तस्मिन् उत्पादे धातुतारं मिश्रितं, अमेरिकादेशे ७५ टन कुक्कुटपदार्थाः तत्कालं पुनः आहूताः
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य पर्ड्यू फूड्स् इत्यनेन अद्यैव प्रायः ७५ टन जमे कुक्कुटस्य नगेट्स्, निविदाः च आपत्कालीनरूपेण पुनः आह्वानं कृतम् यतः उपभोक्तृभ्यः उत्पादेषु धातुताराः प्राप्ताः
१८ दिनाङ्के एसोसिएटेड् प्रेसस्य प्रतिवेदनानुसारं पेर्ड्यू इत्यनेन १६ दिनाङ्के सूचना जारीकृता यत् उत्पादनप्रक्रियायां कुक्कुटपदार्थेषु अकस्मात् अत्यन्तं सूक्ष्मधातुतारः मिश्रितः इति पुष्टिः अभवत् यद्यपि धातुतारः केवलं "सीमितसङ्ख्यायां" उत्पादेषु एव प्राप्तः, तथापि बृहत्-परिमाणेन पुनः आह्वानं सुरक्षितपक्षे भवितुं निर्णयः कृतः अस्ति ।
कम्पनी, अमेरिकी खाद्यसुरक्षानिरीक्षणसेवा च निर्धारितवती यत् प्रायः ७५ टन कुक्कुटस्य उत्पादाः दूषिताः भवितुम् अर्हन्ति इति ।
पुनः आहूताः कुक्कुटस्य उत्पादाः राष्ट्रव्यापिषु खुदराभण्डारेषु विक्रीताः आसन् । एतावता कुक्कुटस्य उत्पादानाम् आहूताः समूहाः खादन्तः उपभोक्तृषु प्रतिकूलप्रतिक्रियायाः सूचनाः न प्राप्ताः ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकादेशे अन्नस्य पुनः आह्वानस्य प्रमुखकारणेषु विदेशीयसामग्रीदूषणम् अन्यतमम् अस्ति । गतवर्षस्य नवम्बरमासे टायसन फूड्स् इत्यनेन अपि खाद्येषु दृश्यमानानां धातुपट्टिकानां कारणेन १३ टनाधिकानां कुक्कुटस्य खण्डानां आपत्कालीनरूपेण पुनः आह्वानं कृतम्। धातुस्य अतिरिक्तं प्लास्टिकस्य खण्डाः, ग्रेवलः, कीटाः इत्यादयः अपि विविधप्रकारस्य आहारस्य दृश्यन्ते, येन अनेके आपत्कालीन-आह्वानाः कृताः ।
पुनर्मुद्रितम् : CCTV News
स्रोतः - कवर न्यूज