समाचारं

एप्पल् इत्यस्य स्वयमेव विकसिताः चिप्स् आगामिवर्षे प्रारम्भं करिष्यन्ति अथवा तेषां रूपं परिवर्तयिष्यन्ति इति अपेक्षा अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

19 अगस्त 2019 दिनाङ्के समाचारः।सेवफलकम्पनी न उपयोक्तुं निश्चयं कृतवतीक्वालकॉमइत्यस्यमोडेम्चिप्, एषः निर्णयः प्रारम्भिकपदे शीघ्रं फलं न प्राप्नुयात्, परन्तु भविष्यस्य भव्यस्य खाचित्रस्य आधारं निःसंदेहं स्थापयिष्यति।

एप्पल्-कम्पन्योः हार्डवेयर-प्रौद्योगिकी-दलः तस्य मूल-शक्तिषु अन्यतमः अस्ति । अयं दलः अस्तिiPhoneएतेन iPad कृते अनुरूपं एकं ब्रेकथ्रू प्रोसेसरं निर्मितम् तथा च एप्पल् इत्येतत् Intel चिप्स् पूर्णतया समाप्तुं तस्य स्थाने सर्वेषु Mac उत्पादपङ्क्तौ स्वयमेव विकसितचिप्स इत्यस्य उपयोगं कर्तुं समर्थं कृतवान् तदतिरिक्तं टच आईडी, फेस् आईडी इत्यादीनां नवीनविशेषतानां निर्माणं दलेन कृतम् अस्ति ।

एप्पल्-उत्पादानाम् गति-बैटरी-दक्षतायां च अग्रणीं कृत्वा एप्पल्-कम्पन्योः चिप्-डिजाइन-दलः उद्योगे अत्यन्तं सम्मानितः अस्ति । iPad इत्यस्मिन् A4 चिप् इत्यस्मात् आरभ्य एप्पल् इदानीं स्वस्य सर्वेषु प्रमुखेषु उपकरणेषु स्वविकसितप्रौद्योगिक्याः उपयोगं करोति । दलेन आपूर्तिकर्ताभ्यः प्रदर्शनानि, बैटरी इत्यादीनि प्रमुखघटकानाम् अपि अनुकूलनं कृतम् ।

एतेषां प्रयत्नानाम् कारणेन छायाचित्रणस्य उन्नतिः अभवत्, उपकरणानां मध्ये कुशलं वायरलेस् समन्वयनं सक्षमं जातम्, आँकडास्थापनस्य गतिः वर्धिता, उद्योगे केचन स्पष्टतमाः OLED प्रदर्शनाः च अभवन्

अन्येषु शब्देषु, एप्पल्-संस्थायाः स्वस्य चिप्स्-विकासाय प्रयत्नाः उपकरणानां कार्यक्षमतायाः उन्नयनार्थं, परस्परसहकार्यस्य कार्यक्षमतायाः च कृते समर्पिताः सन्ति दलस्य नेता जॉनी स्रोजी इत्यनेन उक्तं यत् एतत् तेषां लक्ष्यं सर्वदा एव आसीत्। स्लुजी इत्यनेन उक्तं यत् येषु क्षेत्रेषु स्वविकसितप्रौद्योगिकी महत्त्वपूर्णं सुधारं आनेतुं न शक्नोति, तत्र एप्पल् यथार्थतया महत्त्वपूर्णचुनौत्यस्य समाधानार्थं संसाधनानाम् केन्द्रीकरणार्थं बाह्यघटकानाम् उपयोगं कर्तुं इच्छति।

स्लुज् इत्यनेन गतवर्षे एकस्मिन् साक्षात्कारे रणनीतिः विन्यस्तः, यत् यदि ऑफ-द-शेल्फ् प्रौद्योगिकी उत्पादस्य लक्ष्याणि पूरयति तर्हि "वयं तस्य उपयोगं करिष्यामः यतोहि अहं इच्छामि यत् दलं यथार्थतया महत्त्वपूर्णं किं विषये ध्यानं ददातु" इति।

परन्तु स्लुजी इत्यस्य नेतृत्वे दलं सम्प्रति आन्तरिक-सेलुलर-मोडेम्-विकासं कुर्वन् अस्ति, ये आईफोन्, एप्पल्-घटिका इत्यादिषु उपकरणेषु प्रमुखघटकाः सन्ति । यद्यपि प्रथमे प्रयासः महत्त्वपूर्णं प्रतिफलं न आनयिष्यति तथापि एप्पल्-संस्थायाः दीर्घकालीन-लक्ष्यं स्वस्य मोडेम्-इत्येतत् अधिकं उन्नतं घटकं कर्तुं वर्तते यत् अन्ततः iPhone-इत्यस्य रूपं कार्यं च परिवर्तयति

वर्षाणां यावत् एप्पल्-कम्पनी अस्मिन् क्षेत्रे उद्योगस्य अग्रणी-क्वालकॉम्-इत्यनेन डिजाइनं कृतानि मोडेम्-चिप्स-इत्येतत् उपयुज्यते, मोडेम्-इत्येतत् च तर्कतःसेलफोनमुख्यप्रोसेसरस्य अनन्तरं महत्त्वपूर्णः घटकः, तस्य निर्माणं अतीव कठिनम् अस्ति । २०१८ तमे वर्षे पेटन्ट-कानूनी-विवादानाम् सामनां कृत्वा अपि एप्पल्-कम्पनी स्वस्य मोडेम्-इत्यस्य डिजाइनं कर्तुं आरब्धवान् ।

प्रोसेसर, एआइ इञ्जिन्, सेन्सर् इत्यादीनां क्षेत्राणां विपरीतम् क्वाल्कॉम् मोडेम् डिजाइनं सुधारयितुम् सीमितं स्थानं वर्तते । विपण्यां विद्यमानाः चिप्स् पूर्वमेव अतीव उन्नताः सन्ति, तेषां उच्चविश्वसनीयतां सिद्धं कृत्वा विश्वे मोबाईलफोन-सञ्चालकैः कठोरपरीक्षणं कृतम् अस्ति

अतः अल्पकालीनरूपेण एप्पल्-संस्थायाः यत्किमपि मोडेम्-उन्नयनं भवति तत् प्रत्यक्षतया उपयोक्तृ-अनुभवस्य उन्नतिं कर्तुं असम्भाव्यम् । स्लुजी इत्यनेन अपि साक्षात्कारे स्वीकृतं यत् मोडेमस्य विकासः "अत्यन्तं कठिनः" इति ।

अद्यापि एप्पल् परियोजनायाः अग्रे गच्छति। परियोजनायां अरब-अरब-डॉलर्-निवेशः, सहस्राणि अभियंताः, कोटि-कोटि-घण्टाः च कार्यं कृतवन्तः, यद्यपि प्रारम्भे उपकरणानां कार्यप्रदर्शने सुधारः सीमितः आसीत् एप्पल्-नगरस्य अन्तः जनाः अपि वदन्ति यत् उपयोक्तारः स्वस्य दूरभाषेषु मोडेम्-निर्मातृणां विषये वस्तुतः चिन्तां न कुर्वन्ति । परियोजना एप्पल् इत्यस्य दावान् कर्तुं शक्नोति यत् तस्य iPhones इत्यस्य महत्त्वपूर्णाः घटकाः आन्तरिकरूपेण निर्मिताः सन्ति, यत् विपणनबिन्दुः भवितुम् अर्हति । परन्तु उपयोक्तृ-अनुभवे महत्त्वपूर्णः परिवर्तनः न भविष्यति ।

एप्पल्-कम्पन्योः मोडेम्-प्रकल्पे विगतकेषु वर्षेषु अनेके विघ्नाः अभवन् । एप्पल् इत्यनेन कार्यक्षमतायाः अतितापस्य च समस्यायाः कारणात् न्यूनातिन्यूनं आगामिवर्षपर्यन्तं मोडेमस्य पदार्पणं विलम्बितव्यम् आसीत् । एप्पल् क्रमेण चिप्-प्रवर्तनं कर्तुं योजनां करोति, निचे-माडल-इत्यस्मात् आरभ्य, पूर्ण-प्रवर्तनार्थं च कतिपयवर्षेभ्यः समयः भवितुं शक्नोति । एतदर्थं एप्पल् इत्यनेन क्वालकॉम् इत्यनेन सह अस्य प्रौद्योगिकीसंक्रमणं सुचारुरूपेण कर्तुं २०२७ तमस्य वर्षस्य मार्चमासपर्यन्तं स्वस्य आपूर्तिसम्झौतेः विस्तारः कृतः ।

एप्पल्-कम्पनी स्वस्य मोडेम्-विकासस्य कारणेषु व्ययस्य नियन्त्रणम् अपि अन्यतमम् अस्ति । एप्पल्-कम्पनी चिरकालात् तर्कयति यत् सः क्वाल्कॉम्-इत्यस्मै स्वस्य मोडेम्-इत्यस्य कृते अधिकं धनं ददाति । परन्तु क्वाल्कॉम् इत्यनेन उक्तं यत् एप्पल् स्वकीयं मोडेम् विकसयति चेदपि तया कतिपयानि पेटन्ट-राजकीयानि दातव्यानि यतोहि सः स्वस्य पेटन्ट्-उल्लङ्घनं पूर्णतया परिहर्तुं न शक्नोति।

दीर्घकालं यावत् एप्पल् स्वस्य मोडेम् डिजाइनं नूतने वायरलेस् चिप् मध्ये एकीकृत्य स्थापयितुं योजनां करोति यत् वाई-फाई, ब्लूटूथ् संयोजनं च नियन्त्रयिष्यति । एतेन एकीकृतः सम्बद्धः घटकः निर्मीयते, सम्भाव्यतया विश्वसनीयतायां बैटरीजीवने च सुधारः भविष्यति ।

अत्र अपि संभावना अस्ति यत् एप्पल् एकस्मिन् दिने एतानि सर्वाणि प्रौद्योगिकीनि कस्यचित् उपकरणस्य मुख्ये सिस्टम्-ऑन्-ए-चिप् (SoC) इत्यस्मिन् एकीकृत्य स्थापयितुं शक्नोति। एतेन व्ययः अधिकं न्यूनीकरिष्यते, आन्तरिकस्थानस्य रक्षणं च भविष्यति, येन अधिकानि डिजाइनविकल्पानि प्राप्यन्ते । तदतिरिक्तं यदि एप्पल् अन्ततः क्वालकॉम् इत्यस्य खादं कृत्वा धनस्य रक्षणं करोति तर्हि तत् धनं नूतनविशेषतानां घटकानां च विकासे पुनः निवेशयितुं शक्नोति ।

एप्पल् इत्यस्य मोडेम्-शिफ्ट् तस्य न्यूरल् इञ्जिन् विकासमार्गस्य सदृशं भवितुम् अर्हति । एषः एव प्रोसेसरस्य भागः यः कृत्रिमबुद्धिकार्यं सम्पादयति तदा २०१७ तमे वर्षे यदा एतस्य प्रक्षेपणं जातम् तदा तस्य लाभाः स्पष्टाः न आसन्, परन्तु यथा यथा उद्योगः एआइ-विषये अधिकं ध्यानं ददाति तथा तथा एतेन एप्पल्-संस्थायाः दूरदर्शितायाः पुष्टिः अभवत्

इतिहासं पश्यन् एप्पल्-संस्थायाः मोडेम्-आपूर्तिकर्तानां चयनं बहुवारं परिवर्तितम् अस्ति । २०११ तमे वर्षे क्वाल्कॉम् मोडेम् इत्यस्य उपयोगं आरभ्यतुं पूर्वं एप्पल् मुख्यतया इन्फिनिओन् चिप्स् इत्यस्य उपरि अवलम्बितवान् । तदा जनाः प्रायः दुर्बलदत्तांशसम्बद्धानां, दूरभाषा-कॉल-पातनस्य च शिकायतां कुर्वन्ति स्म । एप्पल् २०१६ तः २०२० तमस्य वर्षस्य आरम्भपर्यन्तं इन्टेल् मोडेम् इत्यस्य उपयोगं करोति स्म, परन्तु तानि चिप्स् अपि शिकायतां प्रेरितवन्तः ।

विश्वे अनेकविधवातावरणेषु मोडेम्-परीक्षणस्य आवश्यकता वर्तते, तथा च कोटि-कोटि-उपयोक्तृणां सहभागित-प्रवासाः जोखिमपूर्णाः सन्ति । यदि एप्पल् मार्गे त्रुटिं करोति तर्हि एण्टेनगेट् इत्यस्य अनन्तरं बृहत्तमं iPhone काण्डं प्रेरयितुं शक्नोति। तदा एप्पल् इत्यनेन निःशुल्कं दूरभाषप्रकरणं प्रदातुं स्वागतसमस्यायाः समाधानं कृतम् — परन्तु अस्मिन् समये, सरलं समाधानं कार्यं न कर्तुं शक्नोति ।

स्रुजी कदापि एतादृशं संकटं न भवितुं ददाति स्म । परन्तु नूतनाः मोडेम्स् निःसंदेहं तीव्रसंवीक्षणस्य अधीनाः भविष्यन्ति। यूट्यूब गतिपरीक्षातुलनाभिडियोभिः प्लावितः भविष्यति, तथा च यत्किमपि लघुदोषं उपयोक्तृभिः प्रवर्धितं भवितुम् अर्हति । आदर्शतः सर्वं सुचारुरूपेण कार्यं करिष्यति तथा च अधिकांशग्राहकाः परिवर्तनस्य विषये अपि अवगताः न भविष्यन्ति। परन्तु परियोजनायाः यथार्थं मूल्यं कतिपयवर्षेभ्यः अनन्तरं यावत् सिद्धं न भविष्यति — यदा, एप्पल् आशास्ति यत्, एतत् उत्तमस्य iPhone इत्यस्य मार्गं प्रशस्तं करिष्यति ।(किञ्चित्‌ एव)