समाचारं

दु शिजु तथा लियू हैबिन् |

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयेन" सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं "सप्तकेन्द्रीकरणानि" प्रस्तावितानि तेषु एकं सुन्दरस्य चीनस्य निर्माणे ध्यानं दत्तुं, आर्थिकस्य व्यापकं हरितरूपान्तरणं त्वरयितुं तथा सामाजिकविकासः, पारिस्थितिकीपर्यावरणशासनव्यवस्थायां सुधारं करोति, पारिस्थितिकीप्राथमिकतां च प्रवर्धयति, आर्थिकः, गहनः, हरितः, न्यूनकार्बनविकासः च मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सहअस्तित्वं प्रवर्धयति। "निर्णयः" पारिस्थितिकसभ्यताव्यवस्थायाः सुधारस्य गभीरीकरणस्य व्यवस्थितव्यवस्थां करोति । एतेन मम देशस्य पारिस्थितिकसभ्यताव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय अग्रे मार्गः सूचितः ।
पारिस्थितिकपर्यावरणस्य रक्षणार्थं कठोरतमव्यवस्थायाः कठोरतमस्य कानूनस्य च पालनम् कुर्वन्तु
महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत् “कठोरतमव्यवस्थां कठोरतमं कानूनराज्यं च कार्यान्वयित्वा एव वयं पारिस्थितिकसभ्यतायाः निर्माणार्थं विश्वसनीयं गारण्टीं दातुं शक्नुमः” इति चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य पारिस्थितिकपर्यावरणकायदाः प्रणालीनिर्माणं च सशक्ततमविधानस्य, प्रणालीनां गहनतमस्य आरम्भस्य, कठोरतमस्य पर्यवेक्षणस्य प्रवर्तनस्य च मानकानां कालखण्डे प्रविष्टाः, येषां आधारः प्रदत्तः अस्ति पारिस्थितिकी-पर्यावरणसंरक्षणे ऐतिहासिकं, परिवर्तनं, समग्रं च परिवर्तनं प्रवर्धयन्।
नूतनयुगे प्रविश्य मम देशस्य पारिस्थितिकपर्यावरणविधानेन परिमाणात् गुणवत्तापर्यन्तं व्यापकं सुधारं प्राप्तम्। २०१८ तमे वर्षे संविधानसंशोधनेन पारिस्थितिकीसभ्यतायाः संविधाने समावेशः कृतः । संविधानस्य प्रासंगिकाः प्रावधानाः मिलित्वा संवैधानिकपारिस्थितिकीसभ्यताव्यवस्थायाः व्यवस्थितप्रतिमानस्य निर्माणं कुर्वन्ति, यस्मिन् पारिस्थितिकसभ्यतानिर्माणस्य पारिस्थितिकीपर्यावरणसंरक्षणस्य च नियमिततायाः विषये अस्माकं दलस्य अवगमनं नूतनं ऐतिहासिकं ऊर्ध्वतां प्राप्तवती अस्ति पारिस्थितिकसभ्यता प्रणाली तथा पारिस्थितिकी पर्यावरणसंरक्षणस्य अभ्यासं प्रवर्धयति, जनानां पर्यावरणाधिकारस्य हितस्य च रक्षणार्थं संवैधानिकमार्गदर्शनं प्रदातुं।
१० पारिस्थितिकपर्यावरणसंरक्षणकानूनानि निर्मिताः, येषु याङ्गत्ज़ी नदीसंरक्षणकानूनम्, कृष्णमृदासंरक्षणकानूनम्, पीतनदीसंरक्षणकानूनम्, किङ्घाई-तिब्बतपठारपारिस्थितिकीसंरक्षणकानूनं च सन्ति, येन प्रासंगिकक्षेत्रेषु विधायीअन्तरालानि पूरितानि पारिस्थितिकीक्षेत्रे सुधारः च अभवत् सभ्यता प्रणाली पर्यावरणसंरक्षणकानूनम्, वायुप्रदूषणनिवारणनियन्त्रणकानूनम्, वन्यजीवसंरक्षणकानूनम् इत्यादीनां संशोधनं कृतवती, कानूनी मानदण्डाः अधिकस्पष्टाः विशिष्टाः च सन्ति, येन प्रवर्तनीयता परिचालनक्षमता च वर्धते... वर्तमानकाले अस्माकं देशे ३० तः अधिकाः पारिस्थितिकपर्यावरणीयाः सन्ति संरक्षणकायदानानि, १०० तः अधिकाः प्रशासनिकविनियमाः, १,००० तः अधिकाः स्थानीयविनियमाः च पारिस्थितिकपर्यावरणसंरक्षणं सम्बद्धाः अन्ये अपि बहूनां कानूनानां नियमानाञ्च सन्ति
द्रष्टुं शक्यते यत्, पारिस्थितिकसभ्यतायाः निर्माणं वैधानिकीकरणस्य संस्थागतीकरणस्य च पटले आनयितुं केन्द्रीकृत्य, अस्माकं देशे पारिस्थितिकपर्यावरणसंरक्षणार्थं वैज्ञानिकं, कठोरं, व्यवस्थितं, सम्पूर्णं च कानूनीव्यवस्थां निर्मितवान्, तथा च पारिस्थितिकीसभ्यतायाः निर्माणं प्रवर्धयति च विधिराज्यस्य अवधारणा पद्धतिः च, पारिस्थितिकसभ्यताव्यवस्थायाः निर्माणार्थं सुधारणार्थं च व्यवस्थायाः ठोसः आधारः स्थापितः अस्ति ।
पारिस्थितिकपर्यावरणसंरक्षणव्यवस्थायाः "चतुःपुञ्जाः अष्टस्तम्भाः च" स्थापयन्तु, सुधारयन्तु च
महासचिवः शी जिनपिङ्गः अवदत् यत् “स्पष्टजलं रसीलापर्वताश्च बहुमूल्यं सम्पत्तिः इति अवधारणां दृढतया स्थापयन्तु, अभ्यासं च कुर्वन्तु, तथा च पारिस्थितिकप्राथमिकतायां हरितविकासस्य च मार्गं अविचलतया अनुसरणं कुर्वन्तु यत् सुस्पष्टजलं रसीलापर्वताश्च मूल्यवान् इति अवधारणा कथं कार्यान्वितुं शक्यते।”. संपत्तियां? संसाधनानाम् संरक्षणस्य पर्यावरणस्य च रक्षणस्य मूलभूतराष्ट्रीयनीतेः पालनम्, संरक्षणं प्राथमिकताम् अददात्, संरक्षणं प्राथमिकताम् अददात्, प्राकृतिकपुनर्स्थापनं च केन्द्रीकृत्य, पारिस्थितिकीसभ्यतायाः शीर्षस्तरीयपरिकल्पनं च सुधारस्य नवीनतायाः च माध्यमेन संस्थागतव्यवस्थानां निर्माणस्य त्वरणं च महत्त्वपूर्णाः पद्धतयः सन्ति।
पारिस्थितिकीसभ्यताव्यवस्था बहुक्षेत्रेषु विभिन्नव्यवस्थानां परस्परक्रियायाः कारणेन निर्मितं भवति हरितविकासस्य, पर्यावरणशासनस्य, पारिस्थितिकीसंरक्षणस्य च प्रणाल्याः अस्वतन्त्राः सन्ति, तेषां तत्सम्बद्धाः पारिस्थितिकीसभ्यताव्यवस्थाः अपि नीडिताः एकीकृताः च सन्ति सितम्बर २०१५ तमे वर्षे अस्माकं देशे "पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारस्य समग्रयोजना" जारीकृता, यस्मिन् प्रणाल्याः अष्टभागाः सन्ति, यथा प्राकृतिकसंसाधनसम्पत्त्याः सम्पत्तिअधिकारः, भूमिः अन्तरिक्षं च विकासः संरक्षणं च, स्थानिकनियोजनव्यवस्था, कुलम् संसाधनप्रबन्धनं व्यापकसंरक्षणं च, संसाधनानाम् सशुल्कप्रयोगः पारिस्थितिकीक्षतिपूर्तिः, पर्यावरणशासनव्यवस्था, पर्यावरणशासनं पारिस्थितिकीसंरक्षणं च विपण्यव्यवस्था, पारिस्थितिकीसभ्यताप्रदर्शनमूल्यांकनं उत्तरदायित्वं च इत्यादीनि प्रणाल्यानि। विभिन्नाः प्रणाल्याः निकटतया सम्बद्धाः परस्परं च समर्थकाः सन्ति, येषां उद्देश्यं "स्रोते कठोरनिवारणं, प्रक्रियायाः कठोरप्रबन्धनं, परिणामानां कठोरदण्डः च" इति पारिस्थितिकपर्यावरणसमस्यानां समाधानं प्राप्तुं भवति पारिस्थितिकसभ्यताव्यवस्था, यया स्पष्टसम्पत्त्याधिकाराः, विविधभागीदारी, समानान्तरप्रोत्साहनाः, बाधाः च सन्ति, सम्पूर्णव्यवस्था च सन्ति, सा पारिस्थितिकीसभ्यताव्यवस्थायाः कार्यक्रमात्मकसंरचनां सम्पूर्णं करोति, चीनीयलक्षणैः सह पारिस्थितिकसभ्यताव्यवस्थां च निर्माति
तदनन्तरं नूतनानां समस्यानां सम्मुखे संस्थागतव्यवस्थायां निरन्तरं सुधारः अभवत् । उदाहरणार्थं, अप्रैल २०१६ तमे वर्षे जारीकृते "पारिस्थितिकीसंरक्षणक्षतिपूर्तितन्त्रे सुधारस्य विषये रायाः" पारिस्थितिकीसंरक्षणक्षतिपूर्तिप्रणालीं प्रस्तावितवन्तः यत्र मुख्यशरीररूपेण राष्ट्रियनिकुञ्जाः सन्ति, रचनात्मकरूपेण पारिस्थितिकीसंरक्षणलालरेखाप्रणालीं प्रस्ताविताः, तथा च व्यापकरूपेण implement the goal of ecological civilization construction Evaluation and assessment system... पारिस्थितिकपर्यावरणक्षेत्रे बकायासमस्यानां समाधानं कृत्वा उन्मुखं मम देशस्य पारिस्थितिकसभ्यताव्यवस्थायां निरन्तरं सुधारः कृतः, यत्र यथार्थतया "पारिस्थितिकीपर्यावरणस्य रक्षणार्थं प्रणालीनां उपयोगः" मूर्तरूपः अस्ति।
पारिस्थितिकसभ्यताव्यवस्थायाः गहनसुधारद्वारा मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य आधुनिकीकरणं प्रवर्तयन्तु
"निर्णयः" पारिस्थितिकसभ्यताव्यवस्थायाः सुधारस्य गभीरीकरणस्य दिशां प्रमुखकार्यं च त्रयाणां पक्षेभ्यः अग्रे स्थापयति: "पारिस्थितिकीसभ्यतायाः मूलभूतव्यवस्थायां सुधारः", "पारिस्थितिकीपर्यावरणशासनव्यवस्थायां सुधारः" तथा च "हरित-निम्न- कार्बन विकास तन्त्रम्"। पारिस्थितिकसभ्यताव्यवस्थायाः सुधारस्य गभीरीकरणं यथार्थस्य आधारेण भवितुमर्हति, यत् २०३५ तमे वर्षे सुन्दरस्य चीनस्य निर्माणस्य लक्ष्यस्य मूलभूतसाक्षात्कारेण तथा च २०५० तमे वर्षे सुन्दरस्य चीनस्य व्यापकसमाप्तिः तथा च "डबलकार्बन" लक्ष्यस्य, आधारेण... विद्यमानाः प्रणाल्याः, संस्थाः, तन्त्राणि च, तथा च विद्यमानव्यावहारिकसमस्यानां आधारेण व्यवस्थितनियोजनं कुर्वन्तु।
सर्वप्रथमं वयं शी जिनपिङ्गस्य पारिस्थितिकसभ्यताविषये विचारेण मार्गदर्शिताः भवेयुः तथा च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आध्यात्मिक आवश्यकतानुसारं “पञ्च-एकस्मिन्” समन्वयं कृत्वा अग्रे सारयितुं शक्नुमः। समग्रविन्यासः, तथा च सामाजिकनिष्पक्षतां न्यायं च प्रवर्धयितुं वर्धयितुं “चतुर्व्यापकानाम्” रणनीतिकविन्यासस्य उन्नतिं समन्वययितुं जनानां कल्याणं प्रारम्भबिन्दुरूपेण लक्ष्यं च गृहीत्वा वयं सामाजिकोत्पादकशक्तयः अधिकं मुक्तिं विकसयिष्यामः, उत्तेजितुं च तथा आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य जीवनशक्तिं वर्धयितुं। द्वितीयं, अस्माभिः सुन्दरस्य चीनस्य निर्माणस्य लक्ष्यं प्रति ध्यानं दातव्यम्। पारिस्थितिकीसभ्यतासुधारस्य निर्माणस्य च उपलब्धीनां आधारेण वयं आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं त्वरयिष्यामः, पारिस्थितिकपर्यावरणशासनव्यवस्थायां सुधारं करिष्यामः, पारिस्थितिकीप्राथमिकताम्, संरक्षणं च प्रवर्धयिष्यामः तथा च गहनं, हरित-निम्न-कार्बन-विकासं प्रवर्धयिष्यामः, सामञ्जस्यपूर्णं च प्रवर्धयिष्यामः | मनुष्यस्य प्रकृतेः च सहजीवनम्। तृतीयम्, अस्माभिः समयेन सह तालमेलं स्थापयित्वा पारिस्थितिकसभ्यताव्यवस्थायां सुधारः करणीयः, कार्बन-निवृत्तिः, प्रदूषण-निवृत्तिः, हरित-विस्तारः, वृद्धिः च समन्वयेन प्रवर्धनीया, जलवायु-परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं, तथा च तादृशानां प्रणालीनां तन्त्राणां च सुधारं त्वरितं कर्तव्यं यत् स्पष्टं अवधारणां कार्यान्वितं करोति | जलं लसत्पर्वताश्च बहुमूल्यं सम्पत्तिः ।
"निर्णयः" दर्शितवान् यत् "वर्तमानः भविष्ये च कालः एकस्य सशक्तस्य देशस्य निर्माणस्य व्यापकरूपेण प्रचारार्थं महत्त्वपूर्णः कालः अस्ति तथा च चीनीयशैल्याः आधुनिकीकरणेन सह राष्ट्रियकायाकल्पस्य महत्कारणम् अस्ति एकस्य सशक्तस्य देशस्य निर्माणे तथा च राष्ट्रियकायाकल्पस्य प्रमुखस्थानं वर्तते, तथा च उच्चगुणवत्तायुक्तेन पारिस्थितिकवातावरणेन समर्थितं भवति, उच्चगुणवत्तायुक्तविकासः चीनीयराष्ट्रस्य स्थायिविकासाय ठोसपारिस्थितिकीमूलाधारं निश्चितरूपेण निर्मास्यति तथा च सामञ्जस्यपूर्णसहजीवनस्य आधुनिकीकरणं त्वरयिष्यति मनुष्यस्य प्रकृतेः च मध्ये।
लेखकः:
पाठः - डु शिजुः लियू हैबिन् च (मार्क्सवादस्य विद्यालयः, पूर्वी चीनस्य विज्ञानं प्रौद्योगिकी च विश्वविद्यालयः) सम्पादकः: यू यिंगः सम्पादकः: यांग यिकी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया