2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ब्लैक मिथ्: वूकोङ्ग" इत्यस्य अनलॉक् करणात् २४ घण्टाभ्यः अपि न्यूनाः अभवन् अस्य लेखस्य प्रकाशनपर्यन्तं वेइबो इत्यत्र शीर्षदशसु उष्णसन्धानेषु "ब्लैक् मिथ्: वुकोङ्ग" इत्यनेन सह सम्बद्धाः चत्वारि प्रविष्टयः अद्यापि सन्ति ।
यद्यपि अद्यापि आधिकारिकतया प्रारम्भः न कृतः तथापि "ब्लैक् मिथ्: वूकोङ्ग्" इत्यनेन गेमिङ्ग् उद्योगे बहवः अभिलेखाः स्थापिताः सन्ति । यतः पूर्व-डाउनलोडिंग् कालः आरब्धः, "Black Myth: Wukong" इत्यनेन प्रथमदिने Steam प्लेटफॉर्मस्य बैण्डविड्थ्-उपयोगः अभूतपूर्वं 70Tbps (terabits per second) यावत् वर्धितः अस्ति " अभिलेख।
न केवलं "Black Myth: Wukong" इत्यनेन Steam इत्यस्य सर्वोत्तमविक्रयसूचौ अपि महती सफलता प्राप्ता अस्ति । अस्मिन् समये न केवलं राष्ट्रियसूची, अपितु वैश्विकसूची, अमेरिकीसूची च अयं क्रीडा प्रथमस्थाने अस्ति । आन्तरिकविदेशीयमाध्यमेन दत्ता उच्चप्रशंसया सह मिलित्वा आगामिषु कतिपयेषु सप्ताहेषु साप्ताहिकविक्रयसूचौ प्रथमस्थानं धारयितुं समस्या न भविष्यति इति मम विश्वासः।
बहुषु मञ्चेषु उपलब्धः क्रीडा इति नाम्ना क्रीडाविज्ञानदलः "ब्लैक् मिथ्: वुकोङ्ग" इति अधिकजनानाम् कृते आनेतुं आशास्ति । केवलं मञ्चानां भेदात् । Wegame उपयोक्तारः Epic उपयोक्तारः च अद्यापि किञ्चित्पर्यन्तं प्रभाविताः भविष्यन्ति। परन्तु तकनीकीसीमानां कारणात् Wegame इत्यस्य पूर्व-अवलोकनार्थं अतिरिक्तं 100G स्थानं आरक्षितुं आवश्यकं भवति, तथा च Epic पूर्व-अवलोकनस्य समर्थनं न करोति ।
"ब्लैक मिथ्: वुकोङ्ग" इत्यस्य विमोचनात् पूर्वं आरब्धस्य खिलाडयः उन्मादस्य मध्ये "पुरुषाणां क्रयशक्तिः" इति विषये चर्चा अपि प्रथमवारं सर्वेषां दृष्टिक्षेत्रे आगता
अद्य प्रातःकाले लकिन् कॉफी इत्यस्य "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य च सम्बन्धः आधिकारिकतया प्रारब्धः। यद्यपि चिरकालात् अपेक्षितम् आसीत् तथापि यदा आयोजनम् आरब्धम् तदा एव सर्वेषां कृते एकं अद्भुतं उष्णं IP आविष्कृतम्, तस्य प्रभावः कियत् इति च तत्सम्बद्धानि सामग्रीनि एव आयोजनस्य घण्टाभिः अन्तः एव विक्रीताः । अस्य कारणात् लकिन् आधिकारिकतया विशेषघोषणाम् अयच्छत् यत् पुनः पूरणं पूर्णं कर्तुं १५ दिवसाः यावत् समयः स्यात् इति ।
लक्किन् इत्यस्य सीजीओ याङ्ग फेइ इत्यनेन मोमेण्ट्स् इत्यत्र एकस्मिन् पोस्ट् मध्ये शोचः कृतः यत् “पुरुषाणां क्रयशक्त्या अद्य प्रातःकाले दलस्य धारणाम् उल्लिखिता” तथा च “इदं १० पितृदिनानां अपेक्षया अधिकं विश्वसनीयम् अस्ति” इति
"Black Myth: Wukong" इत्यस्य अनुसरणं कुर्वन्तः क्रीडकाः जानन्ति यत् मार्गे अस्य क्रीडायाः विषये बहु प्रश्नः कृतः अस्ति । विकासप्रक्रियायाः कालखण्डे मुख्यनिर्मातृणां प्रारम्भिकाः टिप्पण्याः बहुवारं उद्धृताः, विवादास्पदाः घटनाः च प्रेरिताः ।
विगतमासेषु भवन्तः प्रायः सामाजिकजालपुटेषु क्रीडायाः विमोचनस्य बहिष्कारस्य आह्वानं दृष्टवन्तः। सः अपि मन्यते यत् "ब्लैक् मिथ्: वुकोङ्ग" स्वस्य समर्थनं विना "प्रसिद्धः" भविष्यति । लक्किन् इत्यनेन सह एषः सम्बन्धः अपि आशावादी नास्ति । परन्तु परिणामेभ्यः न्याय्यं चेत्, गेम साइंसः वा लकिन् वा वास्तवतः नकारात्मकरूपेण प्रभाविताः न अभवन्, अपितु तस्मात् बहु लाभं प्राप्तवन्तः ।
"ब्लैक मिथ्: वुकोङ्ग" इत्यस्य उत्तमं विपण्यप्रदर्शनं पुनः सिद्धयति यत् यावत् गुणवत्ता उत्तमः भवति तावत् यावत् भवन्तः खिलाडिभ्यः सकारात्मकं प्रतिक्रियां प्राप्तुं शक्नुवन्ति। यावत् भवन्तः पर्याप्तं निष्कपटतां दर्शयन्ति तावत् भवन्तः तदनुरूपं फलं प्राप्नुवन्ति। अहम् अपि आशासे यत् भविष्ये अधिकानि उच्चगुणवत्तायुक्तानि घरेलुक्रीडाकार्यं भविष्यन्ति, ये "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य ऊर्ध्वतां प्राप्तुं वा अतिक्रमितुं वा शक्नुवन्ति।
किं भवन्तः पुनः पश्चिमयात्राम् कर्तुं सज्जाः सन्ति वा?