2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Text/Observer Network Xiong Chaoran] अगस्तमासस्य आरम्भे भारते एकस्याः महिलाप्रशिक्षुवैद्यस्य चिकित्सालये निर्ममतापूर्वकं बलात्कारः, हत्या च अभवत् एषा दुष्टघटना भारतीयसमाजस्य क्रोधं पूर्णतया प्रज्वलितवती। स्वातन्त्र्यदिवसस्य "अपूर्व" महिलाप्रदर्शनानां अनन्तरं भारतस्य चिकित्सासमुदाये बृहत्विरोधाः न स्थगिताः, अपितु तीव्रताम् अवाप्तवन्तः।
१७ अगस्तदिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं सम्पूर्णे भारते स्थानीयसमये, चिकित्सालयाः, चिकित्सालयाः च तस्मिन् दिने आपत्कालीनप्रकरणं विहाय रोगिणः प्राप्तुं न अस्वीकृतवन्तः, पूर्वनगरे एकस्याः महिलावैद्यस्य घटनायाः विरोधार्थं चिकित्साव्यवसायिनः २४ घण्टापर्यन्तं हड़तालं कृतवन्तः अस्मिन् मासे कोलकातानगरस्य बलात्कारः हत्या च। १० लक्षाधिकवैद्याः सम्मिलिताः अस्याः हड़तालस्य कारणात् भारतस्य चिकित्सासेवाः लकवाग्रस्ताः भविष्यन्ति इति अपेक्षा अस्ति । तदर्थं अनेके चिकित्सालयाः अवदन् यत् तेषां चिकित्साविद्यालयस्य संकायः आपत्कालीनसेवासु भागं ग्रहीतुं आज्ञापितः अस्ति। केचन रोगिणः अवदन् यत् ते तस्मिन् दिने वैद्यं द्रष्टुं असमर्थाः यतः तेभ्यः हड़तालस्य वा चिकित्साकोटा न्यूनीकरणस्य वा सूचना न प्राप्ता।
बलात्कारस्य हत्यायाः च घटनायाः कारणेन यथा विरोधाः निरन्तरं प्रचलन्ति तथा कोलकातापुलिसः घटनास्थलस्य परितः प्रतिबन्धं कार्यान्वितवान्, यत् ७ दिवसेषु पञ्च वा अधिकानां जनानां अवैधसमागमं प्रतिषिद्धं भविष्यति, तथा च जनसमूहस्य यष्टयः, अथवा... किमपि आचरणं शान्तिभङ्गं जनशान्तिं च बाधितुं सम्भाव्यते इति कृत्वा।
समाचारानुसारं चिकित्सासङ्घस्य प्रतिनिधिभिः सह सभां कृत्वा भारतसर्वकारेण स्थानीयसमये १७ अगस्तदिनाङ्के जारीकृते वक्तव्ये वैद्यान् जनहिताय पुनः कार्यं कर्तुं आग्रहः कृतः। एतदर्थं सर्वकारः चिकित्साकर्मचारिणां रक्षणं सुदृढं कर्तुं उपायान् प्रस्तावितुं समितिं स्थापयिष्यति।
तस्य प्रतिक्रियारूपेण भारतस्य बृहत्तमः व्यावसायिकसंस्था भारतीयचिकित्सासङ्घः (IMA) सर्वकारस्य प्रस्तावस्य अध्ययनं कुर्वन् अस्ति इति उक्तवान् परन्तु हड़तालं न निरस्तं कृतवती, येन ऐच्छिकचिकित्साप्रक्रियाः, बहिःरोगीपरामर्शाः च स्थगिताः सन्ति अगस्तमासस्य स्थानीयसमये १८ दिनाङ्के प्रातः ६ वादने समाप्तं भवति।
परन्तु हड़तालस्य कारणात् केषाञ्चन रोगिणां चिकित्सालयेषु पङ्क्तौ प्रतीक्षा कर्तव्या आसीत्, केचन चिकित्सां प्राप्तुं असमर्थाः अभवन् । ओडिशा-नगरस्य कटक्-नगरस्य एससीबी-चिकित्सा-महाविद्यालये एकः रोगी अवदत् यत् तस्य पादौ, शिरसि, शरीरस्य अन्येषु च भागेषु मांसपेशी-कार्यस्य हानिः, दाह-संवेदना च आसीत्, परन्तु सः तस्मिन् दिने प्रहारस्य विषये अनभिज्ञः आसीत् , धनं व्ययितवान् चिकित्सालये केवलं गृहं गन्तुं शक्नोति स्म।
४५ वर्षीयः रघुनाथ साहुः अवदत् यत् एससीबी मेडिकल कॉलेजे चिकित्सायाः दैनिकः कोटा मध्याह्नात् पूर्वं समाप्तः अभवत् सः स्वस्य रोगी पितामहीं वैद्यं द्रष्टुं नीतवान्, परन्तु अन्यदिनं एव प्रतीक्षितुं शक्नोति स्म।
भारतीयमाध्यमेन एशिया न्यूज इन्टरनेशनल् (एएनआई) इत्यनेन ज्ञापितं यत् अधुना कोलकातानगरस्य आरजी कर मेडिकल कॉलेजस्य बहिः बहूनां पुलिसानां स्थापनं कृतम् अस्ति यत्र बलात्कारः हत्या च अभवत्, तथा च चिकित्सालयस्य परिसरः परित्यक्तः अस्ति। कोलकातानगरे स्थानीयतया १७ अगस्तदिनाङ्के वैद्यैः, नागरिकसमाजसमूहानां सदस्यैः, राजनैतिकनेतृभिः च नेतृत्वे दिवसं यावत् विरोधाः अभवन्, यस्य परिणामेण अनेके निजीचिकित्सालयाः, निदानकेन्द्राणि च बन्दाः अभवन्
उत्तरप्रदेशस्य लखनऊ, गुजरातस्य अहमदाबाद, असमस्य गुवाहाटी, तमिलनाडुदेशस्य चेन्नै इत्यादिषु नगरेषु स्थानीयचिकित्सालयानि चिकित्सालयानि च हड़ताले सम्मिलिताः सन्ति, यत् भारते अन्तिमेषु वर्षेषु अस्पतालसेवायां बृहत्तमेषु व्यत्ययेषु अन्यतमं भविष्यति।
पश्चिमबङ्गे यत्र कोलकाता अस्ति, तत्र मुख्यमन्त्री ममता बनर्जी राज्ये सर्वत्र आयोजितानां विरोधान्दोलनानां समर्थनं प्रकटितवती। अगस्तमासस्य १७ दिनाङ्के सायंकाले स्थानीयसमये तस्याः नेतृत्वे स्थानीयसर्वकारेण रात्रौ पालिषु कार्यं कुर्वतां महिलानां सुरक्षास्थितौ सुधारं कर्तुं केचन उपायाः घोषिताः, यत्र विशेषविश्रामगृहाणि, कैमरेण निरीक्षितानि सुरक्षितक्षेत्राणि च स्थापितानि। तस्मिन् एव काले निजीसंस्थाभ्यः अपि महिलानां कार्यवातावरणं सुरक्षितं कर्तुं रात्रौ गस्ती इत्यादीनां उपायानां विषये विचारं कर्तुं सर्वकारेण आह।
एएनआई इत्यनेन एतदपि ज्ञापितं यत् यथा यथा बलात्कारस्य हत्यायाः च घटनायाः विरुद्धं विरोधाः निरन्तरं प्रचलन्ति तथा च यत्र एषा घटना घटिता तत्र आरजी कार मेडिकल कॉलेज् इत्यस्य विरुद्धं कोलकातापुलिसः भारतीय आपराधिक प्रक्रिया संहिता २०२३ इत्यस्य धारा १६३ इत्यस्य प्रयोगं कृत्वा The 7-day ban will take इत्यस्य अवधिं कार्यान्वितवान् १८ अगस्ततः प्रभावः, स्थानीयसमये।
प्रतिबन्धस्य मुख्या विषयः अस्ति यत् अगस्तमासस्य १८ दिनाङ्कात् २४ अगस्तपर्यन्तं सप्तदिनेषु कोलकातापुलिसप्रमुखः प्रासंगिककायदानानुसारं कोलकातादेशे निर्दिष्टक्षेत्रेषु पञ्च वा अधिकानां जनानां अवैधसमागमं निषिद्धं करोति, तथा च... यष्टीनां, घातकं वा अन्यं वा खतरनाकं शस्त्रं वहितुं, शान्तिभङ्गं कर्तुं, जनशान्तिं विघ्नं कर्तुं वा किमपि कार्यं कर्तुं वा निषिद्धं करोति
अगस्तमासस्य आरम्भे भारते एकः दुष्टः घटना अभवत्, कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् हॉस्पिटलस्य सेमिनार-कक्षे विश्रामं कुर्वती ३१ वर्षीयायाः महिला-इण्टर्न्-इत्यस्याः बलात्कारः, हत्या च अभवत् । अगस्तमासस्य ९ दिनाङ्के प्रातःकाले स्थानीयसमये चिकित्सालयस्य संगोष्ठीकक्षे एकस्याः महिलाप्रशिक्षुणः शवः प्राप्तः । भारतस्य नवीदिल्लीदूरदर्शनेन उक्तं यत् प्रारम्भिकशवपरीक्षाप्रतिवेदने ज्ञातं यत् तस्मिन् दिने प्रातः ३ वादनतः ६ वादनपर्यन्तं यौनशोषणं कृत्वा तस्याः मृत्योः पूर्वं हिंसकप्रहारः अपि अभवत्
घटनायाः अनन्तरं भारतीयपुलिसः ३३ वर्षीयं संदिग्धं संजोयरायम् अपहृतवान् । समाचारानुसारं सः पुरुषः स्थानीयपुलिसस्थानकस्य स्वयंसेवकः आसीत्, यत्र एषा घटना अभवत् तस्मिन् चिकित्सालये पुलिसचौके एव स्थितः आसीत्। न्यूनातिन्यूनं चतुर्वारं विवाहितः, भार्यायाः दुर्व्यवहारस्य इतिहासः च आसीत् सः पुरुषः पुलिसैः हृतः सन् पश्चातापं न दर्शितवान् । कोलकातापुलिससूत्रेषु उक्तं यत् अन्वेषणस्य भागरूपेण भारतस्य केन्द्रीयजागृतिब्यूरो इत्यनेन महाविद्यालयस्य केचन चिकित्साछात्राः अपि आहूताः, एजेन्सी इत्यनेन १६ अगस्तदिनाङ्के स्थानीयसमये चिकित्सालयस्य निदेशकात् अपि प्रश्नः कृतः।
एषा बलात्कार-हत्या-घटना अपि जनक्रोधं पूर्णतया प्रज्वलितवती । अस्मिन् सप्ताहे पूर्वं भारतस्य विभिन्ननगरेषु बहवः सार्वजनिकचिकित्सालयाः आपत्कालीनविभागं विहाय सर्वाणि सेवानि स्थगितवन्तः, अनेके वैद्याः च विरोधं कर्तुं तलम् उपविश्य पीडितानां न्यायस्य आग्रहं कृतवन्तः। १२ अगस्तदिनाङ्के स्थानीयसमये भारते त्रिलक्षाधिकाः वैद्याः हड़तालं कृत्वा मृतानां न्यायं प्राप्तुं वीथिषु निर्गताः, भारतसर्वकारेण चिकित्साकर्मचारिणां रक्षणं सुदृढं कर्तुं च आह।
अगस्तमासस्य १४ दिनाङ्कस्य सायंकालात् अगस्तमासस्य १५ दिनाङ्कस्य प्रातःकालपर्यन्तं स्थानीयसमये भारतस्य स्वातन्त्र्यदिवसः समीपं गच्छति स्म, तत्रैव पश्चिमबङ्गे यत्र एषा घटना घटिता तत्र चिकित्सालये दशसहस्राणि महिलाः वीथिं गतवन्तः, तत्र "टेक" इति कार्यक्रमः आयोजितः बैक द नाइट्" इति मार्गः, सप्ताहव्यापीं विरोधान् चरमपर्यन्तं आनयन्। . समाचारानुसारं भारते प्रथमः "टेक बैक् द नाइट्" इति पदयात्रा न भवति, परन्तु कोलकातानगरे अद्यावधि बृहत्तमः पदयात्रा अस्ति ।
"टेक बैक् द नाइट्" इति पदयात्रा १९७७ तमे वर्षे यूनाइटेड् किङ्ग्डम्-देशे महिलानां विरुद्धं बलात्कारस्य हिंसायाः च विरोधाय, रात्रौ सार्वजनिकस्थानेषु महिलानां स्वतन्त्रतया भ्रमणं कर्तुं च आरब्धम् ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् भारतीयजनानाम् क्रोधः न केवलं हतस्य प्रशिक्षुवैद्यस्य घोरानुभवात् उद्भूतः, अपितु भारतीयमहिलाः स्वतन्त्रतया जीवितुं नित्यं यत् संघर्षं कुर्वन्ति तस्मात् अपि उद्भवति। मार्चमासस्य आयोजकाः अवदन् यत् ते स्वातन्त्र्यदिवसस्य चयनं कृतवन्तः यत् ते प्रश्नं उत्थापयितुं शक्नुवन्ति यत् महिलाः कदा स्वातन्त्र्यं प्राप्नुयुः?
ब्रिटिशप्रसारणनिगमेन (बीबीसी) वर्णितं यत् कोलकातानगरे महिलाः विरोधपत्राणि धारयन्तः, मोबाईलफोनस्य, मोमबत्तीप्रकाशेन, ज्वलन्तमशालानां च प्रकाशेन मुखं प्रकाशितवन्तः, केचन भारतीयध्वजाः धारयन्तः च दृढतया मार्गयात्रायां भागं गृहीतवन्तः। पुरुषाः अपि तस्मिन् सम्मिलिताः अभवन् । विश्वविद्यालयानाम्, नाट्यगृहाणां, बसस्थानकानाम् च समीपे अनेकेषु सभासु प्रदर्शनकारिणः एकतायाः कृते हस्तं धारयन्ति स्म, आर्द्रवायुना प्रतिध्वनिताः "वयं न्यायं इच्छामः" इति उच्चैः, शक्तिशालिनः च नाराः
१५ अगस्तदिनाङ्के स्थानीयसमये विरोधान्दोलनानि प्रचलन्ति स्म तदा भारतीयप्रधानमन्त्री मोदी भारतस्य स्वातन्त्र्यदिवसस्य स्मरणार्थं आयोजिते कार्यक्रमे देशे वर्धमानस्य असन्तुष्टेः विषये चर्चां कृतवान्, परन्तु कोलकातानगरे बलात्कारस्य हत्यायाः च प्रत्यक्षं उल्लेखं न कृतवान् सः अवदत् यत् एकः समाजः इति नाम्ना भारतीयाः "अस्माकं मातृभगिनीनां, पुत्रीणां च विरुद्धं कृतानि अत्याचाराणि कठिनतया चिन्तनीयाः" इति ।
"देशे सर्वत्र जनाः एतस्य विषये क्रुद्धाः सन्ति। सामान्यजनाः क्रुद्धाः सन्ति, अहं च क्रोधं अनुभवामि" इति मोदी अवदत्। "अस्माकं देशस्य, अस्माकं समाजस्य, राज्यसर्वकाराणां च एतत् विषयं गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता वर्तते। महिलाविरुद्धानां अपराधानां अन्वेषणं अधिकतात्कालिकतया करणीयम्।"
भारते स्त्रियाः विरुद्धं यौनहिंसा व्यापकसमस्या अस्ति । भारतस्य राष्ट्रिय-अपराध-अभिलेख-ब्यूरो-संस्थायाः आँकडानुसारं २०२२ तमे वर्षे भारते प्रतिदिनं औसतेन प्रायः ९० बलात्कार-प्रकरणाः अभवन् ।
२०१२ तमे वर्षे आश्चर्यजनकस्य बससमूहबलात्कारस्य अनन्तरं भारतसर्वकारेण आपराधिकन्यायव्यवस्थायां व्यापकसुधाराः आरब्धाः, यत्र कठोरतरदण्डाः अपि सन्ति, परन्तु कार्यकर्तारः अवदन् यत् सुधारस्य अल्पः प्रभावः अभवत् तथा च सर्वकारः महिलानां विरुद्धं हिंसां निवारयितुं प्रयत्नाः पर्याप्तं दूरं न गच्छन्ति इति।
भारतीयचिकित्सासङ्घस्य अध्यक्षः आर.वी.
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।