समाचारं

झूझौ-नगरस्य एकस्य आवासीयक्षेत्रस्य बाह्यभित्तितः स्वाभाविकतया सीमेण्टखण्डः पतितः, ततः अधः ६ वर्षीयस्य बालकस्य शिरसि प्रहारं कृतवान् सम्पत्तिप्रबन्धनकम्पनी ३७०,००० आरएमबी-रूप्यकाणि क्षतिपूर्तिरूपेण दत्तवती

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हुनान् उच्चन्यायालयेन एकं प्रकरणं घोषितम् : रोनाल्डिन्हो, यः केवलं ६ वर्षीयः आसीत्, तस्य शिरस्य पृष्ठभागे एकेन निश्चितसमुदायस्य अधः मुक्तस्थाने क्रीडन् बाह्यभित्तितः पतितः सीमेण्टखण्डेन आकस्मिकतया आहतः अभवत् यत्र सः जीवति स्म, मस्तिष्कस्य चोटं जनयति स्म । रोनाल्डिन्होः चतुर्वारं कुलम् ३२ दिवसान् यावत् आस्पतेः स्थापितः, तस्य शल्यक्रिया च कृत्वा विषादग्रस्तस्य कपालस्य भङ्गस्य न्यूनीकरणं कृतम्, यस्य चिकित्साव्ययस्य ११६,१०० युआन् व्ययः अभवत्
पहिचानस्य अनन्तरं रोनाल्डिन्हो इत्यस्य तीव्रः गम्भीरः च मुक्तकपाल-मस्तिष्क-चोटः दशम-स्तरीय-अक्षमताम् अङ्गीकृतवान्, यत्र २१० दिवसाः चोट-उत्तर-विश्रामः, १२० दिवसाः नर्सिंग्, १२० दिवसानां पोषणं च अस्ति दुर्घटनायाः अनन्तरं रोनाल्डिन्हो इत्यस्य मातापितरौ सम्पत्तिप्रबन्धनेन सह क्षतिपूर्तिविषये बहुवारं वार्तालापं कृतवन्तौ, परन्तु ते कदापि सम्झौतां कर्तुं न शक्तवन्तौ, अतः ते प्रकरणं न्यायालयं नीतवन्तौ इदमपि ज्ञातं यत् जनसुरक्षापुलिसः घटनास्थले खण्डानां तेषां अवरोहणस्थानानां च तुलनां कृत्वा पूर्वमेव अन्यः कश्चन तत् वस्तु उच्चस्थाने क्षिप्तवान् इति निराकृतम्, तथा च बाह्यभित्तिस्टिकर्-इत्यस्य स्वाभाविक-पतनस्य कारणेन अभवत् उच्चस्तरीयभवने ।
झूझौ-नगरस्य तियान्युआन्-जिल्ला-जनन्यायालयेन श्रुतस्य अनन्तरं यत् नागरिकसंहितायां अनुच्छेद-१२५३-अनुसारं ज्ञातं यत् "यदि भवनं, संरचना वा अन्यसुविधा च तस्य विश्रामवस्तूनि वा लम्बमानवस्तूनि वा पतन्ति वा पतन्ति वा अन्येषां क्षतिं कुर्वन्ति तर्हि स्वामिना तत् करिष्यति यदि स्वामिः, प्रबन्धकः वा उपयोक्ता वा तस्य दोषः नास्ति इति सिद्धयितुं न शक्नोति तर्हि सः उल्लङ्घनस्य उत्तरदायी भविष्यति यदि अन्ये उत्तरदायी व्यक्तिः सन्ति तर्हि स्वामिनः, प्रबन्धकस्य वा उपयोक्तुः वा क्षतिपूर्तिं प्राप्तुं अधिकारः भविष्यति अन्ये उत्तरदायीजनाः।अयं प्रकरणः कस्यचित् वस्तुनः कृते भवति ।
अस्मिन् प्रकरणे प्रतिवादी, एकः सम्पत्तिकम्पनी, केवलं पुलिस-रसीदः, कार्य-सम्पर्कपत्रम् इत्यादीनि प्रमाणानि प्रस्तौति स्म, यत् एतत् सिद्धयितुं पर्याप्तं नासीत् यत् तया घटनायाः पूर्वं प्रभावी सुरक्षा-संरक्षण-उपायाः कृताः इति। अपि च, समुदायस्य भवनानां बाह्यभित्तिः गुणवत्तायाः वारण्टीकालं व्यतीतवती अस्ति, समुदाये प्रवेशात् पूर्वं सम्पत्तिप्रबन्धनकम्पनी जानाति स्म यत् समुदायस्य अनेकेषां भवनानां बाह्यभित्तिः पतति। बाह्यभित्तिः समुदायस्य सार्वजनिकः भागः अस्ति, तथा च सम्पत्तिप्रबन्धनकम्पनीयाः दायित्वं भवति यत् सः समुदायस्य सार्वजनिकभागानाम् परिपालनं प्रबन्धनं च करोति तथापि सम्पत्तिकम्पनी बाह्यभित्तिमरम्मतलेखाः, निर्माणाभिलेखाः इत्यादीनि प्रमाणानि सिद्धयितुं न दत्तवती यत् प्रभावी मरम्मतं, परिपालनं वा परिपालनं वा कृतवान् इति। तदतिरिक्तं, एकेन सम्पत्तिकम्पनीद्वारा प्रदत्तं प्रमाणं पूर्णतया सिद्धं कर्तुं न शक्नोति यत् तया रोनाल्डिन्हो तस्य परिवारं च अस्य प्रमुखस्य सुरक्षाखतरेः विषये पूर्णतया चेतावनी दत्ता, तथा च प्रभावीरूपेण रोनाल्डिन्हो इत्यस्य समुदाये अधः क्रीडनं कानूनीरूपेण दोषः न भवति धारणा। अतः अस्मिन् प्रकरणे चोटैः कृतानां सर्वेषां हानिनां क्षतिपूर्तिः सम्पत्तिकम्पनी वादीं दातव्या ।
सारांशेन न्यायालयेन निर्णयः कृतः यत् रोनाल्डिन्हो इत्यस्य चोटस्य कारणेन चिकित्साव्ययः, नर्सिंगव्ययः, विकलाङ्गतायाः क्षतिपूर्तिः, मानसिकक्षतिक्षतिपूर्तिः इत्यादीनां विविधहानिषु कुलम् ३७८,००० युआन्-रूप्यकाणां क्षतिपूर्तिः सम्पत्तिकम्पनी कर्तव्या
न्यायाधीशः अवदत् - अन्तिमेषु वर्षेषु यथा यथा उच्चैः आवासीयभवनानि क्रमेण वृद्धाः भवन्ति तथा तथा केचन बाह्यभित्तिः मरम्मतात् बहिः पतित्वा पतिताः, येन अधिकाधिकाः दुर्घटनाः भवन्ति येन जनानां, कारानाम् च क्षतिः भवति, येन "उपरि" प्रत्यक्षं खतरा भवति सुरक्षा" इति जनानां । यदि उच्च-उच्चतायाः सुविधा विच्छिद्य वा पतति वा अन्येषां व्यक्तिगतं वा सम्पत्तिं वा क्षतिं जनयति तर्हि जनन्यायालयः नागरिकसंहितायां अनुच्छेद-१,२५३-प्रावधानानाम् अनुसारं दायित्वस्य पद्धतिं विषयं च निर्धारयिष्यति पीडितेः केवलं सिद्धयितुं आवश्यकं यत् सः यत् क्षतिं प्राप्नोत् तत् उच्च-उच्च-सुविधायाः पतनेन वा पतनेन वा अभवत्, तथा च प्रमाणस्य प्रारम्भिकभारः पूर्णः अभवत् इति प्रमाणस्य भारं स्वामिना, प्रबन्धकेन वा उपयोक्ता वा वहति न दोषी, अन्यथा सः दोषदायित्वं वहति .
न्यायाधीशः स्मरणं कृतवान् यत् समुदायस्य सम्पत्तिप्रबन्धनकम्पनीयाः समुदायस्य सार्वजनिकभागानाम् परिपालनस्य प्रबन्धनस्य च दायित्वं भवेत् यदा सा बाह्यभित्तिः पतति इति आविष्करोति तदा यथाशीघ्रं तदनुरूपाः संकेताः सूचनाः च प्रदातव्याः, तथा च समये एव अनुरक्षणं मरम्मतं च कुर्वन्ति। यदा मातापितरः स्वसन्ततिं बहिः क्रीडितुं नयन्ति तदा ते अपि स्वस्य पर्यवेक्षणस्य दायित्वं निर्वहन्ति, परितः वातावरणस्य सावधानीपूर्वकं अवलोकनं कुर्वन्तु, संकटात्, संकटात् च दूरं तिष्ठन्तु
व्यापक "हुनान उच्च न्यायालय"।
स्रोतः : Xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया