ञा अपि न पूर्णा अभवत् । नवीनतमेन रोजगारप्रतिवेदनेन ज्ञातं यत् अमेरिकादेशे जुलैमासे गैर-कृषि-वेतनसूचीनां संख्यायां १,२०,००० इत्येव वृद्धिः अभवत्, यत् विश्लेषकाणां २,००,००० इति पूर्वानुमानात् महत्त्वपूर्णतया न्यूनम्, अक्टोबर् २०२१ तः बेरोजगारी-दरः सर्वोच्चस्तरं प्राप्तवान्
सम्प्रति महङ्गाविरुद्धं अमेरिकीयुद्धम् अद्यापि प्रचलति, ऋणं निरन्तरं वर्धमानं वर्तते, कुलराष्ट्रीयऋणं च ३५ खरब अमेरिकीडॉलर् अतिक्रान्तम् अस्ति प्रतिक्रियाः पूर्वमेव जातः, परन्तु अमेरिकीसर्वकारस्य प्रतिबन्धानां आश्रयात् मुक्तिः अधिकाधिकं कठिनं भवति। वाशिङ्गटन-पोस्ट्-पत्रिकायाः पुष्टिः अभवत् यत् सम्प्रति विश्वे सर्वाधिकं प्रतिबन्धं स्थापयति देशः अमेरिका-देशः अस्ति ।
गहनतराः, अधिकाः हानिकारकाः प्रभावाः अपि भवन्ति । वैश्विकदृष्ट्या प्रतिबन्धानां कारणेन आर्थिकव्यवधानं, क्षुधा, औषधानां, आवश्यकवस्तूनाञ्च आपूर्तिः न्यूनीभवति च । मानवीयसमूहाः वदन्ति यत् प्रतिबन्धैः नागरिकानां सहायता कठिना अभवत्, येन वेनेजुएला, क्यूबा इत्यादिषु देशेषु अस्थिरता, दरिद्रता च उत्पन्ना।
आस्ट्रेलियादेशस्य राष्ट्रियविश्वविद्यालयस्य विधिविद्यालयस्य सहायकप्रोफेसरः दीना चुवाला इत्यस्याः कथनमस्ति यत् अमेरिकादेशः स्वं स्वीकृतदेशैः सह युद्धस्य अवस्थायां न मन्यते, परन्तु अमेरिकादेशः यत् करोति तत् युद्धसन्दर्भे अपि अवैधं मन्यते।
एतदेव बाइडेन् प्रति पत्रे बोधितं यत् यद्यपि प्रतिबन्धानां उपयोगः पारम्परिकयुद्धात् भिन्नः अस्ति तथापि "नागरिकेषु सामूहिकः प्रभावः समानरूपेण अविवेकी, दण्डात्मकः, घातकः च भवितुम् अर्हति" इति
विश्वे प्रतिबन्धानां महतीं यष्टिं धारयन् अमेरिकादेशः न केवलं निर्दोषनागरिकाणां हानिं करोति, निरन्तरं नूतनान् निर्धनजनान् च सृजति, अपितु संरक्षणवादस्य "बूमरैङ्ग्" परिहरितुं अपि असमर्थः अस्ति उच्छ्रितविरोधस्य सम्मुखे अमेरिकादेशः स्वप्रयत्नानाम् उपरि नियन्त्रणं कृत्वा नष्टमार्गात् पश्चात्तापं कुर्यात् ।
("सन्लिहे" स्टूडियो) २.