झेजियांग लिशुई आर्थिकविकासक्षेत्रेण प्रमुखपरियोजनानां निर्माणं पूर्णतया प्रवर्धयितुं वर्षस्य प्रथमार्धे ६८ कोटियुआन् विशेषसरकारीबन्धनानि जारीकृतानि
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन विकास संजाल समाचार फैन् वेन्टाओ, वू ज़िउजी, संवाददाता शेन् झेन्हाई, झेजियांगतः रिपोर्टिंग्प्रमुखपरियोजनानां निर्माणं शीघ्रं स्थिरतया च पूर्णतया प्रवर्धयितुं अस्मिन् वर्षे प्रथमार्धे झेजियांग लिशुई आर्थिकप्रौद्योगिकीविकासक्षेत्रं (अतः परं "लिशुई आर्थिकप्रौद्योगिकीविकासक्षेत्रं" इति उच्यते) सफलतया ६ सरकारीविशेषबाण्ड्परियोजनानि जारीकृतवान् , 680 मिलियन युआनस्य बन्धननिधिना सह, मुख्यतया लिशुई आर्थिकविकासक्षेत्रस्य नगरपालिकायाः औद्योगिकपार्कस्य च आधारभूतसंरचना, कृषिः, वानिकी, जलसंरक्षणं, नवीन ऊर्जा आधारभूतसंरचना इत्यादीनां क्षेत्राणां कृते उपयुज्यते।
दक्षिणपश्चिमस्य झेजियांग विज्ञानं प्रौद्योगिकी च नवीनता औद्योगिकनिकुञ्जपरियोजनायाः (प्रथमचरणस्य) निर्माणस्थलम् । लिशुई आर्थिक विकास क्षेत्र/फोटो प्रदत्त
विशेषबाण्ड्-निर्गमनेन स्थानीय-आर्थिक-विकासाय धनस्य स्थिरः स्रोतः प्राप्यते, आधारभूत-संरचना-निर्माणस्य अन्येषां च प्रमुख-परियोजनानां कार्यान्वयनस्य समर्थनं भवति, स्थिर-आर्थिक-वृद्धिं च प्रवर्धयति समाचारानुसारम् अस्मिन् वर्षे आरभ्य लिशुई आर्थिकविकासक्षेत्रेण विशेषसरकारीबन्धननिर्गमनद्वारा परियोजनानिर्माणस्य प्रवर्धनं कृतम् अस्ति, विशेषबन्धकपरियोजनानां योजना, आरक्षणं, अनुप्रयोगं, निर्गमनं च निरन्तरं सुदृढं कृतवान्, तथा च प्रत्येकं... विशेषबन्धनपरियोजनानां निर्माणं " फास्ट लेन् " इत्यत्र प्रवर्धयितुं प्रयत्नः ।
दक्षिणपश्चिमस्य झेजियांग-विज्ञान-प्रौद्योगिकी-नवीनीकरण-औद्योगिक-उद्यान-परियोजनायाः (प्रथम-चरणस्य) निर्माणस्थले एकः सजीवः दृश्यः दृष्टिगोचरः अभवत् । निर्माणकर्मचारिणः अद्यापि तप्तसूर्यस्य अधः तनावपूर्णं व्यवस्थितं च कार्यस्थितिं धारयन्ति स्म । वेल्डिंग्, कटिंग्, मुद्गरस्य च शब्दाः क्रमेण श्रूयते स्म, परियोजनायाः क्रमेण प्रगतिः भवतु इति समयसीमाः, प्रगतिः च पूरयितुं त्वरितम् आसीत् ।
"विशेषसरकारीबन्धनानां प्रारम्भानन्तरं धनस्य पूर्णतया गारण्टी अभवत्, अस्माकं परियोजनानिर्माणस्य गतिः च महतीं वृद्धिं प्राप्नोत्। वयं सम्प्रति आन्तरिकनवीनीकरणं कुर्मः of special bond funds, various projects participating in the construction द्वयोः पक्षयोः मिलित्वा परियोजनानिर्माणं पूर्णवेगेन अग्रे सारयितुं कार्यं कृतम् यत् परियोजना यथाशीघ्रं प्रभावी च सम्पन्नं भवति इति सुनिश्चितं भवति।
ज्ञातं यत् दक्षिणपश्चिमी झेजियांग विज्ञानं प्रौद्योगिकी च नवीनता औद्योगिकनिकुञ्जं किबैयाङ्ग वननिकुञ्जस्य, अर्धचालकचिप् औद्योगिकनिकुञ्जस्य, लिशुई अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रस्य च समीपे अस्ति, तथा च लिशुई आर्थिकविकासक्षेत्रस्य मूलं वर्तते परियोजनायाः कुलनिर्माणक्षेत्रं ४,००,००० वर्गमीटर् अधिकम् अस्ति । वर्तमान समये दक्षिणपश्चिम झेजियांग विज्ञानं प्रौद्योगिकी च नवीनता औद्योगिकनिकुञ्जपरियोजनायाः (प्रथमचरणस्य) निर्माणं कुलपरियोजनामात्रायाः ८५% भागं सम्पन्नं जातम् अस्ति तथा च अस्य वर्षस्य अन्ते यावत् सम्पन्नं कृत्वा उपयोगे स्थापनं भविष्यति इति अपेक्षा अस्ति
"सरकारीविशेषबन्धकानां सफलनिर्गमनेन न केवलं अल्पकालीनरूपेण परियोजनानां प्रारम्भस्य निर्माणस्य च गारण्टी भवति, अपितु दीर्घकालीनक्षेत्रीय आर्थिकविन्यासस्य विकासस्य च उत्तममूलं स्थापयति जोन इत्यनेन उक्तं यत् लिशुई आर्थिकविकासक्षेत्रं, एकस्य आधारभूतसंरचनानिर्माणस्य रूपेण लिशुई, झेजियांग-नगरे स्थानीय-आर्थिक-विकासाय महत्त्वपूर्णं इञ्जिनम् अस्ति, आधारभूत-संरचना-निर्माणं क्षेत्रीय-आकर्षणं प्रतिस्पर्धां च वर्धयितुं प्रमुखा भूमिकां निर्वहति निवेशं स्थिरीकर्तुं तथा च कमीं पूरयितुं, प्रमुखपरियोजनानां निर्माणं त्वरयितुं, लिशुई इत्यस्य उन्नयनं कर्तुं च स्थानीयसरकारस्य बन्धननिधिषु आर्थिकविकासक्षेत्रं उच्चगुणवत्तायुक्तेन उछालेन विकसितं भवति।