2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनरोमनगरस्य कोलोसियम-गृहे ग्लेडिएटर्-जनाः परस्परं युद्धं कर्तुं रोचन्ते स्म, मिङ्ग्-वंशस्य सम्राट्-इत्येतयोः क्रिकेट्-क्रीडायाः युद्धं रोचते स्म । आधुनिकसमाजः स्पष्टतया अधिकसभ्यः अस्ति, परन्तु "एल्डेन् रिंग्" इत्यस्य एनपीसी बीवीबी स्पर्धा अद्यापि सहस्राणि जनान् एकस्मिन् समये द्रष्टुं आकर्षयति।
समयः परिवर्तते, परन्तु मानवीयशौकेषु कदापि परिवर्तनं न जातम्।
एतादृशं क्रीडा-कौशलं सर्वेषां हृदये विद्यते ।
अद्य प्रवर्तितस्य क्रीडायाः नाम "द क्रुसिबल: एरिना" इति
कुङ्गफू-स्वामी इति नाम्ना भवन्तः एतादृशे क्रूरे रङ्गमण्डपे कियत् दूरं गन्तुं शक्नुवन्ति ?
शरीरं बलवन्तम् अस्त्रम्
अवश्यं एतत् युद्धं उभयपक्षे अन्यायपूर्णम् अस्ति ।
शत्रुस्य कृते अस्य युद्धस्य कौशलस्य संख्यायाः, उपकरणस्य, संख्यायाः च आवश्यकता इति वक्तुं शक्यते ।
क्रीडकस्य कृते भवता संचालितः पात्रः न केवलं शत्रुणाम् आक्रमणं चकमाय अवरुद्ध्य शत्रुणाम् उपरि तालं कृत्वा शत्रुणाम् उपरि उड्डयन-आक्रमणानां उपयोगं कर्तुं शक्नोति . बहिः प्रतिभानां अनलॉक् कृत्वा भवतः चालनानां संयोजनं भविष्यति यत् "सिफु" इव प्रायः उत्तमम् अस्ति ।
ये एआरपीजी-इत्येतत् एकेन क्लिक्-द्वारा युद्धकला-चरणं विमोचयन्ति तेभ्यः भिन्नं "द क्रुसिबल" इति एक्शन्-क्रीडा अस्ति । अस्य लयबटनद्वारा सक्रियः भिन्नाः चालाः सन्ति, तथा च संचालनविधिः "युद्धस्य देवः ४" इत्यस्य सदृशी अस्ति ।
कुशलतया उपयुज्यमानं चेत् भिन्न-भिन्न-परिदृश्येषु चालानाम् भिन्न-भिन्न-संयोजनानां उपयोगः कर्तुं शक्यते ।
प्रबलशत्रुणां कृते भारी पादप्रहारः कठिननियन्त्रणं च, ढालराक्षसानां कृते रक्षाभङ्गः भेदनं च, परितः शत्रुणां कृते एओई स्वीपिंगं...
अवश्यं नायकस्य चकमा-अवरोधस्य क्षमता अपि भवति यद्यपि नायकः शारीरिकरूपेण अस्ति तथापि सः विशाल-मुद्गर-आक्रमणानि विक्षेपयितुं शक्नोति । परन्तु एतेषां शक्तिशालिनां गुरुणां च चालनानां सम्मुखे भवद्भिः स्वस्य "कवचस्य" अवशिष्टे परिमाणे अपि ध्यानं दातव्यम् ।
यतः ज्वलन्त-प्रक्षेपण-आक्रमणानि "कवचम्" भक्षयिष्यन्ति, यदा रक्त-गुरु-आक्रमणस्य सम्मुखीभवति, यदि कवचम् अपर्याप्तं भवति तर्हि तत् पुनः उच्छ्वासं कर्तुं वा रक्षणं कर्तुं वा न शक्नोति, अपितु क्षतिं बलात् गृह्णीयात्
अवश्यं केवलं शारीरिकबलेन शत्रुं पूर्णतया दमनं कर्तुं असमर्थः इति चिन्ता न कर्तव्या ।
यतः "द क्रुसिबल" इत्यस्मिन् अन्ये द्वौ बृहत् निधिौ स्तः ।
तात्कालिकशस्त्राणि पार्श्वशस्त्राणि च
प्रत्येकं लघु-बॉस् पराजितः भवति चेत् क्रीडकानां शस्त्रचयनं प्राप्तुं अवसरः भविष्यति ।
नायकस्य युद्धक्षमता दुष्टा, शस्त्रस्य उद्धरणं च अधिकं विकृतम् । न किमपि खड्गः, मुद्गरः, विशालः परशुः, द्विगुणः यष्टिः!
एतेषां स्थायिशस्त्राणां न केवलं स्वकीयाः आक्रमणमॉड्यूलाः, वधप्रभावाः च सन्ति, अपितु तेषां शक्तिः सरलशारीरिकाक्रमणानां अपेक्षया अधिका अतिशयोक्तिः अपि भवति ।
एतेषां शस्त्राणां शक्तिं मुक्तुं क्रीडकानां भिन्नशस्त्राणां आक्रमणतालेषु निपुणता आवश्यकी भवति, अतः किञ्चित् अभ्यासः आवश्यकः भवति
अन्येषु महत्त्वपूर्णक्षणेषु अग्निबाणाः क्रीडायां आगन्तुं शक्नुवन्ति ।
यथा - प्रबलसमीपयुद्धक्षमतायुक्तस्य शत्रुणां सम्मुखे शत्रुभिः परितः भवितुं प्रवृत्ते वा दूरतः आक्रमणं कुर्वन् शत्रुः
भवन्तः यत् अग्निबाणं वहन्ति तत् बहिः निष्कास्य तत्क्षणमेव एक्शन्-क्रीडां TPS-क्रीडायां परिणतुं शक्नुवन्ति ।
"द क्रुसिबल" इत्यस्मिन् अग्निबाणाः बहुविधाः सन्ति, यथा पिस्तौलः, द्विगुणबन्दूकाः, मशीनगनाः, राइफलाः, शॉट्-बन्दूकाः च ।
यदा गोलिका: समाप्ताः भवन्ति तदा भवन्तः तान् पुनः चार्जं कर्तुं melee combat इत्यस्य माध्यमेन ऊर्जा-स्लॉट्-सञ्चयस्य आवश्यकतां अनुभवन्ति ।
अवश्यं, कृत्रिमशरीरसम्बद्धानां तालान् उद्घाटनेन सह अनेकानि प्रतिभानि अपि सन्ति ये शूटिंग् क्षमतां वर्धयन्ति, एतासां प्रतिभानां उपयोगं गोलिकाक्षमतां वर्धयितुं वा गोलीधिग्रहणपद्धतीनां विस्तारार्थं वा कर्तुं शक्नुवन्ति।
एतस्य विषये वदन्ते सति अस्माभिः क्रीडा-कृत्रिमशरीरस्य सर्वाधिकं मूलप्रतिभाव्यवस्थायाः विषये वक्तव्यं भवति।
कृत्रिम अङ्गग्रहणं समृद्धं वर्धनं प्राप्नोति
"द फर्नेस् आफ् क्रूल्ट्" इत्यस्य बृहत्तमं विशेषता अस्ति यत् प्रत्येकस्मिन् लघुस्तरस्य लघु-बॉसस्य मूलशक्तिः निष्कासिता भविष्यति - एकदा कृत्रिम-अङ्गस्य तालान् अनलॉक् कृत्वा खिलाडी विशाल-भट्टी भविष्यति, एतानि कृत्रिम-अङ्गं एकीकृत्य अपि च शिरः।तत् स्वशरीरे संयोजयित्वा स्वस्य मांसस्य रक्तशरीरस्य च स्थाने स्थापयतु।
एतेषां कृत्रिमशरीराणां क्षमताः अनेकेषु Rogue-क्रीडासु वर्धनविकल्पानां इव सन्ति ते क्रमशः लघु-भार-आक्रमणम्, रक्षा, अग्निबाण-आक्रमणम्, विशेषता-आक्रमणम् इत्यादीनां प्रभावानां श्रृङ्खलां वर्धयितुं शक्नुवन्ति । पात्राणां भिन्नयुद्धशैल्याः निर्माणस्य कुञ्जी अस्ति ।
एतानि क्षमतानि चालनेषु परिवर्तनं जनयिष्यन्ति, येन पूर्वमेव शक्तिशालिनः संयोजनाः अधिकप्रभाविणः भविष्यन्ति उदाहरणार्थं यदि अन्तिमः आक्रमणः लघु आक्रमणेन समाप्तः भवति तर्हि द्वयोः आक्रमणयोः सह कृत्रिम-अङ्गं योजितं भविष्यति, यत् आओकी-सहस्र-प्रहारस्य सदृशम् अस्ति in a Flash in स्ट्रीट फाइटर !
तदतिरिक्तं यदा भवन्तः म्रियन्ते तदा भवन्तः स्वशरीरं पुनः सक्रियं कर्तुं ऊर्जां उपभोक्तुं शक्नुवन्ति, आक्रमणसंयोजनेषु सम्मिलितुं सहायकाग्निबाणैः कृत्रिमशरीरं सुसज्जयितुं शक्नुवन्ति, आघाते क्षतिं न्यूनीकर्तुं शक्नुवन्ति, शत्रुषु च दहनप्रभावं योजयितुं शक्नुवन्ति अधिकं आनन्ददायकम्।
साइबर अष्टकोणीयपञ्जरे युद्धं कृत्वा साइबर कृत्रिमशरीरैः सुसज्जितः - एतेन अपि अस्मान् एकस्य प्रश्नस्य विषये चिन्तयितुं प्रेरयति यदा अन्ततः युद्धं जित्वा भवति, परन्तु शरीरस्य स्थाने पूर्णतया कृत्रिमशरीरेण स्थापितं भवति, तर्हि किं "अहम्" एव युद्धे विजयं प्राप्नोति? अथवा "प्रौद्योगिकी" ?
एतत् उत्तरं अन्वेष्टुं रङ्गमण्डपस्य अन्ते गमनम् अस्य क्रीडायाः आकर्षणस्य कारणेषु अन्यतमम् अस्ति ।
तृणं कर्षतु किन्तु न केवलं तृणं
सेकिरो इत्यादयः युद्धक्रीडाः सन्ति ये १वी१ इत्यत्र केन्द्रीकृताः सन्ति, अपि च मुसोउ इत्यादयः क्रीडाः सन्ति ये तृणं कटयित्वा क्रीडकानां कृते सन्तुष्टेः भावः प्रदास्यन्ति ।
यथा पूर्वं उक्तं यद्यपि "द क्रुसिबल" इत्यस्मिन् युद्धं तृणकटनं प्रति पक्षपातपूर्णं भवति तथापि केवलं तृणकटनविषये एव नास्ति । प्रतिआक्रमणार्थं क्रीडकानां कृते विभिन्नप्रकारस्य शत्रुणां लक्षणानाम् आधारेण लक्षितानि आक्रमणानि कर्तुं आवश्यकता वर्तते ।
यथा, यदि भवान् शक्तिशालीं गुरुं च Hammer Elite इत्यस्य उपयोगं करोति, यदि भवान् स्वस्य अवरोधकौशलस्य विषये विश्वसिति तर्हि भवान् पुनः बन्दं कृत्वा संयोजनं योजयित्वा तत् मारयितुं शक्नोति ।
चपलः नखराक्षसः क्रीडकस्य आक्रमणानां प्रायः शतप्रतिशतम् चकमातुम् अर्हति अस्मिन् समये पुनःप्रत्याहारैः प्रहारस्य अतिरिक्तं यदि सः मशीनगनेन सुसज्जितः अस्ति तर्हि निरन्तरं गोलिकाप्रहारेन प्रतिद्वन्द्वस्य चकमाकं भङ्गयितुं अपि शक्नोति
विद्युत्कन्दुकं मुक्तं कुर्वन् राक्षसः दूरतः महत् खतरा भवति, परन्तु तस्य melee युद्धप्रभावशीलता अत्यन्तं न्यूना भवति खिलाडयः अस्य राक्षसस्य निवारणाय डैशिंग् अथवा बन्दुकदमनस्य उपरि अवलम्बितुं शक्नुवन्ति ।
समग्रतया "द क्रुसिबल" इति सुलभः क्रीडा, परन्तु तस्य परिचालनसीमा उच्चा अस्ति । यदि भवान् उच्चस्तरं प्राप्तुम् इच्छति तर्हि क्रीडायां समृद्धैः विविधैः आक्रमणैः रक्षाविधिभिः च परिचितः भवितुम् आवश्यकः । तथा क्रीडायाः वर्धमानकठिनतायाः सामना कर्तुं क्रीडायां विविधसंरचनानां कुशलतापूर्वकं मेलनं कर्तुं शक्नुवन्।
सम्प्रति "The Crucible Arena", "The Crucible" इत्यस्य प्रस्तावनारूपेण, Steam इत्यत्र निःशुल्कं डाउनलोड् कर्तुं उपलभ्यते ।