गुआंगझौ क्रीडामहोत्सवः "पुष्पनगरस्य मोती·मेघछायानिरीक्षणम्" युवा रेडियोनिर्देशनपरिचयचुनौत्यं आयोजितम्
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य राष्ट्रिय-सुष्ठुता-दिवसः तथा च २० तमे ग्वाङ्गझौ-क्रीडामहोत्सवः "पुष्प-नगरस्य मोती" इति विषये "राष्ट्रीय-सुष्ठुता ओलम्पिक-सहितं गच्छति" तथा च "क्रीडा 'शतशः सहस्राणि परियोजनानि'·१५ तमे राष्ट्रियक्रीडायाः स्वागतं कृत्वा... पैरालिम्पिकक्रीडाः" "मेघछायानिरीक्षणम्" युवा रेडियोनिर्देशनपरिचयचुनौत्यं अद्यैव गुआङ्गझौ-नगरस्य युन्ताई-उद्याने आयोजितम्, यत्र १०० तः अधिकाः रेडियोनिर्देशन-अन्वेषण-उत्साहिणः भागं गृहीतवन्तः
प्रतियोगितास्थले प्रतियोगिनः रेडियो-निर्देशन-उपकरणं धारयन्ति स्म, युन्ताई-उद्यानस्य प्रत्येकं कोणे च शटल-यानं कुर्वन्ति स्म, ते रेडियो-द्वारा प्रेषितानां दुर्बल-संकेतानां आधारेण गुप्त-लक्ष्याणि शीघ्रं ज्ञात्वा प्राप्नुवन्ति स्म रोमाञ्चकारी अन्वेषणप्रक्रिया, प्रज्ञायाः शारीरिकबलस्य च द्विगुणपरीक्षा च प्रत्येकं प्रतिभागिनं तस्मिन् निमग्नं कृत्वा क्रीडायाः मजां च आनन्दयति स्म घोरस्पर्धायाः अनन्तरं बहवः उत्कृष्टाः क्रीडकाः उत्कृष्टाः भूत्वा अस्मिन् आव्हाने मानदपुरस्कारं प्राप्तवन्तः ।
८ वर्षीयः हुआङ्ग झीमेङ्गः स्वस्य अनुभवं साझां कुर्वन् किञ्चित् लज्जितः आसीत् - "एषा स्पर्धा मम कृते शीघ्रं दिशां अन्वेष्टुं शिक्षितुं साहाय्यं कृतवती, यत् अतीव रोचकम् अस्ति। वास्तविक-नकली-स्थानकयोः भेदं कुर्वन् मम केवलं ध्वनिं न्यूनीकृत्य प्राप्तुं आवश्यकम् समीपस्थः ।
"रेडियो-दिशा-अन्वेषणं एकः क्रीडा अस्ति यः प्रौद्योगिक्याः क्रीडायाः च संयोजनं करोति। एतत् न केवलं बालानाम् शटल-क्षमतां प्रशिक्षितुं शक्नोति, अपितु तेषां शारीरिक-सुष्ठुतां, प्रतियोगिता-क्षमतां च प्रशिक्षितुं शक्नोति। एतत् एव भवति यत् पेरिस-ओलम्पिक-क्रीडायाः समाप्तिः अधुना एव अभवत्। अस्याः स्पर्धायाः माध्यमेन बाल-क्रीडा-कौशलं धैर्यं च कदापि न त्यक्तुं च भावनां संवर्धयितुं शक्यते।” हुआङ्ग झीमेङ्गस्य माता अपि अवदत् ।
ज्ञातव्यं यत् रेडियोदिशा-अन्वेषणं पुनः ३२ वर्षाणाम् अनन्तरं राष्ट्रियक्रीडा-कार्यक्रमेषु अन्यतमं जातम् । एषा वार्ता न केवलं असंख्य-रेडियो-दिशा-अन्वेषण-उत्साहिनां आनन्दयति, अपितु विविध-प्रौद्योगिकी-विकास-मार्गे मम देशस्य क्रीडा-उद्योगस्य कृते एकं ठोस-पदं अपि चिह्नयति |.
अस्याः प्रतियोगितायाः आतिथ्यं गुआङ्गझौ क्रीडाब्यूरो तथा ग्वाङ्गझौ क्रीडासङ्घः भवति, यस्य मेजबानी गुआङ्गझौ रेडियो संघः, गुआंगझू बैयुन् पर्वत युन्ताई दर्शनीयक्षेत्रप्रबन्धनकेन्द्रं करोति, ग्वाङ्गझौ क्रीडा लॉटरी प्रबन्धन केन्द्रेण च सह-आयोजितम् अस्ति
पाठ |.रिपोर्टर सु ज़िंगचित्र|आयोजक द्वारा प्रदत्त