समाचारं

मलेशिया-चीन-मैत्री-सङ्घस्य शोधकः पीटर झाङ्गः - वयं निजीरूपेण फिलिपिन्स्-देशाय स्वचिन्ताम् प्रकटयन्तः आस्मः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता ली ऐक्सिन्] विगतवर्षद्वये वा फिलिपिन्स्-देशः दक्षिणचीनसागरे उत्तेजनं कुर्वन् अस्ति, येन दक्षिणचीनसागरे तनावः वर्धितः, येन अन्येषु आसियानदेशेषु चिन्ता उत्पन्ना। मलेशिया-चीनमैत्रीसङ्घस्य शोधकः मलयाविश्वविद्यालयस्य चीनाध्ययनसंस्थायाः पूर्वउपनिदेशकः च पीटर टीसी चाङ्गः अद्यैव ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् यदा कस्यचित् सदस्यराज्यस्य कार्याणि आसियानस्य सामूहिकहितं धमकीकृत्य गम्भीरचिन्ता भविष्यति, आसियान-जनाः च अधिकाधिकं चिन्तिताः सन्ति यत् फिलिपिन्स्-देशस्य कार्याणि अस्य क्षेत्रस्य समग्रसुरक्षायाः कल्याणस्य च कृते खतरान् जनयितुं शक्नुवन्ति इति।
ग्लोबल टाइम्स् : १.दक्षिणचीनसागरे तनावाः निरन्तरं वर्धन्ते तस्य मुख्यकारणं किम् इति भवन्तः मन्यन्ते।
पीटर झाङ्गः : १.प्रथमं, दक्षिणचीनसागरे प्रादेशिकविवादाः जटिलाः, समाधानं च चुनौतीपूर्णाः सन्ति, अस्माकं अधिकांशः स्वीकुर्वति यत् शीघ्रं समाधानं (अस्य विषयस्य) अल्पकालीनरूपेण प्राप्तुं कठिनं भविष्यति। परन्तु दक्षिणचीनसागरः मुक्तसङ्घर्षे अवतरितुं बाध्यः इति अस्य अर्थः न भवति । वयं भेदानाम् अस्तित्वं स्वीकृत्य समाधानस्य आग्रहं न कृत्वा तेषु क्षेत्रेषु ध्यानं दातुं शक्नुमः यत्र वयं मिलित्वा कार्यं कर्तुं शक्नुमः।
द्वितीयं, विदेशीयहस्तक्षेपेण समस्या अधिका कठिना भवति। बाह्यशक्तयः एतत् विषयं प्रमुखशक्तयः मध्ये भूराजनीतिकक्रीडायाः भागत्वेन मन्यन्ते, तस्मात् स्वहितं अन्वेष्टुं च प्रयतन्ते । दुर्भाग्येन आसियान-अन्तर्गतं केचन एतेभ्यः बहिः सैनिकेभ्यः परिस्थितेः लाभं ग्रहीतुं अनुमतिं दत्तवन्तः । अहं मन्ये यत् अधिकांशजना: (आसियानदेशे) एतादृशे संघर्षे सम्मिलितुं न इच्छन्ति।
तृतीयम्, आसियान-सदस्यराज्यानां आन्तरिकराजनीतिः दक्षिणचीनसागरस्य स्थितिं अपि प्रभावितं कर्तुं शक्नोति । विगतपञ्चवर्षेषु मलेशियादेशे अनेके प्रधानमन्त्रिणः सन्ति, परन्तु दक्षिणचीनसागरविषये अस्माकं स्थितिः निरन्तरं वर्तते, कूटनीतिकमार्गेण समाधानं अन्वेष्टुं वयं सर्वदा आग्रहं कृतवन्तः। तदपेक्षया अन्येषु समीपस्थेषु देशेषु नीतिपरिवर्तनं अधिकं महत्त्वपूर्णं जातम् । फिलिपिन्स्-देशस्य स्थितिः दर्शयति यत् नेतृत्वे परिवर्तनेन समस्यायाः क्रमः कथं गहनतया परिवर्तयितुं शक्यते ।
ग्लोबल टाइम्स् : १.फिलिपिन्स्-देशस्य दृष्टिकोणे आसियान-सङ्घस्य समग्रं वृत्तिः का इति भवान् मन्यते ?
पीटर झाङ्गः : १.आसियान सदस्यराज्यानां घरेलुविदेशीयकार्येषु हस्तक्षेपं न कर्तुं आग्रहं करोति, परन्तु यदा सदस्यराज्यस्य कार्याणि (आसियानस्य) सामूहिकहिताय खतरान् जनयन्ति तदा एतत् गम्भीरचिन्ताजनकं भवति। प्रादेशिकविवादेषु फिलिपिन्स्-देशस्य वर्तमानः दृष्टिकोणः मुक्तसङ्घर्षस्य जोखिमं वर्धयति इति चिन्ता वर्धते, यत् क्षेत्रीयस्थिरतां क्षीणं कर्तुं शक्नोति, क्षेत्रस्य समग्रसुरक्षां कल्याणं च खतरान् जनयितुं शक्नोति
वयं निजीरूपेण फिलिपिन्स्-देशेन सह चिन्ताम् उत्थापयामः यत् तस्य दृष्टिकोणः सर्वोत्तमः समाधानः न भवेत् इति। अस्माकं लक्ष्यं अधिकानि रचनात्मकप्रतिक्रियाः अन्वेष्टव्याः। यद्यपि वयं गभीरं चिन्तिताः स्मः तथापि वयं सार्वजनिकरूपेण अस्माकं प्रतिवेशिनः आलोचनां कर्तुं न अपितु बन्दमार्गेण, निजीसमागमैः, कूटनीतिद्वारा च एतान् विषयान् संप्रेषितुं रोचयामः। सन्देशः प्रसारितः अस्ति चेदपि वयम् अद्यापि न निश्चिताः यत् एतत् वस्तुनां मार्गं परिवर्तयितुं पर्याप्तं भविष्यति वा इति।
ग्लोबल टाइम्स् : १.फिलिपिन्स्-देशेन स्वस्य समीपस्थेभ्यः देशेभ्यः पृथक् "दक्षिणचीनसागरस्य आचारसंहिता" निर्मातुं प्रस्तावः कृतः, परन्तु तस्य सकारात्मकप्रतिक्रिया न प्राप्ता अधुना मनिला-देशः क्षेत्रस्य अन्तः बहिश्च देशैः सह सैन्य-अभ्यासं, रक्षा-सहकार्यं च सुदृढं करोति । एषः उपायः प्रादेशिकस्थितिं कथं प्रभावितं करिष्यति इति भवन्तः मन्यन्ते?
पीटर झाङ्गः : १.मलेशिया-वियतनाम-देशयोः मनोवृत्तिः स्पष्टा अस्ति यत् पृथक् "आचारसंहिता" विकसितुं अस्माकं रुचिः नास्ति । यत्किमपि स्थायिसमाधानं चीनदेशं सर्वेषां प्रासंगिकदेशानां च समावेशः भवितुमर्हति, चीनदेशं बहिष्कृत्य सम्झौता व्यर्थः । मलेशिया-वियतनाम-देशयोः मनिला-देशस्य रणनीत्याः आक्षेपः प्रकटितः, यत् मलेशिया-चीनयोः अथवा वियतनाम-चीनयोः मध्ये किलं चालयितुं प्रयतितुं शक्नोति ।
सामान्यतया आसियानदेशाः द्विपक्षीयरक्षातन्त्रेषु सहकार्यं सुदृढं कर्तुं संयुक्तनौसैनिकअभ्यासं कुर्वन्ति । परन्तु चीनविरुद्धं सैन्यकार्यक्रमस्य विस्तारार्थं फिलिपिन्स्-देशः एतान् द्विपक्षीय-अभ्यासान् स्प्रिंगबोर्डरूपेण उपयोक्तुं शक्नोति इति चिन्ता वर्तते, येन आसियान-देशस्य अन्तः विभाजनं वप्यते |. यदि अभ्यासे भागं गृह्णन्तः सदस्याः क्षेत्रात् बहिः प्रमुखशक्तयः यावत् विस्तारं कुर्वन्ति तथा च चीनदेशं स्पष्टतया लक्ष्यं कुर्वन्ति तर्हि मलेशियादेशः (एतादृशे अभ्यासे) भागं ग्रहीतुं इच्छुकः न भविष्यति इति अहं न मन्ये।
प्रतिवेदन/प्रतिक्रिया