2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे १० बाणैः आहतः श्वेतवर्णीयः रेकूनबिडालः दृश्यते
बहवः बिडालाः बाणैः क्षतिग्रस्ताः अभवन्!
एकः बिडालः १० बाणैः आहतः अभवत्
अगस्तमासस्य १३ दिनाङ्के हाङ्गझौ-नगरस्य युहाङ्ग-मण्डलस्य एकस्य समुदायस्य निवासिनः ज्ञातवन्तः यत् समुदाये वर्षत्रयं यावत् निवसन् श्वेतवर्णीयः रेकून-बिडालः बाणेन आहतः अभवत्, तस्य शरीरे नव बाणाः अटन्ति
बिडाल-उद्धार-स्वयंसेविका सुश्री झाङ्ग-इत्यनेन प्रदत्तानि छायाचित्राणि दर्शयन्ति यत् सिवेट्-बिडालस्य शिरसि, वक्षःस्थले, पृष्ठे च कुलम् ९ बाणाः प्रहारिताः इति एक्स-रे-अनुसारं बिडालस्य बाणः अद्यापि भग्नः बाणः अवशिष्टः अस्ति body, which means , सिवेट् श्वेतबिडालः कुलम् १० बाणान् मारितवान्। तीव्रक्षतिकारणात् अन्ततः अप्रभाविणां उद्धारप्रयासानां अभावे अपि बिडालस्य मृत्युः अभवत् ।
निवासिनः अवदन्,अस्य बिडालस्य नम्रव्यक्तित्वं वर्तते, तस्य निवासिनः नपुंसकत्वेन टीकाकरणं च कृतवन्तः ।。
चित्रे बाणेन बिडालस्य क्ष-किरणं दृश्यते
१४ दिनाङ्के प्रातःकाले समुदायस्य निवासिनः समुदाये बाणद्वयेन आहतं २ मासस्य मादा कूर्मबिडालं प्राप्य उद्धारार्थं चिकित्सालयं प्रेषितवन्तः तस्मिन् अपराह्णे स्वयंसेवकाः अन्यां महिलां प्रौढदुग्धबिडालं पुच्छे बाणयुक्तं, समुदाये कतिपयान् दिनानि मृतं बिडालं च प्राप्नुवन्
सुश्री झाङ्गः अन्ये च स्वयंसेवकाः सामुदायिकपुलिसस्थानम् अस्य घटनायाः सूचनां दत्तवन्तः, ततः पुलिसैः निगरानीयता आहूता ।
बिडालस्य बहिः गृहीतः बाणः।साक्षात्कारस्य सौजन्येन चित्रम्
अगस्तमासस्य १४ दिनाङ्के सिवेट् बिडालस्य प्रवेशं कृतवन्तः चिकित्सालयस्य कर्मचारी पत्रकारैः अवदन् यत् यदा सिवेट् बिडालः चिकित्सालयं प्रेषितः तदा तस्य स्थितिः पूर्वमेव दुर्बलः आसीत् गम्भीरं यत् तेषु एकः विस्फोटितः अभवत्।तस्य फुफ्फुसः बाणः विदारितवान् ।उद्धारस्य प्रायः सार्धघण्टायाः अनन्तरं बिडालः मृतः इति पुष्टिः अभवत् ।
कूर्मबिडालस्य गोबिडालस्य च चिकित्सां कुर्वन्तः पालतूचिकित्सालये कर्मचारी पत्रकारैः अवदन् यत् कूर्मबिडालस्य शरीरे बाणः प्रविष्टः, तस्य फुफ्फुसाः भग्नाः, तस्य स्थितिः च गम्भीरा अस्ति इति। वैद्येन तस्य वक्षःच्छेदनं कृतम् अस्ति, सः अद्यापि ICU मध्ये अस्ति। गोबिडालस्य पुच्छे बाणविच्छेदः अभवत्, शल्यक्रिया अपि अभवत् ।
१४ दिनाङ्के संवाददाता स्थानीयपुलिसस्थानकात् ज्ञातवान् यत् पुलिसकर्मचारिणः विषयस्य अन्वेषणं सत्यापनं च कुर्वन्ति। झेजियांग आर्थिकदूरदर्शनस्य अनुसारं,शङ्कितः पुलिसैः नियन्त्रितः अस्ति。
झेजियांग आर्थिकदूरदर्शनस्य अनुसारं संदिग्धस्य नियन्त्रणं पुलिसैः कृतम् अस्ति
मनुष्यः आवारा बिडालस्य अभिवादनं करोति
अज्ञातद्रवस्य सिञ्चनं
अधुना एव ज़ियामेन्-नगरे अपि एतादृशाः बिडालदुर्व्यवहारस्य घटनाः अभवन् ।
अगस्तमासस्य १४ दिनाङ्के प्लास्टिकस्य शीशकात् नारङ्गस्य श्वेतस्य च बिडालस्य उपरि अज्ञातद्रवस्य सिञ्चनं कुर्वन् निगरानीयकैमरेण गृहीतः ।
निगरानीयरूपेण अज्ञातद्रवस्य छिद्रं कुर्वन् पुरुषस्य साक्षात्कारार्थिनः विडियोस्य स्क्रीनशॉट्
आहतस्य बिडालस्य चिकित्सां कुर्वन्तः पालतूपजीविनां चिकित्सालये कर्मचारीः पत्रकारैः अवदन् यत् बिडालस्य आनयनसमये दुर्गता मानसिकदशा आसीत्, तस्य मुखस्य मन्दप्रतिक्रियाः, दाहाः च आसन् वैद्यः बिडालस्य परीक्षणं कृत्वा तत्...वृक्कस्य विफलता, यकृतस्य क्षतिः, रक्ते फॉस्फेट् आयनस्य उच्चस्तरः. १५ अगस्तदिनाङ्के रात्रौ ९ वादने बिडालस्य आक्षेपः आरब्धः, १६ अगस्तदिनाङ्के प्रातः ११ वादने तस्य मृतत्वस्य पुष्टिः अभवत् ।
साक्षात्कारार्थिनः सौजन्येन आहतबिडालस्य छायाचित्रम्
स्वयंसेवकानां मते बिडालस्य मूलतः स्वामी आसीत्, परन्तु पश्चात् स्वामिना स्थानान्तरणं कृत्वा लियूमहोदयायाः गृहस्य पुरतः परित्यक्तम् । लियूमहोदयेन तस्याः परिवारेण सह बिडालस्य कृते लघुनीडं निर्मितम् ।
अगस्तमासस्य १४ दिनाङ्के अपराह्णे लियूमहोदया बिडालस्य क्रन्दनं श्रुत्वा परीक्षितुं बहिः गता, तदा सा आर्द्रं इति ज्ञातवती, अतः सा मन्यते यत् एतत् कश्चन क्वथमानं जलं सिञ्चति इति, अतः सा तस्य शरीरं मार्जितवती तस्मिन् दिने ।बिडालसम्बद्धाः हस्ताः लियूमहोदयायाः रक्ताः, प्रफुल्लिताः च अभवन् ।。
अगस्तमासस्य १६ दिनाङ्के लियूमहोदया चिकित्सालयं गता वैद्यः अवदत् यत् तस्याः हस्ताः केनचित् रासायनिकपदार्थेन जङ्गमयुक्ताः भवेयुः इति। सुश्री लियू इत्यस्याः चिकित्सावृत्तेषु ज्ञातं यत् द्वौ दिवसौ पूर्वं तस्याः हस्तौ चिड़चिड़ाद्रवस्य सम्पर्कं कृत्वा स्थानीयत्वक् कण्डूः, लालिमा, सूजनं, स्रवः च अभवत्, यत् क्रमेण दुर्गतिम् अभवत् प्रारम्भिकनिदानम् : सम्पर्कत्वक्शोथः, त्वचासंक्रमणं, त्वचाव्रणः। १६ दिनाङ्के अपराह्णे लियूमहोदया घटनायाः सूचनां दातुं पुलिस-स्थानकं गता ।
चित्रे लियू-महोदयायाः चिकित्सा-अभिलेखः दृश्यते
लियूमहोदयेन स्वपरिजनेन सह निगरानीयदृश्यानि साझां कृत्वा बहवः निवासिनः अवदन् यत् ते पूर्वं क्षेत्रे एकं शङ्कितं पुरुषं भ्रमन्तं दृष्टवन्तः।
१६ दिनाङ्के सायंकाले यत्र एषा घटना अभवत् तस्य न्यायक्षेत्रे स्थितस्य पुलिस-स्थानकस्य कर्मचारिभ्यः संवाददाता ज्ञातवान् यत् अज्ञातद्रवस्य सिञ्चनं कृत्वा जनानां पशूनां च चोटं जनयति इति विषये निवासिनः सूचनां प्राप्य पुलिसैः अन्वेषणं आरब्धम् सम्प्रति, २.तत्र सम्बद्धः पुरुषः पूर्वमेव पुलिसस्थाने अस्ति, विशिष्टस्थितेः अन्वेषणं च क्रियते।。
तस्य प्रतिक्रियारूपेण बहवः नेटिजनाः उद्घोषयन्ति स्म यत् -
भवता मयि प्रेम कर्तुं न प्रयोजनं, परन्तु कृपया मां मा क्षतिं कुरु!
नेटिजन टिप्पणीनां स्क्रीनशॉट
Chatterbox इति न्यूज स्क्वेर्, रेड स्टार न्यूज् इत्येतयोः संश्लेषणं भवति
स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: गीत हुई शीर्षक चित्र का स्रोत: शांगगुआन शीर्षक चित्र चित्र सम्पादक: सु वी
स्रोतः लेखकः हुआक्सियाजी