2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा राष्ट्रियसुरक्षायाः विषयः आगच्छति तदा बहवः जनाः स्वतः दूरम् इति अनुभवन्ति । वस्तुतः राष्ट्रियसुरक्षा न लघुः विषयः, राष्ट्रसुरक्षा च अस्माकं परितः अस्ति । अधः राष्ट्रियसुरक्षाजागरूकतां साक्षरतां च अधिकं वर्धयितुं, संयुक्तरूपेण च सुदृढतरं राष्ट्रियसुरक्षाबाधां निर्मातुं राष्ट्रियसुरक्षासंस्थानां कानूनप्रवर्तनकार्यस्य त्रयः हाले प्रकरणाः अवलोकयामः |.
एकः शक्तिशाली शिक्षा
२०२४ तमस्य वर्षस्य एप्रिलमासस्य आरम्भे कस्यचित् नगरस्य राष्ट्रियसुरक्षासंस्थायाः आविष्कारः अभवत् यत् विदेशेषु गुप्तचराः गुप्तवैज्ञानिकसंशोधनकेन्द्रस्य समीपे महाविद्यालयस्य छात्रैः सह सम्पर्कं कर्तुं वर्चुअल् पोजिशनिंग् सॉफ्टवेयरस्य उपयोगं कुर्वन्ति तथा च छात्रान् " मित्राणि कृत्वा" "अंशकालिककार्यस्य नियुक्तिः" च ।
राष्ट्रियसुरक्षासंस्था "४.१५" राष्ट्रियसुरक्षाशिक्षादिवसस्य लाभं गृहीत्वा अस्य विश्वविद्यालयस्य कृते प्रतिगुप्तचरकानूनलोकप्रियीकरणव्याख्यानं सावधानीपूर्वकं सज्जीकृतवती, विदेशेषु गुप्तचरानाम् सामान्यपद्धतीनां युक्तीनां च विस्तरेण उजागरं कृत्वा, छात्राणां जागरूकतां गुप्तचरानाम् अभिज्ञानक्षमतायां च सुधारं कृतवान्, तथा च... राष्ट्रियसुरक्षां प्रवर्धयति एजन्सी इत्यस्य प्रतिवेदनानि स्वीकुर्वितुं पुरस्कारपरिपाटनानि च ये छात्राः गुप्तचर्याविषये संदिग्धसूचनानि आविष्करोति तेषां प्रतिवेदनस्य पहलं कर्तुं प्रोत्साहयन्ति।
व्याख्यानस्य अनन्तरं कतिपये छात्राः राष्ट्रियसुरक्षासंस्थाभ्यः प्रतिवेदनं दातुं उपक्रमं कृतवन्तः, अन्तर्जालमाध्यमेन सम्मुखीकृतानां "शङ्कितानां व्यक्तिनां" "जनानाम् विद्रोहं कर्तुं प्रलोभनं" च चिन्तयित्वा, तेषां सहपाठिभिः सह अधिकं सतर्काः भविष्यन्ति इति च व्यक्तवन्तः विदेशेषु गुप्तचरानाम् उपयोगः न भवतु इति भविष्यम्। एषः कानूनीप्रचारः विदेशेषु गुप्तचरानाम् प्रलोभनस्य प्रभावीरूपेण प्रतिरोधं कृत्वा उत्तमं परिणामं प्राप्तवान् ।
एकः उष्णः कानूनप्रवर्तनः
२०२४ तमस्य वर्षस्य फरवरीमासे कस्यचित् नगरस्य राष्ट्रियसुरक्षासंस्थायाः ज्ञातं यत् झाओ नामकः व्यावसायिकविद्यालयस्य छात्रः यदा भर्तीजालस्थले कार्यार्थम् आवेदनं कुर्वन् आसीत् तदा सः यथा आवश्यकता प्रासंगिकाः संवेदनशीलाः सूचनाः एकत्रितवान्, ताः संकलितवान्, प्रदत्तवान् च तत् परपक्षं प्रति ५,००० युआन् अवैधलाभं कृत्वा ।