FOCAC शिखरसम्मेलनस्य परिणामाः प्रत्याशिताः|आफ्रिकादेशस्य सर्वे वर्गाः चीन-आफ्रिका-देशयोः फलदायीसहकार्यपरिणामानां प्रशंसाम् कुर्वन्ति तथा च उभयपक्षेण सहकार्यं गभीरं कृत्वा विजय-विजय-परिणामानां कृते एकत्र कार्यं कर्तुं प्रतीक्षन्ते |
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-आफ्रिका-सहकार-मञ्चस्य २०२४ तमे वर्षे आगामि-शिखरसम्मेलने चीन-आफ्रिका-सम्बन्धान् अधिकं गभीरं कर्तुं फलप्रदं परिणामं दास्यति इति आफ्रिका-देशस्य पर्यवेक्षकाणां कथनम् अस्ति
आफ्रिकादेशस्य पर्यवेक्षकाः वदन्ति यत् आगामिनि २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने फलप्रदं परिणामं प्राप्स्यति, चीन-आफ्रिका-सम्बन्धः अपि अधिकः गहनः भविष्यति इति अपेक्षा अस्ति।
दक्षिण आफ्रिकादेशस्य डरबन्-नगरस्य डरबन्-प्रौद्योगिकीविश्वविद्यालयस्य निगमकार्याणां वरिष्ठनिदेशकः एलनखानः अवदत् यत् बीजिंगनगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भवितुं शक्नुवन्तः शिखरसम्मेलनेन आफ्रिका-चीनयोः सामरिकसाझेदारी सुदृढा भविष्यति इति अपेक्षा अस्ति।
दक्षिण आफ्रिकादेशस्य डरबन् प्रौद्योगिकीविश्वविद्यालयस्य निगमकार्याणां वरिष्ठनिदेशकः एलनखानः अवदत् यत् सितम्बर् ४ तः ६ पर्यन्तं बीजिंगनगरे आयोजिते अस्य शिखरसम्मेलने आफ्रिका-चीनयोः सामरिकसाझेदारी सुदृढा भविष्यति इति अपेक्षा अस्ति।
डरबन्-नगरस्य डरबन्-प्रौद्योगिकीविश्वविद्यालयस्य निगमकार्याणां वरिष्ठनिदेशकः एलनखानः अवदत् यत् चीन-आफ्रिका-सम्बन्धानां पोषणार्थं फोकाक् अतीव लाभप्रदः अभवत् । "मार्गेषु, रेलमार्गेषु, बन्दरगाहेषु च महत्त्वपूर्णनिवेशाः अभवन् येन अनेकेषां आफ्रिकाराष्ट्रानां व्यापारे गतिशीलता च सुदृढा अभवत्। इबोला, कोविड्-१९ इत्यादीनां रोगानाम् निवारणे संयुक्तप्रयत्नाः कृताः, यत्र आफ्रिकादेशस्य केषाञ्चन देशानाम् स्वास्थ्यसेवामूलसंरचनासुधारः क्षमता च सुधारः अपि अस्ति। जन-जन-आदान-प्रदानस्य दृष्ट्या FOCAC-अन्तर्गतं महत्त्वपूर्णानि आदान-प्रदान-तन्त्राणि मञ्चानि च स्थापितानि सन्ति।"
एलनखानः उक्तवान् यत्, "चीन-आफ्रिका-सहकार-मञ्चः चीन-आफ्रिका-सम्बन्धानां कृते महत् लाभप्रदः अस्ति । चीन-आफ्रिका-सहकार-मञ्चस्य परिधि-अन्तर्गतं चीन-देशेन मार्ग-रेलमार्ग-बन्दरगाह-निर्माणे बृहत्-परिमाणेन निवेशः कृतः अस्ति।" in Africa, which has promoted the development of many African countries जनानां मध्ये सांस्कृतिकविनिमयस्य च कृते चीन-आफ्रिका-सहकार्यस्य मञ्चेन चीन-आफ्रिका-देशयोः मध्ये महत्त्वपूर्णसञ्चारतन्त्रस्य मञ्चस्य च मध्ये एकः कडिः स्थापितः अस्ति ।”
केन्यायाः गैरसरकारीसंस्था आफ्रिका आर्थिकसंशोधनसङ्घस्य शोधप्रबन्धिका डायना न्गुई मुचाई इत्यस्याः कथनमस्ति यत् चीनदेशः अनेकेषां आफ्रिकादेशानां कृते महत्त्वपूर्णः भागीदारः अभवत्, यत्र आधारभूतसंरचनाविकासः, प्राकृतिकसंसाधनं, निर्माणं च इत्यादिषु क्षेत्रेषु ध्यानं दत्तम् अस्ति, ये विकासे योगदानं ददति अनेकानाम् आफ्रिकादेशानां ।
केन्यायाः गैरसरकारीसंस्थायाः आफ्रिका आर्थिकसंशोधनसङ्घस्य शोधप्रबन्धिका डायना न्जी मुचा इत्यनेन उक्तं यत् चीनदेशः अनेकेषां आफ्रिकादेशानां महत्त्वपूर्णः भागीदारः अस्ति तथा च आफ्रिकादेशेभ्यः प्रदातुं आधारभूतसंरचनानिर्माणं, प्राकृतिकसंसाधनं, निर्माणं च इत्यादिषु क्षेत्रेषु द्विपक्षीयसहकार्यं सक्रियरूपेण करोति with तस्य विकासे योगदानं ददति।
अग्रे पश्यन् मुचाई इत्यनेन उक्तं यत् FOCAC इत्यस्य अन्तर्गतं अधिकं द्विपक्षीयसहकार्यं अपेक्षितं यत् आफ्रिकादेशानां नवीकरणीय ऊर्जा इत्यादीनां त्वरित आवश्यकतानां पूर्तिं करोति, यतः आफ्रिका स्वस्य वर्धमानं ऊर्जामागधां पूरयितुं स्थायि ऊर्जास्रोतानां प्रति गच्छति च।
भविष्यं दृष्ट्वा मुचा इत्यनेन उक्तं यत् यथा आफ्रिका वर्धमानानाम् ऊर्जा-आवश्यकतानां पूर्तये स्थायि-ऊर्जायाः दिशि गन्तुं च प्रयतते तथा चीन-आफ्रिका-सहकार्यस्य मञ्चः अधिक-द्विपक्षीय-सहकार्यं प्रवर्तयिष्यति, स्वच्छ-ऊर्जा-आदि-क्षेत्रेषु आफ्रिका-देशानां तात्कालिक-आवश्यकतानां पूर्तये च अपेक्षा अस्ति | .
नैरोबी-नगरस्य अन्तर्राष्ट्रीयसम्बन्धविद्वान् केविन्स् एडेर् इत्यनेन अवलोकितं यत् चीन-आफ्रिका-देशस्य फलप्रदः सहकार्यः आर्थिक-आधुनिकीकरणस्य पोषणस्य, रोजगार-सृजनस्य, समृद्धेः समानरूपेण प्रसारणस्य च आधारः भविष्यति |.
केन्यादेशस्य नैरोबीनगरस्य अन्तर्राष्ट्रीयसम्बन्धविद्वान् कविन्स एडेर् इत्यस्य मतं यत् चीन-आफ्रिका-देशयोः फलप्रदः सहकार्यः आर्थिक-आधुनिकीकरणस्य प्रवर्धनस्य, रोजगार-अवकाशानां निर्माणस्य, साधारण-समृद्धेः च आधारं स्थापयिष्यति |.
अडहेर् इत्यनेन परस्परं लाभं प्राप्तुं डिजिटलसमावेशः, हरितसंक्रमणं, प्रौद्योगिकीस्थापनं, स्वास्थ्यं, कृषिः, सुरक्षा च इत्येतयोः विषयेषु सहकार्यं वर्धयितुं आह्वानं कृतम्।
अधीरः चीन-आफ्रिका-देशयोः आह्वानं कृतवान् यत् ते डिजिटल-एकीकरणं, हरित-परिवर्तनं, प्रौद्योगिकी-हस्तांतरणं, स्वास्थ्यं, कृषिं, सुरक्षां च क्षेत्रेषु सहकार्यं सुदृढं कुर्वन्तु येन परस्परं लाभः, विजय-विजय-परिणामः च भवति |.
स्रोत:चीनदैली
सम्पादकः झाङ्गहानवेन्
वरिष्ठ सम्पादक: MinJie