2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-वार्तानुसारं १८ तमे स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन उक्तं यत्, वार्ता-प्रगतेः विषये मध्यस्थस्य वक्तव्यं श्रुत्वा हमास-सङ्घस्य मतं यत् इजरायल-प्रधानमन्त्री नेतन्याहू अद्यापि गाजा-युद्धविराम-सम्झौते बाधां जनयति | .
△गाजा पट्टी (दत्तांश मानचित्र) २.
हमासः अवदत् यत् एषः नूतनः प्रस्तावः नेतन्याहू इत्यस्य शर्तानाम् प्रतिक्रियाम् अददात्, तस्य अनुरूपः च अस्ति, विशेषतः तस्य स्थायी युद्धविरामस्य अस्वीकारः, गाजातः निवृत्तिः च, गाजापट्टी गलियारे नेत्चारिम् गलियारे, राफाह-क्रॉसिंग्, फिलाडेल्फिया च निरन्तरं कब्जां कर्तुं तस्य आग्रहः च। वक्तव्ये दर्शितं यत् नेतन्याहू इत्यनेन निरोधितानां कृते दस्तावेजानां आदानप्रदानार्थं नूतनाः शर्ताः निर्धारिताः, येन आदानप्रदानसम्झौतेः समाप्तिः बाधिता भवति।
गाजापट्टे युद्धविरामसम्झौतेः विषये पुनः आरब्धाः कतारराजधानी दोहानगरे अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये वार्ता १६ दिनाङ्के स्थगिताः, आगामिसप्ताहे मिस्रदेशस्य राजधानी कैरोनगरे अपि निरन्तरं भविष्यन्ति। कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां भागः गृहीतः, परन्तु तस्मिन् दिने हमास-सङ्घः वार्तायां अनुपस्थितः आसीत् ।
वार्तायां हमासस्य प्रवक्ता जिहाद ताहा इत्यनेन १७ दिनाङ्के उक्तं यत् गाजादेशे युद्धविरामवार्तालापस्य नूतनचक्रस्य विषये मध्यस्थपक्षेण यः संक्रमणकालीनप्रस्तावः प्रस्तावितः सः हमासः ज्ञातवान् यत् सः जुलैमासस्य आरम्भे संस्थायाः सहमतेन गाजायुद्धविरामस्य अनुरूपः अस्ति प्रोटोकॉल योजना न मेलति। तस्मिन् एव दिने हमास-सङ्घस्य अन्यः वरिष्ठः अधिकारी अवदत् यत् इजरायल्-देशेन सम्झौतेः अवरोधस्य अभिप्रायेन वार्तायां नूतनाः शर्ताः योजिताः, अमेरिका-देशस्य नवीनतमः संक्रमणकालीन-प्रस्तावः इजरायल्-देशेन प्रस्तावितानां एतासां शर्तानाम् प्रतिक्रियां दत्तवान् पूर्वं सम्मतं युद्धविरामसम्झौतां कार्यान्वितुं इजरायलदेशे दबावं स्थापयितुं मध्यस्थैः आह्वानं कृतवान् अधिकारी। सः एतदपि बोधितवान् यत् कस्मिन् अपि सम्झौते व्यापकः युद्धविरामः, गाजातः इजरायलसैनिकानाम् पूर्णनिवृत्तिः, गाजापट्टे आपत्कालीनराहतसामग्रीप्रदानं, निरुद्धानां कर्मचारिणां आदानप्रदानम् इत्यादयः अवश्यमेव सन्ति (मुख्यालयस्य संवाददाता वाङ्ग ज़ुएजिंग्)
सम्पादक डेंग शुहोंग