समाचारं

चीनदेशस्य एकः बालिका ४ वर्षीयायाः अन्तर्राष्ट्रीयस्तरस्य दत्तकग्रहणं कृतवती, १७ वर्षीयायाः स्वबन्धुजनानाम् अन्वेषणार्थं चीनदेशं प्रत्यागतवती: सा स्वस्य जैविकमातापितरौ न द्वेष्टि

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालिका रुवी १७ वर्षीयः अस्ति, सः नेदरलैण्ड्देशस्य एम्स्टर्डम-नगरस्य समीपे स्थिते नगरे पुरमेरेण्ड्-नगरे निवसति यदा सा ४ वर्षीयः आसीत् तदा तस्याः दत्तक-मातापितृभिः हुआइनान्, अनहुई-नगरात् पश्चिम-यूरोपीय-देशस्य नेदरलैण्ड्-देशं प्रति दत्तकग्रहणं कृतम्

अधुना एव रुवी स्वस्य दत्तकमातृपितृभिः बर्ट्, लारा च सह स्वजनानाम् अन्वेषणार्थं स्वस्य जन्मस्थानं हुआइनान्-नगरं प्रत्यागतवती ।रुवी इत्यनेन उक्तं यत् सा स्वस्य जैविकमातापितरौ न आक्रोशं करोति।परन्तु सा स्वजीवने केचन अन्तरालानि पूरयितुम् इच्छति,भवतः आविष्कारात् पूर्वं स्वस्य इतिहासस्य केचन उत्तराणि अन्वेष्टुम्।


अगस्तमासस्य १६ दिनाङ्के प्रातःकाले रुवी तस्य दत्तकमातापितृभिः सह हुआइनान्-नगरस्य होटेल-कक्षे समूह-चित्रं गृहीतवान्

01. सा स्वबन्धुजनानाम् अन्वेषणार्थं नेदरलैण्ड्देशात् चीनदेशं प्रत्यागतवती

लघु-वीडियो-मञ्चे सहायतां याचत

अगस्तमासस्य १२ दिनाङ्के रुवी इत्यनेन "Jun Ge Searching + Blind Date" इति लघु-वीडियो-खातेन स्वजनानाम् अन्वेषणस्य एकं भिडियो प्रकाशितम् इदानीं वयं मम जैविकमातापितरौ अन्वेष्टुं हुआइनान्-नगरं पुनः गच्छामः, अतः एतत् विडियो प्रसारयित्वा सूचनां अन्वेष्य सर्वेषां साहाय्यस्य आवश्यकता वर्तते, बहु धन्यवादः।”.

सम्पर्कस्य अनन्तरं १६ अगस्तदिनाङ्के प्रातः ९ वादने दवन न्यूजस्य संवाददाता रुवी इत्यस्याः डच् दत्तकमातापितरौ बर्ट्, लारा च हुआइनान्-नगरस्य डोङ्गशान् मध्यमार्गे स्थिते होटेले साक्षात्कारं कृतवान्

बर्ट् दवन न्यूज-सञ्चारमाध्यमेन अवदत् यत् सः स्वपत्न्या सह तस्मिन् समये बालकं इच्छति स्म, ततः देशः (नेदरलैण्ड्) तान् अवदत् यत् ते बालकं दत्तकं ग्रहीतुं शक्नुवन्ति, अतः ते बालकं दत्तकं ग्रहीतुं निश्चयं कृतवन्तः यतोहि नेदरलैण्ड्-देशस्य चीन-देशेन सह अपि सम्बन्धः अस्ति , तथा च सः काश्चन चीनीयकथाः अपि जानाति, अतः अहं चीनदेशे दत्तकं ग्रहीतुं चितवान् तथा च प्रक्रियाणां सम्पूर्णं समुच्चयं सम्पन्नं कृत्वा ८ वर्षाणि व्यतीतवान्।

रुवी इत्यस्य दत्तकग्रहणस्य निर्णयानन्तरं बर्ट्, लारा च अनाथालयस्य माध्यमेन रुवी इत्यनेन सह नित्यं सम्पर्कं कुर्वतः आसन्, येन रुवी इत्ययं पूर्वमेव द्रष्टुं शक्नोति यत् ते कीदृशाः सन्ति इति । २०११ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं ते प्रथमवारं हेफेइ-नगरम् आगतवन्तः, अनहुई-प्रान्तीय-नागरिक-कार्याणि विभागे दत्तकग्रहण-प्रक्रियाः गत्वा, रुवी-इत्येतत् सफलतया दत्तकं गृहीतवन्तः, पासपोर्ट्-आवेदनार्थं च हुआइनान्-नगरं गतवन्तः


दत्तक मातापितृ द्वारा जारी दत्तकग्रहण पञ्जीकरण प्रमाण पत्र

02. स्वस्य जीवनानुभवस्य विषये जिज्ञासुः

जैविकमातापितरौ मा आक्रोशं कुरु

हुआइनान् सिटी सोशल (बाल) कल्याणसंस्थातः बर्ट्, लारा च प्राप्ता सूचनानुसारं रुवी जन्मसमये गोल-मटोलः, विशालाः नेत्राः, कुञ्चितकेशाः च आसीत् Datong District, Huainan City on March 23, 2007. , मेकोनियमं पारयति, सम्भवतः अधुना एव जन्म प्राप्य। ततः रुवीः हुआइनान् सिटी सामाजिक (बाल) कल्याणसंस्थायां प्रेषितः, तस्य दत्तकमातापितृभिः नेदरलैण्ड्देशम् आनयितस्य अनन्तरं ३ वर्षाणि यावत् पालकपरिवारस्य (पालकपरिवारस्य रुवी इत्यनेन सह दत्तकग्रहणसम्बन्धः नासीत्) निवसति स्म adoptive parents and the foster family also kept in contact , रुवी द्विवारं हुआइनान् प्रत्यागतवान् अस्ति तथा च पूर्वपालकपरिवारेण सह मिलितवान् अस्ति।

२०१५ तमे वर्षे रुवी तस्याः दत्तकमातापितरौ च प्रथमवारं चीनदेशं प्रत्यागतवन्तौ मुख्य उद्देश्यं सम्पूर्णदेशस्य भ्रमणम् आसीत् द्वितीयं रुवी स्वस्य पालकमातरं स्मरति स्म । लारा अवदत् यत् २०११ तमे वर्षे पालकमातुः विरहेण रुवी दीर्घकालं यावत् रोदिति स्म, अतः सा पुनः आगत्य तां द्रष्टुं इच्छति स्म, आशां च करोति स्म यत् सा स्वस्थः अस्ति "यदा अहं मम पालकमातरं दृष्टवान् तदा अहं बहु प्रसन्ना अभवम्" इति उक्तवान्‌। यदा ते अस्मिन् समये हुआइनान्-नगरं प्रत्यागतवन्तः तदा पालकपरिवारः अपि रुवी-परिवारं बागोङ्गशान्-टोफू-भोजार्थं आमन्त्रितवान्, अपि च प्राचीननगरं शौक्सियन-मण्डलं, चू-संस्कृति-सङ्ग्रहालयं च गतवान्

रुवी वर्तमानजीवने अतीव सन्तुष्टा अस्ति, परन्तु सा सर्वदा स्वस्य जीवनस्य अनुभवस्य विषये जिज्ञासुः अस्ति, सा स्वस्य जैविकमातापितरौ न आक्रोशं करोति, सा केवलं ज्ञातुम् इच्छति यत् किं जातम्? तस्याः त्यागस्य किं कारणम् आसीत् ? सा यत्किमपि कारणं स्वीकुर्वितुं शक्नोति। यदा सा १२ वर्षीयः आसीत् तदा रुवी इत्यनेन निर्णयः कृतः यत् सा स्वस्य जैविकमातापितरौ अन्वेष्टुम् इच्छति "अहं द्रष्टुम् इच्छामि यत् मम जैविकमातापितरौ कीदृशाः सन्ति। मम अन्ये भ्रातरः भगिन्यः च सन्ति वा? अहं मम पितुः सदृशः अस्मि वा मम माता इव अस्मि वा?"

03. रक्तं सङ्गृह्य दत्तांशकोशे प्रविष्टम्

सम्प्रति ज्ञातिजनानाम् अन्वेषणे कोऽपि सुरागः नास्ति ।

दत्तकमातापितरौ केवलं एकः बालकः अस्ति, रुवी अस्मिन् वर्षे रुवी दत्तकमातापितरौ च प्रथमं बीजिंगनगरं गतवन्तौ, ततः अगस्तमासस्य १२ दिनाङ्के ते उच्चगतिरेलयानेन गतवन्तौ उच्चगतिरेलयानं गृहीतवान् अगस्तमासस्य १३ दिनाङ्के ते प्रथमं रक्तस्य नमूनानि संग्रहयितुं हुआइनान्-नगरस्य जनसुरक्षाब्यूरो-नगरं गत्वा डीएनए-तुलनार्थं तान् आँकडाकोषे प्रविष्टवान् । पुलिसैः तान् अवदत् यत् दत्तांशकोशे प्रविष्टाः रक्तनमूनादत्तांशाः स्थायिरूपेण सन्ति यदि इदानीं तुलना नास्ति चेदपि भविष्ये तस्याः मातापितृणां दत्तांशः अथवा कस्यचित् परिवारस्य सदस्यस्य दत्तांशः दत्तांशकोशे प्रविष्टः भविष्यति, येन साहाय्यं भविष्यति परिवारस्य अन्वेषणस्य सफलता सहायकम्।

सम्प्रति रुवी तस्य दत्तकमातापितरौ च हुआइनान्-भाषायां किमपि सुरागं न प्राप्नुवन्, ते अपि केचन परिवार-अन्वेषण-पत्रिकाः मुद्रितवन्तः, तानि वितरितुं आर्द्र-बाजारेषु अन्येषु स्थानेषु च गतवन्तः झू महोदय। पत्रिकायाः ​​वितरणप्रक्रियायां केचन उत्साही निवासी तान् अवदन् यत् "तस्मिन् समये हुआइनान्-नगरस्य विदेशीयजनसंख्या नासीत्, रुवी च हुआइनान्-नगरस्य वा हुआइनान्-नगरस्य परितः वा भवितुम् अर्हति" इति


रुवी मुद्रित परिवार अन्वेषण पृष्ठ

कल्याणगृहेन प्रदत्तासु अभिलेखेषु रुवी इत्यस्य उद्धृतस्य समयस्य स्थानस्य च अनुसारं रुवी तस्याः दत्तकमातापितरौ च हुआइनान्-नगरस्य स्थानीयदातोङ्ग-पुलिस-स्थानकं गतवन्तौ , परन्तु कोऽपि प्रासंगिकः परित्यागः अभिलेखः न प्राप्तः अस्मिन् विषये पुलिसेन अनुमानितम् यत् रुवी इत्यस्य कल्याणगृहे नूतनसामूहिकगृहपञ्जीकरणार्थम् आवेदनस्य आवश्यकता वर्तते वस्तुतः प्राप्तम्।

रुवी इदानीं अन्यत् किं कर्तव्यमिति न जानाति, सा सर्वं कृतवती यत् सा चिन्तयितुं शक्नोति। यदि सा अस्मिन् समये तत् न प्राप्य नेदरलैण्ड्देशं प्रति आगच्छति तर्हि सा केवलं प्रतीक्षां कर्तुं शक्नोति।

04. मध्यविद्यालये एकं वर्षं अवशिष्टम् अस्ति।

महाविद्यालये जीवविज्ञानस्य अध्ययनस्य योजना

साक्षात्कारे दवन न्यूजस्य संवाददाता ज्ञातवान् यत् रुवी इत्यस्य दत्तकमातापितरौ द्वौ अपि नेदरलैण्ड्देशे सूचनाप्रौद्योगिकी-उद्योगे संलग्नौ स्तः ते द्वौ अपि ग्रीष्मकालीनावकाशस्य समये रुवी-नगरं विश्वस्य भ्रमणार्थं नेष्यन्ति देशाः “अहं ८ वर्षीयः आसम् तदा इटली, अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, फ्रान्स, जापान, चीनदेशः च गतः। दत्तकग्रहणानन्तरं रुवी शीघ्रमेव नेदरलैण्ड्देशस्य जीवने अनुकूलः अभवत्, सप्तवर्षेभ्यः शास्त्रीयबैले-कक्षां च गृहीतवान् । तदतिरिक्तं सा कार्टुन् चित्रं चित्रयितुं च रोचते, रुवी च रुवी इत्यस्य केचन चित्राणि दवन न्यूज इत्यस्य संवाददातृभ्यः दर्शितवन्तौ ते अतीव सुन्दराः आसन्।



रुवी इत्यस्य कार्टुन् रेखाचित्रम्


रुविस्य चित्राणि (वामे वस्तु, दक्षिणे चित्रम्) २.

दत्तकमातापितरौ बर्ट्, लारा च हुआइनान्-नगरे स्वपुत्र्याः ज्ञाति-अन्वेषणस्य अतीव समर्थकौ स्तः अवश्यं अहम् अपि इच्छामि यत् रुवी हुआइनान्-नगरे स्वपरिवारस्य कस्यापि सदस्यस्य साक्षात्कारं कर्तुं शक्नोति।" तस्याः माता लारा दवन-न्यूज-सम्वादकं प्रति अवदत् यत् सा स्वपुत्र्याः ज्ञाति-अन्वेषणस्य समर्थनं करोति यतोहि जीवनस्य सः कालः रुवी-महोदयस्य कृते महत् कालः आसीत् .एकः महती समस्या, "रुवी इत्यस्याः शान्तिः नष्टा अस्ति। सा ज्ञातुम् इच्छति यत् सा कुतः आगता?" if अन्यथा मम सुन्दरी कन्या न स्यात्” इति ।

अनुवादकः झूमहोदयः परिचयं दत्तवान् यत् रुवी सम्प्रति नेदरलैण्ड्देशस्य तुल्यकालिकरूपेण उत्तममध्यविद्यालये अध्ययनं करोति यदा रुवी अस्मिन् समये नेदरलैण्ड्देशं प्रति आगमिष्यति तदा सः गतवर्षस्य अनन्तरं विश्वविद्यालयं गमिष्यति जीवविज्ञानस्य अध्ययनस्य योजना अस्ति . रुवी इत्यनेन व्याख्यातं यत् सा जीवविज्ञानं चिनोति यतोहि तस्याः वस्तूनि कथं कार्यं कुर्वन्ति इति विषये प्रबलं जिज्ञासा अस्ति यत् “अहं अवगन्तुं इच्छामि यत् डीएनए कथं कार्यं करोति, भिन्नजीवानां वा कतिपयानां अङ्गानाम् शरीरं कथं कार्यं करोति” इति ।

प्रिय दवन न्यूज पाठकाः, यदि भवान् रुवी इत्यस्य जैविकमातापितृणां विषये किमपि सूचनां जानाति तर्हि कृपया दवन न्यूज रीडर हॉटलाइनं 0551-62639900 इति दूरवाण्याः क्रमेण सम्पर्कं कुर्वन्तु।

दवन न्यूज संवाददाता जू जिया प्रशिक्षु यु टोंग

स्तम्भ सम्पादक: झांग वू पाठ सम्पादक: गीत हुई शीर्षक चित्रस्य स्रोतः: Tuchong चित्र सम्पादक: सु वी

स्रोतः लेखकः दवन न्यूज