समाचारं

३ जनाः गूगलस्य कार्यभारं स्वीकृतवन्तः! निःशुल्कशैक्षणिकसन्धानं गूगलस्कॉलरात् ५ गुणाधिकं प्रासंगिकं भवति तथा च YC निवेशः प्राप्तः अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रिजनीयदलेन निर्मितं शैक्षणिकं अन्वेषणयन्त्रं प्रत्यक्षतया SOTA जित्वा!

तस्य दावानुसारं अन्वेषणपरिणामानां प्रासंगिकता गूगलस्कॉलरस्य अपेक्षया समासे पञ्चगुणा अधिका अस्ति, तथा च एतत् एलएलएम इत्यस्य उपरि अवलम्बं विना १० कोटिभ्यः अधिकानि शोधवस्तूनि अन्वेष्टुं शक्नोति

किमतिरिक्तम् : १.निःशुल्कः, छात्रपक्षः आनन्दितः अस्ति!

प्रथमं उपयोगप्रभावं पश्यामः अन्वेषणकीवर्डं प्रविशतु तदा केवलं 350 मिलीसेकेण्ड् यावत् समयः भवति, अत्यन्तं प्रासंगिकाः दस्तावेजाः सूचीबद्धाः भविष्यन्ति:



एकेन क्लिक् कृत्वा PDF रूपेण द्रष्टुं शक्यमाणानि सञ्चिकानि अपि छानयितुं शक्नुवन्ति ।

वर्षात् उद्धरणगणनाभ्यां च प्रकाशनप्रकारस्य विशिष्टपत्रिकायाः ​​च एक-क्लिक्-छननं सेट् कर्तुं शक्नुवन्ति:



शीर्षके क्लिक् कृत्वा अन्वेषितपत्राणां पूर्वावलोकनं कर्तुं शक्नुवन्ति, तथा च सामान्यशैक्षणिकप्रशस्तिपत्रस्वरूपेषु एकक्लिक् प्रतिलिपिं समर्थयितुं शक्नुवन्ति:



एतत् नूतनं अन्वेषणयन्त्रं कथ्यतेलुमिना, इत्यनेन ३,००,००० तः अधिकाः प्रश्नाः संसाधिताः इति कथ्यते, २४ भाषाणां समर्थनं च करोति ।

गूगल स्कॉलर इत्यादिभिः पारम्परिकैः शैक्षणिकसन्धानयन्त्रैः सह तुलनां कर्तुं विकासदलेन बेन्चमार्कपरीक्षा अपि कृता, तथा च कोड आधारः मुक्तस्रोतः कृतः अस्ति परीक्षणपरिणामेषु ज्ञातं यत् लुमिना अन्वेषणपरिणामानां प्रासंगिकता SOTA जित्वा

विकासकाः गूगलं चुनौतीं दातुं ट्वीट् कृतवन्तः यत् -

अस्माकं त्रयाणां कृते कतिपयानि मासानि यावत् समयः अभवत्, गूगलस्य अपेक्षया च इदं श्रेष्ठम् अस्ति।





एआइ 3डी सिमुलेशन इञ्जिन् इगो इत्यस्य सहसंस्थापकः सीटीओ च पूर्वः मेटा शोधकः च अवदत् यत् तत् दृष्ट्वा सः नेत्राणि निमील्य त्वरितम् अगच्छत्।

सर्वेभ्यः एकवारं प्रयत्नः कर्तुं अत्यन्तं अनुशंसयामि।



अनेके विद्वांसः अपि एतत् अतीव उपयोगी इति व्यक्तवन्तः- १.



अन्वेषणसान्दर्भिकता ११ गुणाधिका भवति

यथा आरम्भे उक्तं, लुमिना इत्यस्य कार्यक्षमतायाः परीक्षणार्थं शोधदलेन मुक्तस्रोतः एकं बेन्चमार्कपरीक्षां कृतम् ।



GPT-4 इत्यस्य उपयोगेन "मूल्यांककः" इति रूपेण वयं Lumina Base (मूलभूतसन्धानविधिः), Lumina Recursive (पुनरावृत्तिसन्धानविधिः), Semantic Scholar तथा Google Scholar अन्वेषणपरिणामानां प्रासंगिकतायाः सटीकतायाश्च तुलनायां केन्द्रीकृताः

प्रत्यक्षपरिचयः प्रत्येकस्य अन्वेषणयन्त्रस्य मूल्याङ्कनं करोतिशीर्ष 10 अन्वेषणपरिणाम, उपमा यथा- १.



मूलभूतसन्धानविधाने (Lumina Base) Lumina अन्वेषणपरिणामाः Google Scholar इत्यस्मात् ४.८ गुणाधिकाः प्रासंगिकाः सन्ति तथा च Semantic Scholar इत्यस्मात् ८ गुणाधिकाः प्रासंगिकाः सन्ति मूल्याङ्कनं प्रायः २४७० प्रश्नानां जनितदत्तांशसमूहस्य आधारेण भवति

लुमिना इत्यस्य पुनरावर्तनीयसन्धानविधाने अन्वेषणपरिणामानां प्रासंगिकता अधिकं सुधरति, गूगलस्कॉलर इत्यस्मात् ६.८ गुणाधिकं, सिमेण्टिकस्कॉलर इत्यस्मात् ११.३ गुणाधिकं च, यत् २४७० प्रश्नदत्तांशसमूहानां आधारेण अपि अस्ति

तदतिरिक्तं Lumina प्रति अन्वेषणं निरन्तरं २-३ वितरतिअत्यन्तं प्रासंगिकम्फलतः, ​​तुलने केवलं ५०% गूगलस्कॉलर-अन्वेषणैः अत्यन्तं प्रासंगिकं परिणामं प्राप्तम्, तथा च केवलं ३०% सेमेन्टिक-स्कॉलर-अन्वेषणैः एतत् मानकं पूरितम् ।

अन्येषु शब्देषु, लुमिना अन्यथा कठिनं स्यात् इति शोधपरिणामान् अन्वेष्टुं शक्नोति ।

दलेन इदमपि उक्तं यत् लुमिना एपिआइ तथा सरलं रिकर्सिव् स्क्रिप्ट् इत्यस्य उपयोगेन गूगल स्कॉलर इत्यस्मात् ११ गुणाधिकं प्रासंगिकतां प्राप्तुं शक्नोति The Lumina API शीघ्रमेव विमोचितं भविष्यति।

मूलभूतसन्धानस्य अतिरिक्तं लुमिना अपि प्रदातिएआइ अवलोकननियोग।

यथा, यदि भवान् "यन्त्रशिक्षणम्" इति कीवर्डेन अन्वेषणं करोति तर्हि यन्त्रशिक्षणस्य परिचयार्थं पुनः प्राप्तं कागदसारांशं उद्धृतं करिष्यति:



AI अवलोकने रेखांकितस्य कीवर्डस्य उपरि क्लिक् करणेन कीवर्डस्य अग्रे अन्वेषणं प्रवर्तते:



एआइ अवलोकनस्य अधः अन्वेषणपत्राणां शोधपरिणामचार्टस्य सारांशः अपि अस्ति:



त्रिजनीयदलेन निर्मितम्

लुमिना इत्यस्य पृष्ठतः केवलं त्रयाणां जनानां विकासदलः अस्ति, यस्य निवेशः वाईसी इत्यस्मात् प्राप्तः अस्ति ।



सहसंस्थापकः मुख्यकार्यकारी च मेहुल् चड्डा विस्कॉन्सिन-मैडिसनविश्वविद्यालयात् सामग्री-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् सः उच्च-सटीक-वैज्ञानिक-यन्त्र-कम्पनीयां CAMECA-इत्यत्र पूर्व-निर्माण-इञ्जिनीयरः आसीत्, परमाणु-विषये अनुसन्धानस्य विकासस्य च उत्तरदायी आसीत् अन्वेषणं करोति।

सहसंस्थापकः सीटीओ च अखिलेशशर्मा अर्बाना-चैम्पेन-नगरस्य इलिनोय-विश्वविद्यालयात् यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् सः पूर्वं सामाजिक-माध्यम-मञ्चस्य पोस्ट्प्रेस्-इत्यस्य सह-संस्थापकः तकनीकीनिदेशकः च आसीत्, तथा च क्लाउड्-प्रौद्योगिकी-रूपेण अपि कार्यं कृतवान् अमेरिकनप्रौद्योगिकीपरामर्शकम्पन्योः Neudesic इत्यस्य सम्बन्धितः सल्लाहकारः ।

सहसंस्थापकः इशान कपूरः कैलिफोर्नियाविश्वविद्यालयात् लॉस एन्जल्सतः सांख्यिकीस्नातकः गहनशिक्षणं, रेखीयबीजगणितं, बृहत्भाषाप्रतिमानं च इत्यत्र रुचिं लभते

अस्मिन् समये नूतनस्य शैक्षणिकसन्धानयन्त्रस्य अतिरिक्तं एआइ-पत्रस्य व्याख्यासाधनं अपि दलेन निर्मितम्——लुमिना-चैट्

उपयोगाय कूर्दितुं Lumina मुखपृष्ठस्य उपरि दक्षिणकोणे "Legacy System" नुदन्तु ।



उद्घाटनस्य अनन्तरं एतत् इव दृश्यते यत् भवान् PDF अपलोड् कृत्वा AI इत्यनेन सह अन्तरक्रियां कर्तुं शक्नोति:



यदि भवन्तः बालजूतानां विषये रुचिं लभन्ते तर्हि तान् प्रयतितुं शक्नुवन्ति~