भूमध्यसागरस्य परितः बह्वीषु देशेषु प्रचण्डानि वनअग्नयः निरन्तरं उच्चतापमानं दहन्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना भूमध्यसागरस्य परितः बहवः देशाः उच्चतापमानेन पीडिताः सन्ति, स्पेनदेशः, पुर्तगालः, तुर्कीदेशः च वनानां अग्निना सह युद्धं कुर्वन्ति ।
ग्रीष्मकाले निरन्तरं उच्चतापमानेन प्रभावितः स्पेनदेशे अन्तिमेषु दिनेषु वनानां अग्निप्रकोपः बहुधा भवति । रायटर्-पत्रिकायाः अनुसारं स्पेन्-देशस्य अग्निशामकाः १८ दिनाङ्के प्रातःकाले ज़ामोरा-प्रान्तस्य त्रावासोस्-नगरे अग्निशामककार्यं कुर्वन्ति स्म । समाचारानुसारं अग्निशामने प्रगतिः कृता अस्ति।
पुर्तगालीदेशस्य मदीराद्वीपे १८ दिनाङ्कपर्यन्तं पञ्चदिनानि यावत् वनाग्निः प्रज्वलितः आसीत् । यद्यपि दशकशः अग्निशामकाः ज्वाला निवारयितुं सहायतार्थं सुदृढीकरणरूपेण आगताः तथापि उच्चतापमानेन, प्रचण्डवायुः, भूभागः च ज्वाला नियन्त्रयितुं प्रयत्नाः बाधिताः अभवन्
एसोसिएटेड् प्रेस-पत्रिकायाः अनुसारं तुर्कीदेशस्य मुग्ला-प्रान्ते यतान्-उल्ला-नगरेषु १८ दिनाङ्के वन-अग्निः प्रज्वलितः, यत्र वन-अग्निः अभवत् तत्र विमानाः, वाहनानि च प्रेषितानि सन्ति, प्रायः ३०० कर्मचारिणः अग्निना निवारणं कुर्वन्ति उष्णशुष्कवायुना प्रभाविताः तुर्किये-नगरे अन्तिमेषु दिनेषु अनेकेषु स्थानेषु वन-अग्नयः अभवन् ।
स्रोतः : CCTV News Client