समाचारं

एकत्र भविष्यस्य रक्षणं निर्माणं च कृत्वा चीननिर्माणबन्दरस्य इन्डोनेशियादेशस्य उत्तरकनाडापरियोजनायाः विशेषसुरक्षासुधारक्रियाकलापानाम् मासिकं प्रारम्भसमारोहः आयोजितः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुरक्षा विकासस्य आधारशिला परियोजनायाः सुचारुप्रगतेः जीवनरेखा च अस्ति । द्रुतगतिना विकसितस्य विदेशनिर्माणयुगस्य सन्दर्भे चीननिर्माणबन्दरगाह इन्डोनेशिया तथा उत्तरकनाडा परियोजनाभिः सर्वदा उत्पादनसुरक्षां सर्वोच्चप्राथमिकतारूपेण मन्यते, "प्रथमं निवारणं, निवारणनियन्त्रणेन सह संयुक्तं, व्यापकप्रबन्धनं च" इति नीतेः पालनम्, तथा च सर्वाङ्गं बहुस्तरीयं सुरक्षाप्रबन्धनव्यवस्थां निर्मातुं प्रतिबद्धाः सन्ति।
परियोजनासुरक्षाउत्पादनप्रबन्धनस्य स्तरं अधिकं सुधारयितुम्, हालमेव चीननिर्माणबन्दरगाहविदेशकम्पनीयाः इन्डोनेशियाई उत्तरकनाडापरियोजनायाः संयुक्तनिर्माणइकाई पीटी KALIMANTAN ALUMINUM INDUSTRY, तथा च पर्यवेक्षण इकाई Guangzhou Huashen Construction Engineering Management Co., Ltd संयुक्तरूपेण विशेषसुरक्षासुधारकार्यक्रमेषु मासिकं प्रक्षेपणसमारोहं कृतवान्।
प्रक्षेपणसमारोहे निर्माण-एककस्य पर्यवेक्षण-एककस्य च प्रतिनिधिभिः चीन-इण्डोनेशिया-सुरक्षा-अवधारणा-आदान-प्रदान-कार्यक्रमस्य अस्य समर्थनं प्रकटितम्, परियोजनाविभागेन च अनुरोधः कृतः यत् चीन-इण्डोनेशिया-देशयोः कर्मचारिणां सुरक्षा-जागरूकतायाः अधिकं सुधारं कर्तुं एतस्य आयोजनस्य उपयोगः करणीयः |.
तस्मिन् एव काले परियोजनासुरक्षाप्रबन्धनं सुदृढं कर्तुं तथा सर्वेषां कर्मचारिणां सुरक्षाजागरूकतां वर्धयितुं तथा च आपत्कालेषु प्रतिक्रियां दातुं तेषां क्षमतां वर्धयितुं कम्पनीयाः आह्वानस्य सक्रियरूपेण प्रतिक्रियां दातुं आयोजनस्थले परियोजनासुरक्षाज्ञानप्रश्नाउत्तरक्रियाकलापस्य अपि आयोजनं कृतम् , aiming to popularise safety knowledge through fun and interactive forms , सुरक्षा अवधारणां सुदृढं कुर्वन्तु यत् परियोजनायाः कुशलतापूर्वकं प्रचारः भवति चेदपि सुरक्षाप्रबन्धनकार्यं व्यापकरूपेण सुदृढं भवति। आयोजनानन्तरं प्रतिभागिनः सुरक्षाप्रवर्धनबैनरेषु हस्ताक्षरं कृत्वा सुरक्षाप्रतिबद्धतां च कृतवन्तः।
अस्य आयोजनस्य कार्यान्वयनेन सहभागिनां सर्वसम्मत्या प्रशंसा प्राप्ता, एतेन चीन-इण्डोनेशिया-देशयोः मध्ये निर्माणसुरक्षासंकल्पनानां आदानप्रदानं सुदृढं जातम्, सर्वेषां कर्मचारिणां सुरक्षा-उत्पादन-दायित्वं अधिकं सुदृढं जातम्, परियोजना-कर्मचारिणां सुरक्षा-जागरूकतायाः उन्नतिः, परियोजना-सुरक्षायाः व्यापक-सुधारार्थं च साहाय्यं कृतम् प्रबन्धन स्तर।
चीननिर्माणबन्दरगाहस्य इन्डोनेशियायाः उत्तरकनाडापरियोजना उत्तरकनाडा हरित औद्योगिकनिकुञ्जस्य प्रथमा प्रवेशपरियोजना अस्ति यस्याः चयनं तृतीयस्य "बेल्ट् एण्ड् रोड्" अन्तर्राष्ट्रीयसहकारशिखरसम्मेलनस्य बहुपक्षीयसहकार्यपरिणामानां सूचीयां परियोजनायाः समाप्तेः मार्गः प्रशस्तः भविष्यति तदनन्तरं हरित उद्यानस्य निर्माणं संचालनं च दृढं समर्थनं प्रदातव्यम्।
प्रतिवेदन/प्रतिक्रिया