2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजेन्स फ्रान्स्-प्रेस् इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हमासस्य एकः वरिष्ठः अधिकारी अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य कथनस्य खण्डनं कृतवान् यत् तस्मिन् दिने युद्धविरामसम्झौता "समीपः" अस्ति इति, तत् "काल्पनिकम्" इति उक्तवान्
हमास-राजनीतिब्यूरो-सदस्यः सामी अबू जुह्री इत्यनेन विज्ञप्तौ उक्तं यत्, “वयं सम्झौतेः समीपे स्मः इति वक्तुं भ्रमः अस्ति” इति वक्तव्ये उक्तम् .
१५ तमे दिनाङ्कात् आरभ्य कतारस्य राजधानी दोहानगरे गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अभवत् । कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां उपस्थिताः, हमास-सङ्घः अनुपस्थितः ।
१६ तमे स्थानीयसमये बाइडेन् इत्यनेन उक्तं यत् गाजायुद्धे युद्धविरामसम्झौता कदापि अधिकं समीपे न अभवत् यतः वाशिङ्गटनेन दोहावार्तायां इजरायल्-हमास-योः मध्ये मतभेदं पूरयितुं प्रयत्नः कृतः
स्थानीयसमये १६ तमे दिनाङ्के बाइडेन् श्वेतभवने गाजानगरे युद्धविरामवार्तालापस्य विषये टिप्पणीं कृतवान् ।
हमासः १६ दिनाङ्के उक्तवान् यत् इजरायल्-देशः वार्ता-प्रक्रियायाः क्षतिं कर्तुं प्रयत्नरूपेण अधिकानि नूतनानि शर्ताः प्रस्तावितवान्, इजरायल्-देशेन प्रस्तावितानि नूतनानि शर्ताः हमास-देशः न स्वीकुर्यात् इति
अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् अस्मिन् सप्ताहान्ते इजरायलदेशं गमिष्यति यत् सः नवीनतमस्य युद्धविरामप्रस्तावस्य कृते धक्कायति इति विदेशविभागेन उक्तम्।
अमेरिकी "न्यूजवीक्" इति प्रतिवेदनानुसारं हमास-सङ्घस्य एकः वरिष्ठः अधिकारी अवदत् यत् गाजा-देशे युद्धविराम-वार्तालापस्य विषये व्हाइट हाउस्-संस्थायाः वर्णनम् अतीव सकारात्मकम् अस्ति, तस्य उद्देश्यं आगामि-अमेरिका-राष्ट्रपतिनिर्वाचनात् पूर्वं क्षेत्रीय-तनावानां निवारणम् अस्ति वाशिङ्गटनस्य रणनीतिः पृथक् पृथक् किन्तु युगपत् लक्ष्यद्वये मूलभूता अस्ति : "प्रथमं क्षेत्रीयमोर्चानां शीतलीकरणं; द्वितीयं च यत् तेषां निर्वाचनसम्बद्धानां आन्तरिककारणानां कारणात् युद्धविरामस्य आवश्यकता वर्तते।
समीक्षा |.लू चांगयिन
सम्पादक |
प्रूफरीडिंग |
ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु