समाचारं

हमासः वार्तायां अनुपस्थितः अस्ति, तत्र सम्बद्धानां सर्वेषां पक्षानां स्वकीयाः योजनाः सन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के दक्षिणगाजापट्टिकायाः ​​खान यूनिस् इति नगरस्य वायव्यदिशि स्थितात् नगरात् एकः प्यालेस्टिनीदेशीयः निष्कासितः । सिन्हुआ समाचार एजेन्सी

कतारस्य राजधानी दोहानगरे १५ दिनाङ्के गाजापट्टे युद्धविरामवार्तालापः पुनः आरब्धः, १६ दिनाङ्के स्थगितः, आगामिसप्ताहे मिस्रदेशस्य राजधानी कैरोनगरे पुनः आरभ्यते। युद्धविरामवार्तालापस्य अस्य दौरस्य विषये सर्वेषां पक्षेषु भिन्नाः मताः प्रकटिताः: इजरायल्-देशेन प्रस्तावितानां "नवीनशर्तानाम्" विरोधः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन कृतः सावधान आशावाद।

 अमेरिकादेशः नूतनां योजनां प्रस्तौति

युद्धविरामवार्तालापस्य मध्यस्थाः संयुक्तराज्यसंस्थाः, कतारः, मिस्रदेशः च १६ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् तस्मिन् एव दिने अमेरिकादेशः पूर्वयोजनायाः प्रमुखविन्दूनाधारितं नूतनं योजनां प्रस्तौति स्म वक्तव्ये उक्तं यत् एषा योजना इजरायल-हमास-देशयोः मध्ये मतभेदं सेतुबन्धयितुं साहाय्यं करिष्यति तथा च युद्धविरामसम्झौतेः अनन्तरं द्वयोः पक्षयोः प्रासंगिकसहमतिं शीघ्रं कार्यान्वितुं साहाय्यं करिष्यति।

युद्धविरामवार्तालापस्य अस्मिन् दौरस्य प्रतिभागिनः इजरायल्, अमेरिका, कतार, मिस्रदेशयोः वार्ताकाराः सन्ति, हमासः सभायां भागं ग्रहीतुं प्रतिनिधिं न प्रेषितवान्, मध्यस्थः च "सन्देशं पारितवान् अस्मिन् वार्तायां इजरायल्-देशेन प्रस्तावितानां "नवीनपदानां" विरोधं हमास-सङ्घः प्रकटितवान् ।

बहुविधमाध्यमानां समाचारानुसारं हमासः "फिलाडेल्फियागलियारस्य" विरोधं करोति यत्र इजरायलसेना गाजापट्टिकायाः ​​मिस्रदेशेन सह सीमायां तिष्ठति, तथा च गाजापट्टिकायाः ​​उत्तरदक्षिणक्षेत्रयोः विभाजनं कृत्वा मुख्ययानमार्गस्य इजरायलसेनायाः नियन्त्रणं च स्क्रीन् कर्तुं returning Palestinians इति तेषु हमासस्य सदस्याः सन्ति वा?

हमास-सङ्घस्य वरिष्ठसदस्यस्य इज्जत-ऋशिक्-इत्यस्य मते इजरायल्-देशः यथा मध्यस्थः अवदत्, "पूर्ववार्तालापपरिक्रमेषु यत् सम्मतं तस्य अनुपालनं न कृतवान्" इति

बाइडेन् : १.

युद्धविरामसम्झौतां प्राप्तुं 'समीपं गच्छन्'

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू मध्यस्थं पृष्टवान् यत् मेमासस्य अन्ते अमेरिकीराष्ट्रपतिना जोसेफ् बाइडेन् इत्यनेन प्रस्ताविते युद्धविरामयोजनायां "कतिपयसिद्धान्तान्" स्वीकुर्वन्तु इति हमास-सङ्घस्य उपरि दबावं स्थापयितुं।

अस्मिन् मासे १६ दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे बाइडेन् इत्यनेन उक्तं यत् युद्धविराम-वार्तालापस्य अस्य दौरस्य आरम्भात् पूर्वं यावत् इजरायल्-हमास-देशः अधुना युद्धविराम-सम्झौतेः "समीपं गच्छतः" इति

हमास-सङ्घस्य वरिष्ठः अधिकारी सामी अबू जुह्री इत्यनेन १७ दिनाङ्के उक्तं यत् गाजा-पट्ट्यां युद्धविराम-सम्झौता “समीपः” इति अमेरिकी-राष्ट्रपतिः जोसेफ् बाइडेन्-महोदयस्य कथनं “भ्रमम्” इति जुह्री एएफपी-सञ्चारमाध्यमेन विज्ञप्तौ उक्तवान् यत् वयं यत् सम्मुखीभवामः तत् सम्झौता वा वास्तविकवार्तालापः वा न, अपितु अमेरिकादेशेन आरोपितः आदेशः अस्ति ।

अमेरिकीसरकारस्य एकः अधिकारी पत्रकारैः सह साक्षात्कारे अवदत् यत् वार्तायां सम्बद्धानां सर्वेषां पक्षानाम् कार्यसमूहाः तान्त्रिककार्यं निरन्तरं प्रवर्तयिष्यन्ति, सर्वेषां दलानाम् वरिष्ठाधिकारिणः च कैरोनगरे "आगामिसप्ताहस्य समाप्तेः पूर्वं" युद्धविरामवार्तालापं निरन्तरं करिष्यन्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन एकस्य अनामस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् मध्यस्थैः पूर्वमेव कैरो-नगरे "निष्पादनविभागः" स्थापितः, यस्य मुख्यतया गाजा-पट्टिकायाः ​​मानवीय-सहायता-आदि-विषयेषु रसद-समन्वयं प्रदातुं दायित्वम् अस्ति

अमेरिकीविदेशसचिवः एण्टोनी ब्रिन् निश्चितरूपेण १७ दिनाङ्के इजरायल्-देशं गमिष्यति। अमेरिकीविदेशविभागस्य प्रवक्ता वेदान्तपटेलः अवदत् यत् ब्लिन्केन् इत्यस्य यात्रा प्रथमतया युद्धविरामसम्झौते "गहनकूटनीतिकमध्यस्थतां निरन्तरं कर्तुं", द्वितीयतया च "मध्यपूर्वस्य सर्वेषां पक्षैः स्थितिं वर्धयितुं परिहरन्तु इति बोधयितुं" वार्ताप्रक्रियायाः क्षतिं न कर्तुं" इति

इजरायलस्य एकः अधिकारी यः नाम न ज्ञातुम् इच्छति सः पुष्टिं कृतवान् यत् ब्रिन् निश्चितरूपेण १९ दिनाङ्के नेतन्याहू इत्यनेन सह मिलित्वा युद्धविरामवार्तालापस्य नूतनचक्रस्य विषये चर्चां करिष्यति।

 अधिकारीं प्रति : १.

गाजादेशे इजरायलयुद्धं "मूलतः समाप्तम्" ।

१६ तमे स्थानीयसमये रात्रौ इजरायलस्य सार्वजनिकप्रसारणनिगमेन IDF इत्यस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् गाजापट्टिकायां इजरायलसैन्यस्य युद्धं “मूलतः समाप्तम्” इति

अधिकारी अवदत् यत् इजरायलसेनायाः "नवीनगुप्तचरसूचनाः" प्राप्त्वा गाजापट्टिकायां पुनः प्रवेशस्य क्षमता अस्ति, परन्तु प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रसेनाः "प्रायः समाप्ताः" इति दृष्ट्वा, अन्तर्गतं युद्धम् गाजा-पट्टिका "सामान्यतया घटनारहितम्" अस्ति ।

१७ दिनाङ्के प्यालेस्टिनी-समाचार-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने इजरायल-सेना मध्यगाजा-पट्टिकायां ज़वेइदा-क्षेत्रे बम-प्रहारं कृतवती, यत्र न्यूनातिन्यूनं १६ जनाः मृताः, दर्जनशः जनाः अपि घातिताः

समाचारानुसारं इजरायलस्य युद्धविमानैः ज़ावेडाक्षेत्रे एकस्मिन् झोपड़ीयां गृहे च बमप्रहारः कृतः, ततः च घातिताः मध्यगाजापट्टिकायाः ​​डेइर्-अल्-बैराह-नगरस्य चिकित्सालये प्रेषिताः

प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्यविभागेन १५ तमे दिनाङ्के प्रकाशितस्य आँकडानुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९२,००० तः अधिकाः घातिताः च अभवन्

  विशेषज्ञ विश्लेषण

शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः सहायकप्रोफेसरः झाओ जूनः : १.

वार्तायां विग्रहः स्थगितः भवितुम् अर्हति

"संलग्नस्य मुख्यपक्षस्य हमासस्य अभावस्य अर्थः अस्ति यत् वार्तायां तेषां परिणामानां च महत्त्वं अल्पं भवति।" that the strategic purpose of the United States is to seize the opportunity before the country’s general election , मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः न गन्तव्या, इजरायलस्य विजयस्य समर्थनस्य सामरिकलक्ष्यं अपरिवर्तितं वर्तते, तथा च वार्तायां अन्ये प्रतिभागिनः अपि स्वकीयाः गणनाः सन्ति।

 वार्तायां प्रतिभागिनां सामरिकलक्ष्याणि भिन्नानि सन्ति

"पृष्ठतः अस्याः वार्तायां मुख्यं लक्ष्यं युद्धविरामस्य प्रवर्धनम् अस्ति। सारतः अमेरिका, कतार, मिस्र इत्यादयः मध्यस्थाः, तत्र सम्बद्धः पक्षः इजरायल् च मिलित्वा गोलीकाण्डस्य आदानप्रदानं स्थगयितुं योजनां निर्मान्ति their respective strategic needs." १६ अगस्त दिनाङ्के विश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः सहायकप्रोफेसरः शङ्घाईविदेशीयभाषा झाओ जुन् इत्यनेन नन्दु-सञ्चारकर्त्रे एतस्य विश्लेषणं कृतम्।

सः मन्यते यत् अमेरिकादेशस्य सामरिकं उद्देश्यं देशस्य निर्वाचनात् पूर्वं मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः न गन्तुं भवति, इजरायलस्य विजयस्य समर्थनस्य सामरिकलक्ष्यं च अपरिवर्तितं वर्तते वार्तायां प्रवर्धनं कृत्वा स्वस्य आर्थिकविकासाय, तथा च क्षेत्रीयराजनैतिकप्रभावं सुधारयितुम् अवसरं गृह्णाति इजरायल् अपि अस्याः समागमस्य माध्यमेन स्वस्य अन्तर्राष्ट्रीयप्रभावं वर्धयितुम् इच्छति; अमेरिकादेशः, अपरपक्षे च हमास-सङ्घस्य विरुद्धं युद्धं कर्तुं स्वरणनीतिं समायोजितवान्, परन्तु हमास-सङ्घस्य लक्ष्याणि पूर्णतया निर्मूलितवती ।

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी १५ दिनाङ्के अवदत् यत् कतार-मिस्र-देशः च वार्तायां विषयवस्तुं हमास-सङ्घं प्रति प्रसारयिष्यन्ति इति। जॉन् किर्बी इत्यनेन उक्तं यत् कतारदेशे गाजा-युद्धविरामवार्तालापस्य पुनः आरम्भः "उत्तमः आरम्भः" अस्ति, परन्तु सः तत्कालं सम्झौतां न अपेक्षते यतोहि अद्यापि बहु कार्यं कर्तव्यम् अस्ति तथा च वार्ता १६ दिनाङ्कपर्यन्तं निरन्तरं भवितुं शक्नोति। सः अवदत् यत् युद्धविरामसम्झौतेः रूपरेखा मूलतः सर्वैः पक्षैः सहमतिः कृता अस्ति, परन्तु सम्झौतेः कार्यान्वयनस्य विषये अद्यापि भेदाः सन्ति, तथा च भेदानाम् विशिष्टविवरणं प्रकटयितुं न अस्वीकृतवान्

“हमासः भागं ग्रहीतुं प्रतिनिधिं न प्रेषितवान्, यत् अस्य वार्ताकारस्य मुख्यं आव्हानं वर्तते, येन सहमतिः प्राप्तुं कठिनं भवति, यद्यपि सहमतिः प्राप्तुं शक्नोति वा इति प्रचारितं कार्यान्वितं च भवतु इति अपि एकः आव्हानः अस्ति " झाओ जुन् अवदत्।

सः मन्यते यत् मुख्यपक्षस्य हमासस्य अभावस्य अर्थः अस्ति यत् वार्तायां तस्य परिणामानां च महत्त्वं अल्पं भवति, यस्य अर्थः अस्ति यत् वार्तायां एव असफलता विनष्टा अस्ति "हमास-कतार-देशयोः, मिस्र-देशयोः, वार्तायां भागं गृह्णन्तः अन्येषां देशानां च अन्तरं विस्तारं प्राप्नुयात्, एतयोः देशयोः समर्थनं च नष्टं भवितुम् अर्हति।"

 वार्तायां द्वन्द्वस्य पूर्णतया समाधानं न भविष्यति

"वार्तालापस्य अयं दौरः सम्झौतां प्राप्तुं वा वार्तायां परिणामः वा इति विषये नास्ति, अपितु हमास-इजरायल-योः परस्परं बलात् आक्रमणं कथं निवारयितुं शक्यते इति विषये झाओ जुन् इत्यनेन विश्लेषितं यत् एतत् वार्ता-चक्रं नूतन-चक्रं जनयितुं शक्नोति इति of Palestinian-Israeli conflict अस्थायीविरामः विशेषतः इजरायलसैन्यकार्यक्रमस्य निलम्बनं दीर्घकालं यावत् संघर्षं न स्थगयिष्यति, पूर्णतया वा समाप्तं न करिष्यति।

तस्य मतेन वार्तायां परिणामाः वार्तायां सहभागिनां कृते सामूहिकरूपेण हमास-सङ्घस्य उपरि दबावं स्थापयितुं आधारः भवितुम् अर्हन्ति, परन्तु हमास-सङ्घः न त्यजति । अपरपक्षे वार्तायां परिणामः प्यालेस्टिनी-अन्तर्गत-मेलनस्य नूतनानि आव्हानानि अपि आनेतुं शक्नोति ।

तीव्रपरिस्थितेः सम्मुखे अन्तर्राष्ट्रीयसमुदायः बहुधा वदन् सर्वेभ्यः पक्षेभ्यः युद्धविरामस्य प्रवर्धनार्थं युद्धस्य च समाप्त्यर्थं ठोसप्रयत्नाः कर्तुं आह्वयति। प्यालेस्टिनी-इजरायल-जनाः अपि आशां प्रकटितवन्तः यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः गाजा-पट्ट्यां युद्धविराम-वार्तालापस्य नूतन-चक्रस्य दिने यथाशीघ्रं समाप्तः भविष्यति |.

"वयं गृहं प्रत्यागन्तुं इच्छामः, वयं जनाः स्मः ये जीवितुं इच्छन्ति, एतत् सर्वं समाप्तुं ते सम्झौतां कुर्वन्तु।"

साक्षात्कारः लेखनम् च : नंदु संवाददाता लिआङ्ग लिङ्गफेई तथा प्रशिक्षुः पेङ्ग जिकियान्

व्यापक सिन्हुआ समाचार एजेन्सी