समाचारं

वितरण-ड्रोन्-यानानि निवासिनः उच्चैः कोलाहलं कुर्वन्ति: यथा भृङ्गाः उड्डीयन्ते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के समाचारः, अमेरिकाई-वाणिज्यम्दैत्याकारअमेजनइत्यस्यड्रोन इतिएकदा वितरणपरियोजनानि भविष्यस्य कल्पनारूपेण दृश्यन्ते स्म । परन्तु यथा यथा कम्पनी अमेरिकी-सङ्घीय-सर्वकाराय स्वस्य ड्रोन्-वितरण-कार्यक्रमस्य व्याप्ति-विस्तारार्थं आवेदनं कृतवती, तथैव तस्याः समक्षं गम्भीरं आव्हानं जातम् यत् ड्रोन्-यानानि अतिशयेन कोलाहलपूर्णानि आसन्

सामान्यतया ड्रोन्-यानानि चालनकाले कोलाहलपूर्णानि भवन्ति, यथा यः कोऽपि समुद्रतटे आरामं कर्तुं प्रयतमानोऽपि कदापि ड्रोन्-यानात् हस्तक्षेपं अनुभवति सः कथयितुं शक्नोति ।

अल्फाबेट्-विङ्ग-कम्पनी ड्रोन्-इत्यस्य उपयोगेन स्थानीय-खाद्य-वितरण-सेवानां प्रदातुं बहुवर्षेभ्यः कोलाहलेन आस्ट्रेलिया-देशिनः असन्तुष्टाः सन्ति नेपाले स्थानीयनिवासिनः अपि आक्रोशितवन्तः यत् एवरेस्ट्-नगरस्य कचराणां स्वच्छतायै शेर्पास्-जनाः येषां ड्रोन्-यानानां उपयोगेन "मक्षिकाणां समूहः" इव शब्दाः भवन्ति इति ।

टेक्सास्-देशस्य कॉलेज्-स्टेशन-नगरे अमेजन-ड्रोन्-प्रसव-परीक्षणस्य समये स्थानीय-दन्त-चिकित्सकः जॉन् केस्-इत्यनेन अद्यैव मीडिया-सञ्चारमाध्यमेषु प्रकटितं यत्, अमेजन-वितरण-ड्रोन्-इत्यस्य सम्मुखीभवनं “A huge hive इव ध्वनितम्” इति

"भवन्तः ज्ञातुं शक्नुवन्ति स्म यत् एतत् आगच्छति यतः एतत् एतावत् उच्चैः आसीत्" इति केसः अवदत् ।

अमेजनः अमेरिकी-देशं प्रति पश्यति इति कथ्यते ।संघीय विमानन प्रशासनकैल्गरीतः टोलेसन, एरिजोनापर्यन्तं ड्रोन्वितरणकार्यक्रमस्य विस्तारार्थं अनुमोदनं।

नगरप्रबन्धकेन ब्रायन वुड्स् इत्यनेन कृतेन शोरस्तरपरीक्षायां अमेजन-ड्रोनस्य ध्वनिस्तरः ४७ तः ६१ डेसिबेल् पर्यन्तं भवति इति ज्ञातम् । येलविश्वविद्यालयस्य पर्यावरणस्वास्थ्यसुरक्षाविभागस्य आँकडानि सूचयन्ति यत् उपनगरीयरात्रिवातावरणे, गृहस्य रेफ्रिजरेटरस्य, वाणिज्यिककार्यालयस्य वा शोरस्य एषः स्तरः तुलनीयः अस्ति

मेमासे अमेजन-संस्थायाः संघीयविमानप्रशासनाय प्रस्तावः प्रदत्तः यत् कैल्गरी-नगरे प्रतिदिनं २०० तः ४६९ यावत् ड्रोन्-विमानस्य संख्यां वर्धयितुं शक्यते । ततः शीघ्रमेव कैल्गरी-नगरस्य मेयरः जॉन् निकोल्सः पत्रेण लिखितवान् यत् निवासीः कोलाहलेन दुःखिताः सन्ति ।

"अमेजन प्राइम एयर सुविधा यदा कैल्गरीनगरे उद्घाटिता तदा समीपस्थसमुदायस्य निवासिनः नगरपरिषदं प्रति निवेदितवन्तः यत् ते उड्डयनस्य, अवरोहणस्य, केषाञ्चन वितरणकार्यक्रमस्य च समये ड्रोन्-यानैः उत्पद्यमानस्य कोलाहलस्य स्तरस्य विषये चिन्तिताः सन्ति" इति निकोल्सः पत्रे टिप्पणीं कृतवान्

अमेजन-संस्था न च निकोल्स्-संस्था तत्क्षणमेव टिप्पणीं कर्तुं अनुरोधं प्रति प्रतिक्रियां दत्तवन्तः ।

अमेजन इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् प्राइम एयर ड्रोन् कार्यक्रमस्य माध्यमेन "वयं सहस्राणि वितरणं सम्पन्नवन्तः, शतशः ग्राहकानाम् सेवां च कृतवन्तः, अतः वयं गर्विताः स्मः" इति।

वक्तव्ये इदमपि उक्तं यत् - "वयं कैल्गरी-समुदायस्य प्रतिक्रियायाः प्रशंसाम् कुर्मः, प्राइम एयर-सञ्चालननिर्णयान् कुर्वन् यथासम्भवं स्थानीयसमुदायस्य मतं विचारयिष्यामः" इति।